Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
II: Mahā Vagga

Sutta 15

Mala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[195]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Aṭṭh'imāni bhikkhave malāni.|| ||

Katamāni aṭṭha?|| ||

3. Asajjhāya malā bhikkhave mantā,||
anuṭṭhāna-malā bhikkhave gharā,||
malaṃ bhikkhave vaṇṇassa kosajjaṃ,||
pamādo bhikkhave rakkhato malaṃ,||
malaṃ bhikkhave itthiyā du-c-caritaṃ||
maccheraṃ bhikkhave dadato malaṃ,||
malā bhikkhave pāpakā akusalā dhammā asmiṃ loke parambhi ca,||
tato ca bhikkhave malā malataraṃ,||
avijjā paramaṃ malaṃ.|| ||

Imāni kho bhikkhave aṭṭha malānī ti.|| ||

 


 

Asajjhāya malā mantā anuṭṭhāna-malā gharā,||
Malaṃ vaṇṇassa kosajjaṃ pamādo rakkhato malaṃ|| ||

Malitthiyā du-c-caritaṃ maccheraṃ dadato malaṃ,||
Malā ve pāpakā dhammā asmiṃ loke parambhi ca||
Tato malā malataraṃ avijjā paramaṃ malan ti.|| ||

 


Contact:
E-mail
Copyright Statement