Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
5. Mahāyaññā Vaggo

Sutta 41

Viññāṇa-ṭ-Ṭhiti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[39]

[1][pts][olds][upal] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'imā bhikkhave viññāṇa-ṭ-ṭhitiyo.|| ||

Katamā satta?|| ||

2. Santi, bhikkhave, sattā nānatta-kāyā||
nānatta-saññino:||
seyyathā pi manussā||
ekacce ca devā||
ekacce va vinipātikā.|| ||

Ayaṃ paṭhamā viññāṇa-ṭ-ṭhiti.|| ||

[40] 3. Santi, bhikkhave, sattā nānatta-kāyā
ekatta-saññino:||
seyyathā pi devā brahma-kāyikā
paṭham-ā-bhini-b-battā.|| ||

Ayaṃ dutiyā viññāṇa-ṭ-ṭhiti.|| ||

4. Santi, bhikkhave, sattā ekatta-kāyā
nānatta-saññino:||
seyyathā pi devā Ābhassarā.|| ||

Ayaṃ tatiyā viññāṇa-ṭ-ṭhiti.|| ||

5. Santi, bhikkhave, sattā ekatta-kāyā
ekatta-saññino:||
seyyathā pi devā subakiṇhā.|| ||

Ayaṃ catutthā viññāṇa-ṭ-ṭhiti.|| ||

6. Santi, bhikkhave, sattā sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amana-sikārā||
'Ananto ākāso' ti||
Ākāsānañ-c'āyatanūpagā.|| ||

Ayaṃ pañcamā viññāṇa-ṭ-ṭhiti.|| ||

7. Santi, bhikkhave, sattā sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanūpagā.|| ||

Ayaṃ chaṭṭhā viññāṇa-ṭ-ṭhiti.|| ||

8. Santi, bhikkhave, sattā sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñci' ti||
Ākiñ caññ'āyatanūpagā.|| ||

Ayaṃ sattamā viññāṇa-ṭ-ṭhiti.|| ||

Imā kho bhikkhave, satta viññāṇa-ṭ-ṭhitiyo ti.|| ||

 


Contact:
E-mail
Copyright Statement