Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga

Sutta 36

Puñña-Kiriya-Vatthu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[241]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Tīṇimāni bhikkhave, puñña-kiriyavatthūni.|| ||

Katamāni tīṇi?|| ||

2. Dāna-mayaṃ puñña-kiri-yavatthu,||
sīla-mayaṃ puñña-kiriya-vatthu,||
bhāvanā-mayaṃ puñña-kiriya-vatthu.|| ||

3. Idha, bhikkhave, ekaccassa dāna-mayaṃ puñña-kiriya-vatthu parittaṃ kataṃ hoti,||
sīla-mayaṃ puñña-kiriya-vatthu parittaṃ kataṃ hoti||
bhāvanā-mayaṃ puñña-kiriya-vatthu nābhisambhoti.|| ||

So kāyassa bhedā param maraṇā manussadobhaggaṃ uppajjati.|| ||

4. Idha pana bhikkhave, ekaccassa dāna-mayaṃ puñña-kiriya-vatthu mattaso kataṃ hoti,||
sīla-mayaṃ puñña-kiriya-vatthu mattaso kataṃ hoti,||
bhāvanā-mayaṃ puñña-kiriya-vatthu nābhisambhoti.|| ||

So kāyassa bhedā param maraṇā manussasobhaggaṃ uppajjati.|| ||

5. Idha pana bhikkhave, ekaccassa dāna-mayaṃ puñña-kiriya-vatthu adhimattaṃ kataṃ hoti,||
sīla-mayaṃ puñña- [242] kiriyavatthu adhimattaṃ kataṃ hoti,||
bhāvanā-mayaṃ puñña-kiriya-vatthu nābhisambhoti.|| ||

So kāyassa bhedā param maraṇā Cātu-m-mahā-rājikānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Tatra, bhikkhave, Cattāro Mahārājāno dāna-mayaṃ puñña-kiriya-vatthuṃ atirekaṃ karitvā||
sīla-mayaṃ puñña-kiriya-vatthuṃ atirekaṃ karitvā||
Cātummahārājike deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

6. Idha pana bhikkhave, ekaccassa dāna-mayaṃ puñña-kiriya-vatthu adhimattaṃ kataṃ hoti,||
sīla-mayaṃ puñña-kiriya-vatthu adhimattaṃ kataṃ hoti,||
bhāvanā-mayaṃ puñña-kiriya-vatthu nābhisambhoti.|| ||

So kāyassa bhedā param maraṇā Tāvatiṃsānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Tatra, bhikkhave, Sakko devānaṃ Indo dāna-mayaṃ puñña-kiriya-vatthuṃ atirekaṃ karitvā,||
sīla-mayaṃ puñña-kiriya-vatthuṃ atirekaṃ karitvā||
Tāvatiṃse deve dasahi ṭhānehi adhigaṇhāti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

7. Idha pana bhikkhave, ekaccassa dāna-mayaṃ puñña-kiriya-vatthu adhimattaṃ kataṃ hoti,||
sīla-mayaṃ puñña-kiriya-vatthu adhimattaṃ kataṃ hoti,||
bhāvanā-mayaṃ puñña-kiriya-vatthu nābhisambhoti.|| ||

So kāyassa bhedā param maraṇā Yāmānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Tatra, bhikkhave, suyāmo deva-putto dāna-mayaṃ puñña-kiriya-vatthuṃ atirekaṃ karitvā,||
sīla-mayaṃ puñña-kiriya-vatthuṃ atirekaṃ karitvā,||
yāme deve dasahi ṭhānehi adhigaṇhāti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

8. Idha pana bhikkhave, ekaccassa dāna-mayaṃ puñña-kiriya-vatthu adhimattaṃ kataṃ hoti,||
sīla-mayaṃ puñña-kiriya-vatthu adhimattaṃ kataṃ hoti,||
bhāvanā-mayaṃ puñña-kiriya-vatthu nābhisambhoti.|| ||

So kāyassa bhedā param maraṇā Tusitānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Tatra [243] bhikkhave, SanTusito deva-putto dāna-mayaṃ puñña-kiriya-vatthuṃ atirekaṃ karitvā,||
sīla-mayaṃ puñña-kiriya-vatthuṃ atirekaṃ karitvā,||
Tusite deve dasahi ṭhānehi adhigaṇhāti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

9. Idha pana bhikkhave, ekaccassa dāna-mayaṃ puñña-kiriya-vatthu adhimattaṃ kataṃ hoti,||
sīla-mayaṃ puñña-kiriya-vatthu adhimattaṃ kataṃ hoti,||
bhāvanā-mayaṃ puñña-kiriya-vatthu nābhisambhoti.|| ||

So kāyassa bhedā param maraṇā Nimmāṇaratīnaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Tatra, bhikkhave, Sunimmito deva-putto dāna-mayaṃ puñña-kiriya-vatthuṃ atirekaṃ karitvā,||
sīla-mayaṃ puñña-kiriya-vatthuṃ atirekaṃ karitvā,||
Nimmāṇaratī deve dasahi ṭhānehi adhigaṇhāti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

10. Idha pana bhikkhave, ekaccassa dāna-mayaṃ puñña-kiriya-vatthu adhimattaṃ kataṃ hoti,||
sīla-mayaṃ puñña-kiriya-vatthu adhimattaṃ kataṃ hoti,||
bhāvanā-mayaṃ puñña-kiriya-vatthu nābhisambhoti.|| ||

So kāyassa bhedā param maraṇā Paranimmita vasavattīnaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Tatra, bhikkhave, Vasavattī deva-putto dāna-mayaṃ puñña-kiriya-vatthuṃ atirekaṃ karitvā,||
sīla-mayaṃ puñña-kiriya-vatthuṃ atirekaṃ karitvā,||
Paranimmita-vasavattī deve dasahi ṭhānehi adhigaṇhāti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

Imāni kho bhikkhave, tīṇi puñña-kiriya-vatthūnī ti.|| ||

 


Contact:
E-mail
Copyright Statement