Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta

Sutta 9

Saṅyojana-p-Pahāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[7]

[1][pts][upal] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:||
Bhikkhavo ti.||
Bhadante ti te bhikkhū Bhagavato paccassosuṃ.||
Bhagavā etad avoca:|| ||

Sattannaṃ bhikkhave, saṃyojanānaṃ pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

 

§

 

Katamesaṃ sattannaṃ?|| ||

[8] Anunaya-saṃyojanassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Paṭigha-saṃyojanassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Diṭṭhi-saṃyojanassa pahānāya samucchdoya Brahma-cariyaṃ sati.|| ||

Vicikicchā-saṃyojanassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Māna-saṃyojanassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Bhava-rāga-saṃyojanassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Avijjā-saṃyojanassa pahānāya samucchdoya Brahma-cariyaṃ vussati.|| ||

Imesaṃ kho bhikkhave, sattannaṃ saṃyojanānaṃ pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

 

§

 

Yato ca kho bhikkhave bhikkhuno anunaya-saṃyojanaṃ pahīnaṃ hoti||
ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ āyatiṃ anuppāda-dhammaṃ;|| ||

yato ca kho bhikkhave bhikkhuno paṭigha-saṃyojanaṃ pahīnaṃ hoti||
ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ āyatiṃ anuppādhammaṃ;|| ||

yato ca kho bhikkhave bhikkhuno diṭṭhi-saṃyojanaṃ pahīnaṃ hoti||
ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ āyatiṃ anuppāda dhammaṃ;|| ||

yato ca kho bhikkhave bhikkhuno vicikicchā-saṃyojanaṃ pahīnaṃ hoti||
ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ āyatiṃ anuppāda-dhammaṃ;|| ||

yato ca kho bhikkhave bhikkhuno māna-saṃyojanaṃ pahīnaṃ hoti
ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ āyatiṃ anuppāda-dhammaṃ;|| ||

yato ca kho bhikkhave bhikkhuno Bhava-rāga-saṃyojanaṃ pahīnaṃ hoti
ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ āyatiṃ anuppāda-dhammaṃ;|| ||

yato ca kho bhikkhave bhikkhuno avijjā-saṃyojanaṃ pahīnaṃ hoti||
ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ āyati anuppāda-dhammaṃ,|| ||

ayaṃ vuccati bhikkhave,||
bhikkhu acchecchi taṇhaṃ,||
vāvattayi saṃyojanaṃ,||
sammā mānābhi samayā antam akāsi dukkhassā ti.|| ||

 


Contact:
E-mail
Copyright Statement