Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
X. Ānisaṃsa Vagga

Sutta 99

Dukkha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[442]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "So vata bhikkhave bhikkhu kañci saṅkhāraṃ sukhato samanupassanto||
anulomikāya khantiyā samannāgato bhavissatī,||
ti n'etaṃ ṭhānaṃ vijjati;|| ||

anulomikāya khantiyā asamannāgato,||
sammatta-niyāmaṃ okkamissatī,||
ti n'etaṃ ṭhānaṃ vijjati;|| ||

sammattaniyāmaṃ anokkamamāno sot'āpatti-phalaṃ vā||
Sakad-āgāmi-phalaṃ vā||
Anāgāmi-phalaṃ vā||
Arahattaṃ vā sacchi-karissatī,||
ti n'etaṃ ṭhānaṃ vijjati.|| ||

 

§

 

So vata bhikkhave bhikkhū sabba saṅkhāraṃ dukkhato samanupassanto||
anulomikāya khantiyā samannāgato bhavissatī,||
ti ṭhāname taṃ vijjati;|| ||

anulomikāya khantiyā samannāgato||
sammatta-niyāmaṃ okkamissatī,||
ti ṭhāname taṃ vijjati;|| ||

sammattaniyāmaṃ okkamamāno||
sot'āpatti phalaṃ vā||
Sakad-āgāmi-phalaṃ vā||
Anāgāmi-phalaṃ vā||
Arahattaṃ vā sacchi-karissatī||
ti ṭhāname taṃ vijjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement