Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
III: Gahapati-Vagga

Sutta 26

Jīvaka Komarabhacca Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[222]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Jīvakambavane.|| ||

Atha kho Jīvako Komārabhacco yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinno kho Jīvako Komārabhacco Bhagavantaṃ etad avoca:|| ||

"Kittāvatā nu kho bhante upāsako hotī" ti?|| ||

"Yato kho Jīvaka,||
Buddhaṃ saraṇaṃ gato hoti,||
dhammaṃ saraṇaṃ gato hoti,||
Saṅghaṃ saraṇaṃ gato hoti,||
ettāvatā kho Jīvaka,||
upāsako hotī ti.|| ||

Kittāvatā pana bhante,||
upāsako sīlavā hotīti:|| ||

Yato kho Jīvaka,||
upāsako pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Ettāvatā kho Jīvaka,||
upāsako sīlavā hotī ti.|| ||

Kittāvatā pana bhante,||
upāsako attahitāya paṭipanno hoti no parahitāyāti:|| ||

Yato [223] kho Jīvaka,||
upāsako attanā saddhā-sampanno hoti,||
no paraṃ saddhā-sampadāya sam-ā-dapeti.|| ||

Attanā sīla-sampanno hoti,||
no paraṃ sīla-sampadāya sam-ā-dapeti.|| ||

Attanā cāga-sampanno hoti,||
no paraṃ cāga-sampadāya sam-ā-dapeti,||
attanā bhikkhūnaṃ dassana-kāmo hoti,||
no paraṃ bhikkhūnaṃ dassane sam-ā-dapeti.|| ||

Attanā Sad'Dhammaṃ sotukāmo hoti,||
no paraṃ sad'Dhamma-savaṇe sam-ā-dapeti.|| ||

Attanā sutānaṃ dhammānaṃ dhāraṇa-jātiko hoti,||
no paraṃ Dhamma-dhāraṇāya sam-ā-dapeti.|| ||

Attanā dhatānaṃ dhammānaṃ atthūpaparikkhī hoti,||
no paraṃ atth'ūpapari-k-khāya sam-ā-dapeti.|| ||

Attanā attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno hoti,||
no paraṃ Dhamm-ā-nu-Dhamma-paṭipattiyā sam-ā-dapeti.|| ||

Ettāvatā kho Jīvaka upāsako attahitāya paṭipanno hoti no parahitāyāti.|| ||

Kittāvatā pana bhante,||
upāsako attahitāya ca paṭipanno hoti,||
parahitāya cāti:|| ||

Yato kho Jīvaka,||
upāsako attanā ca saddhā-sampanno hoti,||
parañca saddhā-sampadāya sam-ā-dapeti.|| ||

Attanā ca sīla-sampanno hoti,||
parañca sīla-sampadāya sam-ā-dapeti.|| ||

Attanā ca cāga-sampanno hoti,||
parañca cāga-sampadāya sam-ā-dapeti,||
attanā ca bhikkhūnaṃ dassana-kāmo hoti,||
parañca bhikkhūnaṃ dassane sam-ā-dapeti.|| ||

Attanā ca Sad'Dhammaṃ sotukāmo hoti,||
parañca sad'Dhamma-savaṇe sam-ā-dapeti.|| ||

Attanā ca sutānaṃ dhammānaṃ dhāraṇa-jātiko hoti,||
parañca Dhamma-dhāraṇāya sam-ā-dapeti.|| ||

Attanā ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti parañca atth'ūpapari-k-khāya sam-ā-dapeti.|| ||

Attanā ca attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno hoti,||
parañca Dhamm-ā-nu-Dhamma-paṭipattiyā sam-ā-dapeti.|| ||

Ettāvatā kho Jīvaka,||
upāsako attahitāya ca paṭipanno hoti parahitāya cā ti.|| ||

 


Contact:
E-mail
Copyright Statement