Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vaggo

Sutta 61

Hir'Ottappa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[99]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Hir'ottappe bhikkhave, asati||
hir'ottappa-vipannassa||
hat'ūpaniso hoti indriya-saṃvaro.|| ||

Indriya-saṃvare asati||
indriya-saṃvara-vipannassa||
hat'ūpanisaṃ hoti sīlaṃ.|| ||

Sīle asati||
sīla-vipannassa||
hat'ūpaniso hoti sammā-samādhi.|| ||

Sammā-samādhimhi asati||
sammā-samādhi-vipannassa||
hat'ūpanisaṃ hoti yathā-bhūta-ñāṇa-dassanaṃ.|| ||

Yathā-bhūta-ñāṇa-dassane asati||
yathā-bhūta-ñāṇa-dassana-vipannassa||
hat'ūpaniso hoti nibbidā-virāgo.|| ||

Nibbidā-virāge asati||
nibbidā-virāga-vipannassa||
hat'ūpanisaṃ hoti vimutti-ñāṇa-dassanaṃ.|| ||

Seyyathā pi bhikkhave rukkho sākhā-palāsa-vipanno,||
tassa papaṭikā pi na pāripūriṃ gacchati,||
taco pi pheggu pi sāro pi na pāripūriṃ gacchati,||
evam eva kho, bhikkhave,||
hir'ottappe asati||
hir'ottappa-vipannassa||
hat'ūpaniso hoti indriya-saṃvaro;||
indriya-saṃvare asati||
indriya-saṃvara-vipannassa||
hat'ūpanisaṃ hoti sīlaṃ;||
sīle asati||
sīla-vipannassa||
hat'ūpaniso hoti sammā-samādhi;||
sammā-samādhimhi asati||
sammā-samādhi-vipannassa||
hat'ūpanisaṃ hoti yathā-bhūta-ñāṇa-dassanaṃ;||
yathā-bhūta-ñāṇa-dassane asati||
yathā-bhūta-ñāṇa-dassana-vipannassa||
hat'ūpaniso hoti nibbidā-virāgo;||
nibbidā-virāge asati||
nibbidā-virāga-vipannassa||
hat'ūpanisaṃ hoti vimutti-ñāṇa-dassanaṃ.|| ||

3. Hir'ottappe bhikkhave sati||
hir'ottappa-sampannassa||
upanisa-sampanno hoti indriya-saṃvaro.|| ||

Indriya-saṃvare sati||
indriya-saṃvara-sampannassa||
upanisa-sampannaṃ hoti sīlaṃ.|| ||

Sīle sati||
sīla-sampannassa||
upanisa-sampanno hoti sammā-samādhi.|| ||

Sammā-samādhimhi sati||
sammā-samādhi-sampannassa||
upanisa-sampannaṃ hoti yathā-bhūta-ñāṇa-dassanaṃ.|| ||

Yathā-bhūta-ñāṇa-dassane sati||
yathā-bhūta-ñāṇa-dassana-sampannassa||
upanisa-sampanno hoti nibbidā-virāgo.|| ||

Nibbidā-virāge sati||
nibbidā-virāga-sampannassa||
upanisa-sampannaṃ hoti vimutti-ñāṇa-dassanaṃ.|| ||

Seyyathā pi bhikkhave, rukkho sākhā-palāsa-sampanno,||
tassa papaṭikāpi pāripūriṃ gacchati,||
taco pi pheggu pi sāro pi pāripūriṃ gacchati,||
evam eva kho, bhikkhave,||
hir'ottappe sati||
hir'ottappa-sampannassa||
upanisa-sampanno hoti indriya-saṃvaro;||
indriya-saṃvare sati||
indriya-saṃvara-sampannassa||
upanisa-sampannaṃ hoti sīlaṃ;||
sīle sati||
sīla-sampannassa||
upanisa-sampanno hoti sammā-samādhi;||
Sammā-samādhimhi sati||
sammā-samādhi-sampannassa||
upanisa-sampannaṃ hoti yathā-bhūta-ñāṇa-dassanaṃ;||
yathā-bhūta-ñāṇa-dassane sati||
yathā-bhūta-ñāṇa-dassana-sampannassa||
upanisa-sampanno hoti nibbidā-virāgo;||
nibbidā-virāge sati||
nibbidā-virāga-sampannassa||
upanisa-sampannaṃ hoti vimutti-ñāṇa-dassanaṃ.|| ||

 


Contact:
E-mail
Copyright Statement