Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahāyañña-Vagga

Sutta 49

Dāna-Maha-p-Phala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][upal] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Campāyaṃ viharati Gaggārāya pokkharaṇīyā tire.|| ||

Atha kho sambahulā Campeyyakā upāsakā yen'āyasmā Sāriputto ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmantaṃ Sāriputtaṃ abhivādetvā eka-m-antaṃ nisidiṃsu.|| ||

Eka-m-antaṃ nisinnā kho Campeyyakā upāsakā āyasmantaṃ Sāriputtaṃ etad avocuṃ:|| ||

"Cira-s-sutā no bhante Sāriputta,||
Bhagavato sammukhā Dhammi-kathā.|| ||

Sādhu mayaṃ bhante,||
labheyyāma Bhagavato sammukhā Dhammi-kathaṃ savaṇāyā" ti.|| ||

'Tena h'āvuso tadahu'posathe āgaccheyyātha,||
app'eva nāma labheyyātha Bhagavato sammukhā Dhammi-kathaṃ savaṇāyā' ti.|| ||

'Evaṃ bhante' ti kho te Campeyyakā upāsakā ayasmato Sāriputtassa paṭi-s-sutvā uṭṭhāy āsanā ayasmantaṃ Sāriputtaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.|| ||

Atha ko te Campeyyakā upāsakā tadahu'posathe yen'āyasmā Sāriputto ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmantaṃ Sāriputtaṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Atha kho ayasmā Sāriputto tehi Campeyyakehi upāsakehi saddhiṃ yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||

[60] 2. Siyā nu kho bhante,||
idh'ekaccassa tādisaṃ yeva dānaṃ dinnaṃ||
na maha-p-phalaṃ na mahā-nisaṃsaṃ;||
siyā pana bhante,||
idh'ekaccassa tādisaṃ yeva dānaṃ dinnaṃ||
maha-p-phalaṃ mahā-nisaṃsan ti?|| ||

Siyā Sāriputta,||
idh'ekaccassa tādisaṃ yeva dānaṃ dinnaṃ||
maha-p-phalaṃ na mahā-nisaṃsaṃ||
siyā pana Sāriputta,||
idh'ekaccassa tādisaṃ yeva dānaṃ dinnaṃ||
maha-p-phalaṃ mahā-nisaṃsan ti.|| ||

3. Ko nu kho bhante, hetu ko paccayo,||
yena-m-idh'ekaccassa tādisaṃ yeva dānaṃ dinnaṃ||
maha-p-phalaṃ hoti, na mahā-nisaṃsaṃ||
ko pana bhante, hetu ko paccayo,||
yena-m-idh'ekaccassa tādisaṃ yeva dānaṃ dinnaṃ||
maha-p-phalaṃ hoti, mahā-nisaṃsan ti?|| ||

 

§

 

Idha Sāriputta,||
ekacco sāpekho dānaṃ deti,||
paṭibaddha-citto dānaṃ deti,||
sannidhipekho dānaṃ deti,||
'imaṃ pecca paribhuñjissāmi' ti dānaṃ deti.|| ||

So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā,||
annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadipeyyaṃ.|| ||

Taṃ kiṃ maññasi Sāriputta,||
dadeyya idh'ekacco eva-rūpaṃ dānan ti?|| ||

"Evaṃ bhante" ti.|| ||

Tatra Sāriputta, yvāyaṃ sāpekho dānaṃ deti,||
paṭibaddha-citto dānaṃ deti,||
sannidhipekho dānaṃ deti,||
'imaṃ pecca paribhuñjissāmī' ti dānaṃ deti:|| ||

So taṃ dānaṃ datvā kāyassa bhedā param maraṇā Cātu-m-mahā-rājikānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

So taṃ [61] kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmi hoti āgantā itthattaṃ.|| ||

 

§

 

4. Idha pana Sāriputta,||
ekacco na h'eva kho sāpekho dānaṃ deti,||
na paṭibaddha-citto dānaṃ deti,||
na sannidhipekho dānaṃ deti,||
na 'imaṃ pecca paribhūñjissāmī' ti dānaṃ deti.|| ||

Api ca kho 'sāhu dānan' ti dānaṃ deti.|| ||

So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā,||
annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||

Taṃ kiṃ maññasi Sāriputta,||
dadeyya idh'ekacco eva-rūpaṃ dānan ti?|| ||

"Evaṃ bhante" ti.|| ||

Tatra Sāriputta, yvāyaṃ na sāpekho dānaṃ deti,||
na paṭibaddha-citto dānaṃ deti,||
na sannidipekho dānaṃ deti,||
na 'imaṃ pecca paribhūñjissāmī' ti dānaṃ deti.|| ||

Api ca kho 'sāha dānan' ti dānaṃ deti.|| ||

So taṃ dānaṃ datvā kāyassa bhedā param maraṇā Cātu-m-mahā-rājikānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

So taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmi hoti āgantā itthattaṃ.|| ||

 

§

 

Idha pana Sāriputta,||
ekacco na h'eva kho sāpekho dānaṃ deti,||
na paṭibaddha-citto dānaṃ deti,||
na sannidhipekho dānaṃ deti,||
na 'imaṃ pecca paribhuñjissāmī' ti dānaṃ deti||
na pi 'sāhu dānan' ti dānaṃ deti.|| ||

Api ca kho 'dinna-pubbaṃ kata-pubbaṃ pitu-pitā-mahehi,||
na arahāmi porāṇaṃ kula-vaṃsaṃ hāpetun' ti dānaṃ deti.|| ||

So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā,||
annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadipeyyaṃ.|| ||

Taṃ kiṃ maññasi Sāriputta,||
dadeyya idh'ekacco eva-rūpaṃ dānan ti?|| ||

"Evaṃ bhante" ti.|| ||

Tatra Sāriputta, yvāyaṃ na h'eva kho sāpekho dānaṃ deti,||
na paṭibaddha-citto dānaṃ deti,||
na sannidhipekho dānaṃ deti,||
na 'imaṃ pecca paribhūjjissāmī' ti dānaṃ deti
na pi 'sāhu dānan' ti dānaṃ deti.|| ||

Api ca kho 'dinna-pubbaṃ kata-pubbaṃ pitu-pitā-mahehi,||
na arahāmi porāṇaṃ kula-vaṃsaṃ hāpetun' ti dānaṃ deti.|| ||

So taṃ dānaṃ datvā kāyassa bhedā paramamaraṇā Cātu-m-mahā-rājikānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

So taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmi hoti āgantā itthattaṃ.|| ||

 

§

 

Idha pana Sāriputta ekacco na heva kho sāpekho dānaṃ deti,||
na paṭibaddha-citto dānaṃ deti,||
na sānnidhipekho dānaṃ deti,||
na imaṃ pecca paribhuñjissāmiti dānaṃ deti||
na pi 'sāhu dānan' ti dānaṃ deti,||
na pi 'dinna-pubbaṃ kata-pubbaṃ pitu-pitā-mahehi,||
na arahāmi porāṇaṃ kula-vaṃsaṃ hāpetun' ti dānaṃ deti.|| ||

Api ca kho 'ahaṃ pacāmi,||
ime na pacanti,||
na arahāmi pacanto apacantānaṃ dānaṃ adātun' ti dānaṃ deti.|| ||

So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā,||
annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadipeyyaṃ.|| ||

Taṃ kiṃ maññasi Sāriputta,||
dadeyya idh'ekacco eva-rūpaṃ dānan ti?|| ||

"Evaṃ bhante" ti.|| ||

Tatra Sāriputta, yvāyaṃ na h'eva sāpekho dānaṃ deti,||
na paṭibaddha-citto dānaṃ deti,||
na sannidhipekho dānaṃ deti,||
na 'imaṃ pecca paribhuñjissāmī'ti dānaṃ deti||
na pi 'sāhu dānan' ti dānaṃ deti,||
na pi 'dinna-pubbaṃ kata-pubbaṃ pitu-pitā-mahehi,||
na arahāmi porāṇaṃ kula-vaṃsaṃ hāpetun' ti dānaṃ deti.|| ||

Api ca kho 'Ahaṃ pacāmi,||
na ime pacanti,||
nārahāmi pacanto apacantānaṃ dānaṃ adātun' ti dānaṃ deti.|| ||

So taṃ dānaṃ datvā kāyassa bhedā param maraṇā Cātummahārājicānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

So taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmi hoti āgantā itthattaṃ.|| ||

 

§

 

(5) Idha pana Sāriputta ekacco na h'eva kho sāpekho dānaṃ deti,||
na paṭibaddha-citto dānaṃ deti,||
na sānnidhipekho dānaṃ deti,||
na 'imaṃ pecca paribhuñjissāmī' ti dānaṃ deti||
na pi 'sāhu dānan' ti dānaṃ deti,||
na pi 'dinna-pubbaṃ kata-pubbaṃ pitu-pitā-mahehi,||
na arahāmi porāṇaṃ kula-vaṃsaṃ hāpetun' ti dānaṃ deti||
na pi 'Ahaṃ pacāmi,||
na ime pacanti,||
na arahāmi pacanto apacantānaṃ dānaṃ adātun' ti dānaṃ deti.|| ||

Api ca kho 'Yathā tesaṃ pubba-kānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ,||
seyyath'idaṃ:||
Aṭṭakassa,||
Vāmakassa,||
Vāmadevassa,||
Vessāmittassa,||
Yamataggino,||
Aṅgīrasassa,||
Bhāradvājassa,||
Vāseṭṭhassa,||
Kassapassa,||
Bhaguno,||
evaṃ me ayaṃ dāna-saṃvibhāgo bhavissatī' ti dānaṃ deti.|| ||

So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā,||
annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadipeyyaṃ.|| ||

Taṃ kiṃ maññasi Sāriputta,||
dadeyya idh'ekacco eva-rūpaṃ dānan ti?|| ||

"Evaṃ bhante" ti.|| ||

Tatra Sāriputta, yvāyaṃ na sāpekho dānaṃ deti,||
na paṭibaddha-citto dānaṃ deti,||
na sannidhipekho dānaṃ deti,||
na 'imaṃ pecca paribhuñjissāmī' ti dānaṃ deti,||
na pi s'āhud ānan' ti dānaṃ deti,||
na pi 'dinna-pubbaṃ kata-pubbaṃ pitupitāmahahi,||
na arahāmi porāṇaṃ kula-vaṃsaṃ hāpetun' ti dānaṃ deti||
na pi 'Ahaṃ pacāmi,||
na ime pacanti,||
na arahāmi pacanto apacantānaṃ adātun' ti dānaṃ deti.|| ||

Api ca kho 'Yathā tesaṃ pubba-kānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ,||
seyyath'idaṃ: Aṭṭakassa, Vāmakassa, Vāmadevassa, Vessāmittassa, Yamataggino, Aṅgīrasassa, Bhāradvājassa, Vāseṭṭhassa, Kassapassa, Bhaguno,||
evaṃ me ayaṃ dāna saṃvibhāgo bhavissatī' ti dānaṃ deti.|| ||

So taṃ dānaṃ datvā kāyassa bhedā param maraṇā Cātu-m-mahārājicānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

So taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmi hoti āgantā itthattaṃ.|| ||

 

§

 

(6) Idha pana Sāriputta ekacco na h'eva kho sāpekho dānaṃ deti,||
na paṭibaddha-citto dānaṃ deti,||
na sānnidhipekho dānaṃ deti,||
na imaṃ pecca paribhuñjissāmiti dānaṃ deti,||
na pi 'sāhu dānan' ti dānaṃ deti,||
na pi 'dinna-pubbaṃ kata-pubbaṃ pitu-pitā-mahehi,||
na arahāmi porāṇaṃ kula-vaṃsaṃ hāpetun' ti dānaṃ deti
na pi 'Ahaṃ pacāmi,||
na ime pacanti,||
nārahāmi pacanto apacantānaṃ adātun'ti dānaṃ deti,||
na pi 'Yathā tesaṃ pubba-kānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyath'idaṃ:||
Aṭṭakassa, Vāmakassa, Vāmadevassa, Vessāmittassa, Yamataggino, Aṅgīrasassa, Bhāradvājassa, Vāseṭṭhassa, Kassapassa, Bhaguno,||
evaṃ me ayaṃ dāna saṃvibhāgo bhavissatī' ti dānaṃ deti.|| ||

Api ca kho 'Imaṃ me dānaṃ dadato cittaṃ pasidati,||
atta-manatā somanassaṃ upajāyatī' ti dānaṃ deti.|| ||

So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā,||
annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||

Taṃ kiṃ maññasi Sāriputta,||
dadeyya idh'ekacco eva-rūpaṃ dānan ti?|| ||

"Evaṃ bhante" ti.|| ||

Tatra Sāriputta, yvāyaṃ na sāpekho dānaṃ deti,||
na paṭibaddha-citto dānaṃ deti,||
na sannidhipekho dānaṃ deti,||
na 'Imaṃ pecca paribhuñjissāmī' ti dānaṃ deti||
na pi 'Sāhu dānan' ti dānaṃ deti||
na pi 'dinna-pubbaṃ kata-pubbaṃ pitupitāmahahi,||
na arahāmi porāṇaṃ kula-vaṃsaṃ hāpetun' ti dānaṃ deti||
na pi 'Ahaṃ pacāmi,||
na ime pacanti,||
na arahāmi pacanto apacantānaṃ adātun' ti dānaṃ deti||
na pi 'Yathā tesaṃ pubba-kānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyath'idaṃ:||
Aṭṭakassa, Vāmakassa, Vāmadevassa, Vessāmittassa, Yamataggino, Aṅgīrasassa, Bhāradvājassa, Vāseṭṭhassa, Kassapassa, Bhaguno,||
evaṃ me ayaṃ dāna-saṃvibhāgo bhavissatī' ti dānaṃ deti.|| ||

Api ca kho 'Imaṃ me dānaṃ dadato cittaṃ pasīdati,||
atta-manatā somanassaṃ upajāyatī' ti dānaṃ deti.|| ||

So taṃ dānaṃ datvā kāyassa bhedā param maraṇā Cātu-m-mahā-rājikānaṃ devānaṃ saha-vyataṃ uppajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmi hoti āgantā itthattaṃ.|| ||

 

§

 

(7) Idha pana Sāriputta ekacco na h'eva kho sāpekho dānaṃ deti,||
na paṭibaddha-citto dānaṃ deti,||
na sānnidhipekho dānaṃ deti,||
na 'Imaṃ pecca paribhuñjissāmī' ti dānaṃ deti||
na pi 'Sāhu dānan' ti dānaṃ deti,||
na pi 'dinna-pubbaṃ kata-pubbaṃ pitu-pitā-mahehi,||
na arahāmi porāṇaṃ kula-vaṃsaṃ hāpetun' ti dānaṃ deti||
na pi ahaṃ pacāmi,||
na ime pacanti,||
na arahāmi pacanto apacantānaṃ adātun' ti dānaṃ deti,||
na pi 'Yathā tesaṃ pubba-kānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyath'idaṃ:||
Aṭṭakassa, Vāmakassa, Vāmadevassa, Vessāmittassa, Yamataggino, Aṅgīrasassa, Bhāradvājassa, Vāseṭṭhassa, Kassapassa, Bhaguno,||
evaṃ me ayaṃ dāna [62] saṃvibhāgo bhavissatī' ti dānaṃ deti||
na pi 'Imaṃ me dānaṃ dadato cittaṃ pasidati,||
atta-manatā somanassaṃ upajāyatī' ti dānaṃ deti.|| ||

Api ca kho 'Cittālaṃkāraṃ cittaparikkhāran' ti dānaṃ deti.|| ||

So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā,||
annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||

Taṃ kiṃ maññasi Sāriputta,||
dadeyya idh'ekacco eva-rūpaṃ dānan ti?|| ||

"Evaṃ bhante" ti.|| ||

Tatra Sāriputta,||
yvāyaṃ na sāpekho dānaṃ deti,||
na paṭibaddha-citto dānaṃ deti,||
na sannidhipekho dānaṃ deti,||
na 'Imaṃ pecca paribhuñjissāmī' ti dānaṃ deti||
na pi 'Sāhu dānan' ti dānaṃ deti,||
na pi 'dinna-pubbaṃ kata-pubbaṃ pitupitāmahahi,||
na arahāmi porāṇaṃ kula-vaṃsaṃ hāpetun' ti dānaṃ deti||
na pi 'ahaṃ pacāmi,||
na ime pacanti,||
na arahāmi pacanto apacantānaṃ adātun' ti dānaṃ deti,||
na pi 'Yathā tesaṃ pubba-kānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ,||
seyyath'idaṃ:||
Aṭṭakassa, Vāmakassa, Vāmadevassa, Vessāmittassa, Yamataggino, Aṅgīrasassa, Bhāradvājassa, Vāseṭṭhassa, Kassapassa, Bhaguno,||
evaṃ me ayaṃ dāna-saṃvibhāgo bhavissatī' ti dānaṃ deti||
na pi 'imaṃ me dānaṃ dadato cittaṃ pasīdati,||
atta-manatā somanassaṃ upajāyatī ti dānaṃ deti.|| ||

Api ca kho 'Cittālaṃkāraṃ cittaparikkhāran' ti dānaṃ deti.|| ||

So taṃ dānaṃ datvā kāyassa bhedā param maraṇā brahma-kāyikānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

So taṃ kam- [63] maṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ Anāgāmi hoti atāgantā itthattaṃ.|| ||

Ayaṃ kho Sāriputta, hetu ayaṃ paccayo,||
yena midh'ekaccassa tādisaṃ yeva dānaṃ dinnaṃ||
maha-p-phalaṃ hoti, na mahā-nisaṃsaṃ.|| ||

Ayaṃ pana Sāriputta, hetu ayaṃ paccayo,||
yena midh'ekaccassa tādisaṃ yeva dānaṃ dinnaṃ||
maha-p-phalaṃ hoti mahā-nisaṃsan ti.|| ||

 


Contact:
E-mail
Copyright Statement