Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahāyañña-Vagga

Sutta 47

Methuna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[54]

[1][olds] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho Jānussoṇī brāhmaṇo yena ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinno kho Jānussoṇi brāhmaṇo Bhagavantaṃ etad avoca:|| ||

'Bhavam pi no Gotamo brahma-cārī paṭijānātī' ti?|| ||

'Yaṃ hi taṃ brāhmaṇa,
sammā vadamāno vadeyya:|| ||

"Akhaṇḍaṃ acchiddaṃ asabalaṃ akammāsaṃ||
paripuṇṇaṃ||
parisuddhaṃ||
Brahma-cariyaṃ caratī" ti;|| ||

mam'eva taṃ brāhmaṇa,
sammā vadamāno vadeyya,
ahaṃ hi brāhmaṇa,
akhaṇḍaṃ acchiddaṃ asabalaṃ akammāsaṃ||
paripuṇṇaṃ||
parisuddhaṃ||
Brahma-cariyaṃ carāmī' ti.|| ||

 

§

 

'Kim pana bho Gotama,||
Brahma-cariyassa khaṇḍam pi chiddam pi sabalam pi kammāsam pī' ti?|| ||

2. Idha brāhmaṇa,||
ekacco samaṇo vā brāhmaṇo vā sammā brahma-cārī paṭijānamāno na h'eva kho mātu-gāmena saddiṃ dvayandvayasamāpattiṃ samāpajjati,||
api ca kho mātu-gāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati.|| ||

So taṃ assādeti,||
taṃ nikāmeti||
tena ca vittiṃ āpajjati.|| ||

Idam pi kho brāhmaṇa,||
Brahma-cariyayassa khaṇḍam pi chiddam pi sabalam pi kammāsam pi.|| ||

Ayaṃ vuccati brāhmaṇa,||
a-parisuddhaṃ Brahma-cariyaṃ carati saṃyutto methunena saṃyogena,||
na parimuccati jātiyā jarā-maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
na parimuccati dukkhasmāti vadāmi.|| ||

3. Puna ca paraṃ brāhmaṇa,||
idh'ekacco samaṇo vā brāhmaṇo vā sammā brahma-cārī paṭijānamāno na h'eva kho mātu-gāmena saddhiṃ dvayandvayasamāpattiṃ samāpajjati,||
na pi mātu-gāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati,||
api ca kho mātu-gāmena saddhiṃ sañjagghati saṅkīḷati saṅke'āyati.|| ||

4. Puna ca paraṃ brāhmaṇa,||
idh'ekacco samaṇo vā brāhmaṇo vā sammā brahma-cārī paṭijānamāno na h'eva kho mātu-gāmena saddhiṃ dvayandvayasamāpattiṃ samāpajjati,||
na pi mātu-gāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati||
na pi mātu-gāmena saddhiṃ sañjagghati saṅkīḷati saṅke'āyati||
api ca kho mātu-gāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati.|| ||

5. Puna ca paraṃ brāhmaṇa,||
idh'ekacco samaṇo vā brāhmaṇo vā sammā brahma-cārī paṭijānamāno na h'eva kho mātu-gāmena saddhiṃ dvayandvayasamāpattiṃ samāpajjati,||
na pi mātu-gāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati,||
na pi mātu-gāmena saddhiṃ sañjagghati saṅkīḷati saṅke'āyati,||
na pi mātu-gāmassa cakkhunā cakkhūṃ upanijjhāyatipekkhati||
api ca kho mātu-gāmassa saddaṃ suṇāti,||
tiro-kuḍḍaṃ vā tiro-pākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantīyā vā rodantiyā vā.|| ||

6. Puna ca paraṃ brāhṇa,||
idh'ekacco samaṇo vā brāhmaṇo vā sammā brahma-cārī paṭijānamāno na h'eva kho mātu-gāmena saddiṃ dvayandvayasamāpattiṃ samāpajjati,||
na pi mātu-gāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati,||
na pi mātu-gāmena saddhiṃ sañjagghati saṅkīḷati saṅke'āyati,||
na pi mātu-gāmassa cakkhunā cakkhūṃ upanijjhāyatipekkhati,||
na pi mātu-gāmassa saddaṃ suṇāti,||
tiro-kuḍḍaṃ vā tiro-pākāraṃ vā hasantiyā vā bhaṇantīyā vā gāyantiyā vā rodantiyā vā||
api ca kho yāni'ssa tāni pubbe mātu-gāmena saddhiṃ hasitalapitakīḷitānitāni anussarati.|| ||

7. Puna ca paraṃ brāhmaṇa,||
idh'ekacco samaṇo vā brāhmaṇo vā sammā brahma-cārī paṭijānamāno na h'eva kho mātu-gāmena saddhiṃ dvayandvayasamāpattiṃ samāpajjati,||
na pi mātu-gāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati,||
na pi mātu-gāmena saddhiṃ sañjagghati saṅkīḷati saṅke'āyati,||
na pi mātu-gāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati,||
na pi mātu-gāmassa saddhaṃ suṇāti,||
tiro-kuḍḍaṃ vā tiro-pākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā,||
na pi yānissa tāni pubbe mātugā mena saddhiṃ hasitalapitaki'itāni tāni anussarati||
api ca kho passati gahapatiṃ vā gahapati-puttaṃ vā pañcahi kāma-guṇehi samappitaṃ samaṅgibhūtaṃ parivāriyamānaṃ.|| ||

8. Puna ca paraṃ brāhmaṇa,||
idh'ekacco samaṇo vā brāhmaṇo vā sammā brahma-cārī paṭijānamāno na h'eva kho mātu-gāmena saddhiṃ dvayandvayasamāpattiṃ samāpajjati,||
na pi mātu-gāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati,||
na pi mātu-gāmena saddhiṃ sañjagghati saṅkīḷati saṅke'āyati,||
na pi mātu-gāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati,||
na pi mātu-gāmassa saddhaṃ suṇāti,||
tiro-kuḍḍaṃ vā tiro-pākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā,||
na pi yānissa tāni pubbe mātugā mena saddhiṃ hasitalapitaki'itāni tāni anussarati,||
na pi passati pahapati,||
vāgahapati-puttaṃ vā pañcahi kāma-guṇehi samappitaṃ samaṅgibhūtaṃ parivāriyamānaṃ||
api ca kho aññataraṃ deva-nikāyaṃ paṇidhāya Brahma-cariyaṃ carati 'imin-ā-haṃ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā' ti.|| ||

So taṃ assādeti,||
taṃ nikāmeti,||
tena ca vittiṃ āpajjati.|| ||

Idam pi kho brāhmaṇa,||
Brahma-cariyassa khaṇḍam pi chiddam pi sabalam pi kammāsam pi.|| ||

Ayaṃ vuccati brāhmaṇā,||
a-parisuddhaṃ Brahma-cariyaṃ carati,||
saṃyutto methunena saṃyogena na parimuccati,||
jātiyā jarāyamaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||

Na parimuccati dukkhasmā ti vadāmi.|| ||

Yāva kīvañ c'āhaṃ brāhmaṇa||
imesaṃ sattannaṃ methunasaṃyogānaṃ aññataraññataraṃ methunasaṃyogaṃ attani a-p-pahīnaṃ samanupassiṃ,||
n'eva tāvāhaṃ brāhmaṇa,||
sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāyā sadeva-manussāya anuttaraṃ sammā-sambodhiṃ abhisambuddho paccaññāsiṃ.|| ||

Yato ca kho ahaṃ brāhmaṇa,||
imesaṃ sattannaṃ methunasaṃyogānaṃ na aññataraññataraṃ methunasaṃyogaṃ attani a-p-pahīnaṃ samanupassiṃ,||
ath'āhaṃ brāhmaṇa,||
sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṃ sammā-sambodiṃ abhisambuddho paccaññāsiṃ.|| ||

Ñāṇañ ca pana me dassanaṃ udapādi:|| ||

'Akuppā me ceto-vimutti,||
ayam antimā jāti,||
n'atthi dāni punabbhevo' ti.|| ||

 

§

 

Evaṃ vutte Jānussoṇī brāhmaṇo Bhagavantaṃ etad avoca:|| ||

'Abhikkantaṃ bho Gotama||
abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya andha-kāre vā tela-pajjotaṃ dhāreyya,||
"cakkhūmanto rūpāni dakkhinti" ti,||
evam eva hotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan' ti.|| ||

 


Contact:
E-mail
Copyright Statement