Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
IV. Devatā Vagga

Sutta 38

Citta-Vasa-Vattana Suttaṃ[ed1]

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[34]

[1][pts][olds] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Sattahi bhikkhave, dhammehi samannāgato bhikkhū cittaṃ vase vatteti,||
no ca bhikkhu cittassa vasena vattati.|| ||

Katamehi sattahi?|| ||

Idha, bhikkhave, bhikkhu samādhi-kusalo hoti,||
samādhissa samāpatti-kusalo hoti,||
samādhissa ṭhiti-kusalo hoti,||
samādissa vuṭṭhāna-kusalo hāti,||
samādissa kallita-kusalo hoti,||
samādissa gocara-kusalo hoti,||
samādhissa abhinīhāra-kusalo hoti.|| ||

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū cittaṃ vase vatteti,||
no ca bhikkhū cittassa vasena vattati.|| ||

 

§

 

Sattahi bhikkhave, dhammehi samannāgato Sāriputto cittaṃ vase vatteti,||
no ca Sāriputto cittassa vasena vattatī.|| ||

Katamehi sattahī?|| ||

Idha, bhikkhave, Sāriputto samādi-kusalo hoti,||
samādissa samāpatti-kusalo,||
samādissa ṭhiti-kusalo,||
samādissa vuṭṭhāna-kusalo,||
samādhissa kallita-kusalo,||
samādhissa gocara-kusalo,||
samādissa abhinīhāra-kusalo hoti.|| ||

Imehi kho bhikkhave, sattahi dhammehi samannāgato Sāriputto cittaṃ vase vatteti,||
no ca Sāriputto cittassa vasena vattatī" ti.

 


[ed1] BJT has this as two suttas.

 


Contact:
E-mail
Copyright Statement