Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
I: Mettā Vagga

Sutta 7

Devadatta-Vipatti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[160]

[1][pts][than][bodh] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati||
Gijjhakūṭe pabbate acira-pakkante Devadatte.|| ||

Tatra kho Bhagavā Devadattaṃ ārabbha bhikkhū āmantesi:|| ||

2. Sādhu bhikkhave, bhikkhu kālena kālaṃ attavipattiṃ pacc'avekkhitā hoti,||
sādhu bhikkhave, bhikkhu kālena kālaṃ paravipattiṃ pacc'avekkhitā hoti,||
sādhu bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ pacc'avekkhitā hoti,||
sādhu bhikkhave, bhikkhu kālena kālaṃ parasampattiṃ pacc'avekkhitā hoti.|| ||

 

§

 

Aṭṭhahi bhikkhave, asad'Dhammehi Abhibhuto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Katamehi aṭṭhahi?|| ||

3. Lābhena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Alābhena bhikkhave abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Yasena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Ayasena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Sakkārena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Asakkārena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Pāpicchatāya bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Pāpa-mittatāya bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Imehi kho bhikkhave, aṭṭhahi asad'dhammhi aebhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho, atekicchā.|| ||

 

§

 

4. Sādhu bhikkhave bhikkhu uppannaṃ lābhaṃ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṃ alābhaṃ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṃ yasaṃ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṃ ayasaṃ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṃ sakkāraṃ [161] abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṃ asakkāraṃ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṃ pāpicchataṃ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṃ pāpa-mittataṃ abhibhuyya Abhibhuyya vihareyya.|| ||

Kathañ ca bhikkhave, bhikkhu attha-vasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ alābhaṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ yasaṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ ayasaṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ sakkāraṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ asakkāraṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ pāpicchataṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ pāpa-mittataṃ abhibhuyya Abhibhuyya vihareyya.|| ||

Yaṃ hi'ssa bhikkhave uppannaṃ lābhaṃ anAbhibhuyya viharato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
uppannaṃ lābhaṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṃ hi'ssa bhikkhave uppannaṃ alābhaṃ anAbhibhuyya viharato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
uppannaṃ alābhaṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṃ hi'ssa bhikkhave uppannaṃ yasaṃ anAbhibhuyya viharato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
uppannaṃ yasaṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṃ hi'ssa bhikkhave uppannaṃ ayasaṃ anAbhibhuyya viharato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
uppannaṃ ayasaṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṃ hi'ssa bhikkhave uppannaṃ sakkāraṃ anAbhibhuyya viharato uppajjeyyuṃ āsāvā vighāta-pariḷāhā,||
uppannaṃ sakkāraṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṃ hi'ssa bhikkhave uppannaṃ asakkāraṃ anAbhibhuyya viharato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
uppannaṃ asakkāraṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṃ hi'ssa bhikkhave uppannaṃ pāpicchataṃ anAbhibhuyya viharato uppajjeyyu āsavā vighāta-pariḷāhā,||
uppannaṃ pāpicchataṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṃ hi'ssa bhikkhave uppannaṃ pāpa-mittataṃ anAbhibhuyya viharato uppajjeyyuṃ āsāvā vighāta-pariḷāhā,||
uppannaṃ pāpa-mittataṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Idaṃ kho bhikkhave, bhikkhu attha-vasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ alābhaṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ yasaṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ ayasaṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ sakkāraṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ asakkāraṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ pāpicchataṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ pāpa-mittataṃ abhibhuyya Abhibhuyya vihareyya.|| ||

 

§

 

Tasmātiha bhikkhave evaṃ sikkhitabbam:|| ||

5. Uppannaṃ lābhaṃ abhibhuyya Abhibhuyya viharissāma,||
uppannaṃ alābhaṃ abhibhuyya Abhibhuyya viharissāma,||
uppannaṃ yasaṃ abhibhuyya Abhibhuyya viharissāma,||
uppannaṃ ayasaṃ abhibhuyya Abhibhuyya viharissāma,||
uppannaṃ sakkāraṃ abhibhuyya Abhibhuyya viharissāma,||
uppannaṃ asakkāraṃ abhibhuyya Abhibhuyya viharissāma,||
uppannaṃ pāpicchataṃ abhibhuyya Abhibhuyya viharissāma,||
uppannaṃ pāpa-mittataṃ abhibhuyya Abhibhuyya viharissāma ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabban ti.|| ||

 


Contact:
E-mail
Copyright Statement