Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
II: Mahā Vagga

Sutta 20

Uposatha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[204]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Pubbārāme Migāra-mātu pāsāde.|| ||

Tena kho pana samayena Bhagavā tadah'uposathe bhikkhu-saṅgha-parivuto nisinno hoti.|| ||

Atha kho āyasmā Ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāy āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

Abhikkantā bhante ratti nikkhanto paṭhamo yāmo, cira-nisinno bhikkhu-saṅgho, uddisatu bhante Bhagavā bhikkhūnaṃ Pātimokkhanti.|| ||

Evaṃ vutte Bhagavā tuṇhī ahosi.|| ||

[205] 2. Dutiyam pi kho āyasmā Ānando abhikkantāya rattiyā,||
nikkhante majjhime yāme,||
uṭṭhāy āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

'Abhikkantā bhante, ratti,||
nikkhanto majjhimo yāmo,||
cira-nisinno bhikkhu-saṅgho,||
uddisatu bhante, Bhagavā bhikkhūnaṃ Pātimokkhan' ti|| ||

Dutiyam pi kho Bhagavā tuṇhī ahosi.|| ||

3. Tatiyam pi kho āyasmā Ānando abhikkantāya rattiyā,||
nikkhante pacchime yāme,||
uddhaste aruṇe nandi-mukhiyā rattiyā,||
uṭṭhāy āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

'Abhikkantā bhante, ratti,||
nikkhanto pacchimo yāmo,||
uddhastaṃ aruṇaṃ nandi-mukhī ratti,||
cira-nisinno bhikkhu-saṅgho,||
uddisatu bhante, Bhagavā bhikkhūnaṃ Pātimokkhan' ti.|| ||

'Aparisuddhā Ānanda parisā' ti.|| ||

4. Atha kho āyasmato Mahā Moggallānassa etad ahosi:|| ||

'Kiṃ nu kho Bhagavā puggalaṃ sandhāya evam āha:|| ||

"Aparisuddhā Ānanda parisā" ti?|| ||

Atha kho āyasmā Mahā Moggallāno sabbā-vantaṃ bhikkhu-saṅghaṃ cetasā ceto paricca manas'ākāsi.|| ||

Addasā kho āyasmā Mahā Moggallāno taṃ puggalaṃ du-s-sīlaṃ pāpa-dhammaṃ asuciṃ-saṅkassa-rasamā-cāraṃ paṭi-c-channa-kammantaṃ assamaṇaṃ samaṇa-paṭiññaṃ abrahma-cāriṃ brahma-cārī-paṭiññaṃ antopūtiṃ ava-s-sutaṃ kasambu-jātaṃ majjhe bhikkhu-saṅghassa nisinnaṃ,||
disvā uṭṭhāy āsanā yena so puggalo ten'upasaṅkami.|| ||

Upasaṅkamitvā taṃ puggalaṃ etad avoca:|| ||

'Uṭṭheh'āvuso,||
diṭṭho'si Bhagavatā,||
n'atthi te bhikkhūhi saddhiṃ saṅvāso' ti.|| ||

Evaṃ vutte so puggalo tuṇhī ahosi.|| ||

Dutiyam pi kho āyasmā Mahā Moggallāno taṃ puggalaṃ etad avoca:|| ||

'Uṭṭheh'āvuso,||
diṭṭho'si Bhagavatā,||
n'atthi te bhikkhūhi saddhiṃ saṅvāso' ti.|| ||

Dutiyam pi kho so puggalo tuṇhī ahosi.|| ||

Tatiyam pi kho āyasmā Mahā Moggallāno taṃ puggalaṃ [206] etad avoca:|| ||

'Uṭṭheh'āvuso,||
diṭṭho'si Bhagavatā,||
n'atthi te bhikkhūhi saddhiṃ saṅvāso' ti.|| ||

Tatiyam pi kho so puggalo tuṇhī ahosi.|| ||

5. Atha kho āyasmā Mahā Moggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahi-dvāra-koṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avoca:|| ||

'Nikkhāmito so bhante puggalo mayā,||
parisuddhā parisā,||
uddisatu bhante Bhagavā bhikkhūnaṃ Pātimokkhan' ti.|| ||

'Acchariyaṃ Moggallāna,||
abbhutaṃ Moggallāna,||
yāva bāhāgahaṇā ' pi nāma so mogha-puriso āgamessatī ti.|| ||

Atha kho Bhagavā bhikkhū āmantesi:|| ||

6. Tumhe'va dāni bhikkhave, uposathaṃ kareyyātha,||
Pātimokkhaṃ uddiseyyātha.|| ||

Na dānāhaṃ bhikkhave, ajja-t-agge uposathaṃ karissāmi,||
Pātimokkhaṃ uddisissāmi.|| ||

Aṭṭhānam etaṃ bhikkhave, anavakāso,||
yaṃ Tathāgato a-parisuddhāya parisāya uposathaṃ kareyya Pātimokkhaṃ uddiseyya.|| ||

 


 

'Aṭṭh'ime bhikkhave, mahā-samudde acchariyā abbhutā dhammā ye disvā disvā Asurā mahā-samudde abhiramanti.|| ||

Katame aṭṭha?|| ||

7. Mahā-samuddo bhikkhave, anupubba-ninno anupubba-poṇo anupubba-pabbhāro na āyataken'eva papāto.|| ||

Yam pi bhikkhave, mahā-samuddo anupubba-ninno anupubba-poṇo anupubba-pabbhāro na āyataken'eva papāto,||
ayaṃ bhikkhave, mahā-samudde paṭhamo acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

8. Puna ca paraṃ bhikkhave, mahā-samuddo ṭhita-dhammo velaṃ nāti-vattati.|| ||

Yam pi bhikkhave, mahā-samuddo ṭhita-dhammo velaṃ nāti-vattati,||
ayaṃ bhikkhave, mahā-samudde dutiyo acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

9. Puna ca paraṃ bhikkhave, mahā-samuddo na matena kuṇapena saṃvasati,||
yaṃ hoti mahā-samudde mataṃ kuṇapaṃ taṃ khippaṃ eva tīraṃ vāheti, thalaṃ ussādeti.|| ||

Yam pi bhikkhave, mahā-samuddo na matena kuṇapena saṃvasati.|| ||

Yaṃ hoti mahā-samudde mataṃ kuṇapaṃ taṃ khippaṃ eva tīraṃ vāheti, thalaṃ ussādeti,||
ayaṃ bhikkhave, mahā-samudde tatiyo acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

10. Puna ca paraṃ bhikkhave, yā kāci mahā-nadiyo,||
seyyath'īdaṃ:||
Gaṅgā,||
Yamunā,||
Aciravatī,||
Sarabhū,||
Mahī,||
tā mahā-samuddaṃ patvā jahanti purimāni nāma-gottāni,||
mahā-samuddo tv'eva saṅkhaṃ gacchanti.|| ||

Yam pi bhikkhave, yā kāci mahā-nadiyo,||
seyyath'īdaṃ:||
Gaṅgā,||
Yamunā,||
Aciravatī,||
Sarabhū,||
Mahī,||
tā mahā-samuddaṃ patvā jahanti purimāni nāma-gottāni,||
mahā-samuddo tv'eva saṅkhaṃ gacchanti,||
ayaṃ bhikkhave, mahā-samudde catuttho acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

11. Puna ca paraṃ bhikkhave, yā kā ci loke savantiyo mahā-samuddaṃ appenti,||
yā kā ci antalikkhā dhārā papatanti,||
na tena mahā-samuddassa ūnattaṃ vā pūrattaṃ vā paññāyati.|| ||

Yam pi bhikkhave, yā kā ci loke savantiyo mahā-samuddaṃ appenti,||
yā kā ci antalikkhā dhārā papatanti,||
na tena mahā-samuddassa ūnattaṃ vā pūrattaṃ vā paññāyati,||
ayaṃ bhikkhave, mahā-samudde pañcamo acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

12. Puna ca paraṃ bhikkhave, mahā-samuddo eka-raso loṇa-raso.|| ||

Yam pi bhikkhave, mahā-samuddo eka-raso loṇa-raso,||
ayaṃ bhikkhave, mahā-samudde chaṭṭho acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

13. Puna ca paraṃ bhikkhave, mahā-samuddo bahu-ratano aneka-ratano,||
tatr'imāni ratanāni,||
seyyath'īdaṃ:||
muttā||
maṇi,||
veḷuriyo,||
saṅkho,||
silā,||
pavāḷaṃ||
rajataṃ,||
jāta-rūpaṃ,||
lohitaṅko,||
masāragallaṃ.|| ||

Yam pi bhikkhave, mahā-samuddo bahu-ratano aneka-ratano,||
tatr'imāni ratanāni,||
seyyath'īdaṃ:||
muttā,||
maṇi,||
veḷuriyo,||
saṅkho,||
silā,||
pavāḷaṃ,||
rajataṃ,||
jāta-rūpaṃ,||
lohitaṅko,||
masāragallaṃ,||
ayaṃ bhikkhave, mahā-samudde sattamo acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

14. Puna ca paraṃ bhikkhave, mahā-samuddo mahataṃ bhūtānaṃ āvāso.|| ||

Tatr'ime bhūtā:||
timī||
timiṅgalā||
[207] timiramiṅgalā||
Asurā,||
nāgā,||
gandhabbā.|| ||

Santi mahā-samudde yojana-satikā pi atta-bhāvā,||
dvi-yojana-satikā pi atta-bhāvā,||
ti-yojana-satikā pi atta-bhāvā,||
catu-yojana-satikā pi atta-bhāvā,||
pañca-yojana-satikā pi atta-bhāvā.|| ||

Yam pi bhikkhave, mahā-samuddo mahataṃ bhūtānaṃ āvāso,||
tatirame bhutā:||
timi,||
timiṅgalā||
timiramiṅgalā,||
Asurā,||
nāgā,||
gandhabbā;||
santi mahā-samudde yojana-satikā pi atta-bhāvā,||
dvi-yojana-satikā pi atta-bhāvā,||
ti-yojana-satikā pi atta-bhāvā,||
catu-yojana-satikā pi atta-bhāvā,||
pañca-yojana-satikā pi atta-bhāvā,||
ayaṃ bhikkhave, mahā-samudde aṭṭhamo acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

Ime kho bhikkhave, mahā-samudde aṭṭha acchariyā abbhutā dhammā,||
ye disvā disvā Asurā mahā-samudde abhiramantī' ti.|| ||

15. 'Evaṃ eva kho, bhikkhave imasmiṃ Dhamma-Vinaye acchariyā abbhutā dhammā,||
ye disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

Katame aṭṭha?|| ||

16. Seyyathā pi bhikkhave mahā-samuddo anupubba-ninno anupbbapoṇo anupubba-pabbhāro na āyataken'eva papāto,||
evam eva kho bhikkhave imasmiṃ Dhamma-Vinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā,||
na āyataken'eva aññāpaṭivedho.|| ||

Yam pi bhikkhave, imasmiṃ Dhamma-Vinaye anupubbasikkhā anupbbakiriyā anupubbapaṭipadā,||
na āyataken'eva aññāpaṭivedho,||
ayaṃ bhikkhave, imasmiṃ Dhamma-Vinaye paṭhamo acchariyo abbhuto dhammo,||
yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

17. Seyyathā pi bhikkhave, mahā-samuddo ṭhita-dhammo velaṃ nāti-vattati,||
evam eva kho bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ,||
taṃ mama sāvakā jīvitahetū pi nātikkamanti.|| ||

Yam pi bhikkhave, mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ,||
taṃ mama sāvakā jīvitahetu pi nātikkamanti,||
ayaṃ bhikkhave, imasmiṃ Dhamma-Vinaye dutiyo acchariyo abbhuto dhammo,||
yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

18. Seyyathā pi bhikkhave mahā-samuddo na matena kuṇapena saṃvasati,||
yaṃ hoti mahā-samudde mataṃ kuṇapaṃ,||
taṃ khippam eva tiraṃ vāheti thalaṃ ussādeti,||
evam eva kho bhikkhave, yo so puggalo du-s-sīlo pāpa-dhammo asucisaṅkassarasamā-cāro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brahma-cārīpaṭiñño,||
antopūti avassuto kasambu-jāto,
na tena saṅgho saṃvasati||
khippam eva sanni-patitvā ukkhipati,
kiñ cāpi so hoti majjhe bhikkhu-saṅghassa nisinno,||
atha kho so ārakā'va Saṅghamhā saṅgho ca tena.|| ||

Yam pi bhikkhave yo so puggalo du-s-sīlo pāpa-dhammo asucisaṅkassarasamā-cāro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brahma-cārīpaṭiñño,||
antopūti avassuto kasambu-jāto,||
na tena saṅgho saṃvasati,||
khippam eva sanni-patitvā ukkhipati,||
kiñ cāpi so hoti majjhe bhikkhu-saṅghassa nisinno,||
atha kho so ārakā'va Saṅghamhā saṅgho ca tena,||
ayaṃ bhikkhave, imasmiṃ Dhamma-Vinaye tatiyo acchariyo abbhuto dhammo,||
yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

19. Seyyathā pi bhikkhave, yā kāci mahā-nadiyo,||
seyyath'īdaṃ:||
Gaṅgā||
Yamunā||
Aciravatī||
Sarabhu||
Mahī,||
tā mahā-samuddaṃ patvā jahanti purimāni nāma-gottāni,||
mahā-samuddo tv'eva saṅkhaṃ gacchanti,||
evam eva kho bhikkhave, cattāro'me vaṇṇā,||
khattiyā||
brāhmaṇā||
vessā||
suddā,||
te Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabba-jitvā jahanti purimāni nāma-gottāni,||
'Samaṇā Sakya-puttiyā'||
tv'eva saṅkhaṃ gacchanti.|| ||

Yam pi bhikkhave, cattāro'me vaṇṇā||
khattiyā||
brāhmaṇā||
vessā||
suddā,||
te Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabba-jitvā jahanti purimāni nāma-gottāni,||
'Samaṇā Sakya-puttiyā'||
tv'eva saṅkhaṃ gacchanti,||
ayaṃ bhikkhave, imasmiṃ Dhamma-Vinaye catuttho acchariyo abbhuto dhammo,||
yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

20. Seyyathā pi bhikkhave, yā ca loke savantiyo mahā-samuddaṃ appenti,||
yā kāci antalikkhā dhārā papatanti,||
na tena mahā-samuddassa ūnattaṃ vā pūrattaṃ vā paññāyati,||
evam eva kho bhikkhave, bahu ce pi bhikkhū anupādisesāya Nibbānadhātuyā parinibbāyanti,||
na tena Nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati.|| ||

Yam pi bhikkhave, bahū ce pi bhikkhū anūpādisesāya Nibbānadhātuyā parinibbāyanti,||
na tena Nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati,||
ayaṃ bhikkhave, imasmiṃ Dhamma-Vinaye pañcamo acchariyo abbhuto dhammo,||
yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

21. Seyyathā pi bhikkhave, mahā-samuddo eka-raso loṇa-raso,||
evam eva kho bhikkhave, ayaṃ Dhamma-Vinayo eka-raso vimutti-raso.|| ||

Yam pi bhikkhave, ayaṃ Dhamma-Vinayo eka-raso vimutti-raso,||
ayaṃ bhikkhave imasmiṃ Dhamma-Vinaye chaṭṭho acchariyo abbhuto dhammo,||
yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

22. Seyyathā pi bhikkhave, mahā-samuddo bahu-ratano aneka-ratano,||
tatr'imāni ratanāni,||
seyyath'īdaṃ:||
muttā,||
maṇi,||
veḷuriyo,||
saṅkho,||
silā,||
pavāḷaṃ,||
rajataṃ,||
jāta-rūpaṃ,||
lohitaṅko,||
masāragallaṃ,||
Evam eva kho bhikkhave, ayaṃ Dhamma-Vinayo bahu-ratano aneka-ratano,||
tatr'imāni ratanāni,||
seyyath'īdaṃ:
cattāro sati-paṭṭhānā,||
cattāro samma-p-padhānā||
cattāro iddhi-pādā||
pañc'indriyāni||
pañca balāni||
satta bojjh'aṅgā||
Ariyo Aṭṭhaṅgiko Maggo.|| ||

Yam pi bhikkhave, ayaṃ Dhamma-Vinayo bahu-ratano aneka-ratano,||
tatr'imāni ratanāni,||
seyyath'īdaṃ:||
cattāro sati-paṭṭhānā||
cattāro samma-p-padhānā||
cattāro iddhi-pādā||
pañc'indriyāni||
pañca balāni||
satta bojjh'aṅgā||
Ariyo Aṭṭhaṅgiko Maggo,||
ayaṃ bhikkhave, imasmiṃ Dhamma-Vinaye sattamo acchariyo abbhuto dhammo,||
yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

23. Seyyathā pi bhikkhave mahā-samuddo mahataṃ bhūtānaṃ āvāso,||
tatr'ime bhūtā:||
timi||
timiṅgalā||
timirapiṅgalā||
Asurā||
nāgā||
gandhabbā,||
santi mahā-samudde yojana-satikā pi atta-bhāvā||
dvi-yojana-satikā pi atta-bhāvā,||
ti-yojana-satikā pi atta-bhāvā,||
catu-yojana-satikā pi atta-bhāvā,||
pañca- [208] yojana-satikā pi atta-bhāvā||
evam eva kho bhikkhave, ayaṃ Dhamma-Vinayo mahataṃ bhūtānaṃ āvāso,||
tatr'ime bhūtā:||
sot'āpanno,||
sot'āpatti phala-sacchi-kiriyāya paṭipanno,||
Sakad'āgāmī,||
Sakad-āgāmi phala-sacchi-kiriyāya paṭipanno,||
Anāgāmī,||
Anāgāmi phala-sacchi-kiriyāya paṭipanno,||
arahā,||
arahattāya paṭipanno.|| ||

Yam pi bhikkhave, ayaṃ Dhamma-Vinaye mahataṃ bhūtānaṃ āvāso,||
tatr'ime bhūtā,||
Sot'āpanno,||
sot'āpatti phala-sacchi-kiriyāya paṭipanno,||
Sakad'āgāmī,||
Sakad-āgāmi-phala-sacchi-kiriyāya paṭipanno,||
Anāgāmī,||
Anāgāmi phala-sacchi-kiriyāya paṭipanno,||
arahā,||
arahattāya paṭipanno,||
ayaṃ bhikkhave, imasmiṃ Dhamma-Vinaye aṭṭhamo acchariyo abbhuto dhammo,||
yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

Ime kho bhikkhave, imasmiṃ Dhamma-Vinaye aṭṭha acchariyā abbhutā dhammā,||
ye disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramantī ti.|| ||

 


Contact:
E-mail
Copyright Statement