Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
IV. Devatā Vagga

Sutta 40

Dutiya Niddasa-Vatthu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[37]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati Ghositārāme.|| ||

Atha ko āyasmā Ānando pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Kosambīyaṃ piṇḍāya pāvisi.|| ||

Atha kho āyasmato Ānandassa etad ahosi:|| ||

Atippago kho tāva Kosambīyaṃ piṇḍāya carituṃ,||
yan nūn-ā-haṃ yena aññatittiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkameyyan' ti.|| ||

Atha kho āyasmā Ānando yena aññatittiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkami.|| ||

Upasaṅkamitvā tehi aññatittiyehi paribbājakehi saddhiṃ sammodi.

Sammodaniyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisidi.|| ||

Tena kho pana samayena tesaṃ añña-titthiyānaṃ paribbājakānaṃ sanni-sinnānaṃ sanni-patitānaṃ ayam antarā-kathā udapādi:|| ||

'Yo hi koci āvuso, dvādasa vassāni paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ carati,|| ||

"Niddaso bhikkhū," ti|| ||

alaṃ vacanāyā' ti.|| ||

Atha kho āyasmā Ānando tesaṃ aññātittiyānaṃ paribbājakānaṃ bhāsitaṃ n'eva abhinandi, na paṭikkosi.|| ||

Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy āsanā pakkāmi|| ||

"Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmi," ti.|| ||

4. Atho kho āyasmā Ānando Kosambīyāṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando [38] Bhagavantaṃ etad avoca:|| ||

'Idh'āhaṃ bhante, pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Kosambīyaṃ piṇḍāya pāvisiṃ.|| ||

Tassa mayhaṃ bhante, etad ahosi:|| ||

'Atippago kho tāva Kosambīyaṃ pīṇḍāya carituṃ,||
yan nūn-ā-haṃ yana aññatittiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkameyyan' ti.|| ||

Atha khv'āhaṃ bhante, yena aññatittiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā tehi aññatittiyehi paribbājakehi saddhiṃ sammodiṃ.|| ||

Sammodanīya kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃ.|| ||

Tena kho pana bhante, samayena tesaṃ aññatittiyānaṃ paribbājakānaṃ sanni-sinnānaṃsanni-patitānam ayam antarā-kathā udapādi:|| ||

'Yo hi koci āvuso, dvādasa vassāni paripunṇaṃ parisuddhaṃ Brahma-cariyaṃ carati,|| ||

"Niddaso bhikkhū" ti|| ||

alaṃ vacanāyā' ti.|| ||

Atha khv'āhaṃ bhante, tesaṃ añña-titthiyānaṃ paribbājakānaṃ bhāsitaṃ n'eva abhinandiṃ, na paṭikkosiṃ.|| ||

Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy āsanā pakkamiṃ:|| ||

"Bhagavato santike etassa bhāsitassa atthaṃ ājāni-s-sāmī," ti.|| ||

Sakkā nu kho bhante, imasmiṃ Dhamma-Vinaye kevalaṃ vassagaṇanamattena|| ||

"Niddaso bhikkhū" ti|| ||

paññāpetun' ti?|| ||

No kho sakkā imasmiṃ Dhamma-Vinaye kevalaṃ vassagaṇanamattena niddaso bhikkhū paññāpetuṃ.|| ||

Satta kho imāni Ānanda,||
niddasa-vatthūni mayā sayaṃ abhiññā sacchi-katvā paveditāni.|| ||

Katamāni satta?|| ||

5. Idh'Ānanda, bhikkhu saddho hoti||
hirimā hoti||
ottapī hoti||
bahu-s-suto hoti||
āraddha-vīriyo hoti||
satimā hoti||
paññavā hoti.|| ||

Imāni kho Ānanda satta niddasavatthuni mayā sayaṃ abhiññā sacchi-katvā paveditāni.|| ||

[39] 6. Imehi kho Ānanda sattahi niddasavatthuhi samannāgato bhikkhū dvādasa ce pi vassāni paripuṇṇaṃ pirisuddhaṃ Brahma-cariyaṃ carati,||
"Niddaso bhikkhū" ti||
alaṃ vacanāyāi.|| ||

Catu-vīsatiñ ce pi vassāni paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ carati,||
"Niddaso bhikkhū" ti||
alaṃ vacanāyā.|| ||

Cha-t-tiṃsati ce pi vassāni paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ carati,||
"Niddaso bhikkhū" ti||
alaṃ vacanāyā.|| ||

Aṭ vattārisañ ce pi vassāni paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃcarati,||
"Niddaso bhikkhū" ti||
alaṃ vacanāyā' ti.|| ||

 


Contact:
E-mail
Copyright Statement