Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta

Chapter IX:03
Suttas 611-1120

Rāgapeyyālaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 611

[611.1][pts] EVAṂ ME SUTAṂ.|| ||

"Rāgassa, bhikkhave, abhiññāya satta dhammā bhāvetabbā.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo …pe… upekkhā-sambojjh'aṅgo ...|| ||

Rāgassa, bhikkhave, abhiññāya ime satta dhammā bhāvetabbā" ti.|| ||

Sutta 612

[612.1][pts] EVAṂ ME SUTAṂ.|| ||

"Rāgassa, bhikkhave, abhiññāya satta dhammā bhāvetabbā.|| ||

Katame satta?|| ||

Anicca-saññā, anatta-saññā, asubha-saññā, ādīnavasaññā, pahāna-saññā, virāga-saññā, nirodha-sañña – rāgassa, bhikkhave, abhiññāya ime satta dhammā bhāvetabbā" ti.|| ||

Sutta 613

[613.1][pts] EVAṂ ME SUTAṂ.|| ||

"Rāgassa, bhikkhave, abhiññāya satta dhammā bhāvetabbā.|| ||

Katame satta?|| ||

Asubha-saññā, maraṇa-saññā, āhāre paṭikūlasaññā, sabba-loke anabhirata-saññā, anicca-saññā, anicce dukkha-saññā, dukkhe anatta-sañña – rāgassa, bhikkhave, abhiññāya ime satta dhammā bhāvetabbā" ti.|| ||

Suttas 614-640

[614-640.1][pts] EVAṂ ME SUTAṂ.|| ||

"Rāgassa, bhikkhave, pariññāya…pe… pari-k-khayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya…pe… paṭinissaggāya ime satta dhammā bhāvetabbā" ti.|| ||

Suttas 641-1120

[641-1120.1][pts] EVAṂ ME SUTAṂ.|| ||

"Dosassa…pe… mohassa… ko'dhassa… upanāhassa… makkhassa… paḷasassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sarambhassa… mānassa… ati-mānassa… madassa… pamādassa abhiññāya…pe… pariññaya… pari-k-khayāya… pahānaya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya ime satta dhammā bhāvetabbā" ti.|| ||

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

 


Contact:
E-mail
Copyright Statement