Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
V. Uposatha Vagga

Sutta 42

Vitthata Aṭṭh'aṅg'Uposatha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[251]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccossosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Aṭṭh'aṅga-samannāgato bhikkhave||
uposatho upavuttho maha-p-phalo hoti mahā-nisaṃso mahā-jutiko mahā-vipphāro.|| ||

 

§

 

Kathaṃ upavuttho ca bhikkhave||
aṭṭh'aṅga-samannāgato uposatho maha-p-phalo hoti mahā-nisaṃso maha-jutiko maha-vipphāro?|| ||

3. Idha bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

'Yāva-jīvaṃ Arahanto pāṇ-ā-tipātaṃ pahāya||
pāṇ-ā-tipātā paṭiviratā nihita-daṇḍā nihita-satthā lajjī dayā-pannā sabba-pāṇa-bhūta-hit-ā-nukampī viharanti.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhuta-hit-ā-nukampī viharāmī.|| ||

Iminā pi aṅgena arahataṃ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā paṭhamena aṅgena samannāgato hoti.|| ||

4. 'Yāva-jīvaṃ Arahanto adinn'ādānaṃ pahāya adinn'ādānā paṭiviratā dinn'ādāyī dinn'āpāṭikaṅkhī athenena suci-bhutena attanā viharanti.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ adinn'ādānaṃ pahāya adinn'ādānā paṭivirato dinn'ādāyī dinna-pāṭikaṅkhī athenena suci-bhutena attanā viharāmi.|| ||

Iminā pi aṅgena arahataṃ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā dutiyena aṅgena samannāgato hoti.|| ||

5. 'Yāva-jīvaṃ Arahanto abrahma-cariyaṃ pahāya brahma-cārino ārā-cārī viratā methunā gāma-dhammā.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ abrahma-cariyaṃ pahāya brahma-cārī ārā-cārī virato methunā gāma-dhammā viharāmi.|| ||

Iminā pi aṅgena arahataṃ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā tatiyena aṅgena samannāgato hoti.|| ||

6. 'Yāva-jīvaṃ Arahanto musā-vādaṃ pahāya musā-vādā paṭiviratā sacca-vādī sacca-sandhā thetā paccayikā avisaṃvādakā lokassa.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ musā-vādaṃ pahāya musā-vādā paṭivirato sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Iminā pahaṃ aṅgena arahataṃ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.

Iminā catutthena aṅgena samannāgato hoti.|| ||

7. 'Yāva-jīvaṃ Arahanto surā-mera-yamajja-pamā-daṭṭhānaṃ pahāya surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ surā-mera-yamajja-pamā-daṭṭhānaṃ pahāya surā-mera-yamajja-pamā-daṭṭhānā paṭivirato.|| ||

Iminā pi aṅgena arahataṃ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā pañcamena aṅgena samannāgato hoti.|| ||

8. 'Yāva-jīvaṃ Arahanto eka-bhattikā ratt'ūparatā viratā vikāla-bhojanā.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ eka-bhattiko ratt'ūparato virato vikāla-bhojanā.|| ||

Iminā pi aṅgena arahataṃ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā chaṭṭhena aṅgena samannāgato hoti.|| ||

9. 'Yāva-jīvaṃ Arahanto nacca-gīta-vādita-visūka-dassana-mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭ-ṭhānā paṭiviratā.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ nacca-gīta-vādita-visūka-dassana-mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭ-ṭhānā paṭivirato.|| ||

Iminā pi aṅgena arahataṃ anukaromi||
uposatho ca me upavuttho bhavissatī ti.|| ||

Iminā sattamena aṅgena samannāgato hoti.|| ||

10. Yāva-jīvaṃ Arahanto uccā-sayana-mahā-sayanaṃ pahāya uccā-sayana-mahā-sayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇa-santhārake vā.|| ||

Aham p'ajja imañ ca rattiṃ imañ ca divasaṃ uccā-sayana-mahā-sayanaṃ pahāya uccā-sayana-mahā-sayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇa-santhārake vā.|| ||

Iminā pi aṅgena arahataṃ anukaromi||
uposatho ca me upavuttho bhavissatī' ti.|| ||

Iminā aṭṭhamena aṅgena samannāgato hoti.|| ||

Evaṃ upavuttho kho bhikkhave||
aṭṭh'aṅga-samannāgato uposatho maha-p-phalo hoti||
mahā-nisaṃso||
mahā-jutiko||
mahā- [252] vipphāro.|| ||

 

§

 

11. Kīva maha-p-phalo hoti||
kīva mahā-nisaṃso||
kīva mahā-jutiko||
kīva mahā-vipphāro?|| ||

Seyyathā pi, bhikkhave, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ issariyādhipaccaṃ rajjaṃ kāreyya,||
seyyath'īdaṃ:|| ||

Aṅgānaṃ||
Magadhānaṃ||
Kāsīnaṃ||
Kosalānaṃ||
Vajjīnaṃ||
Mallānaṃ||
Cetīnaṃ||
Vaṅgānaṃ||
Kurūnaṃ||
Pañcālānaṃ||
Macchānaṃ||
Surasenānaṃ||
Assakānaṃ||
Avantīnaṃ||
Gandhārānaṃ||
Kambojānaṃ,||
aṭṭh'aṅga-samant-ā-gatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ.|| ||

Taṃ kissa hetu?|| ||

Kapaṇaṃ bhikkhave, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.|| ||

12. Yāni bhikkhave, mānusakāni paññāsa vassāni,||
Cātu-m-mahā-rājikānaṃ devānaṃ eso eko rattin-divo,||
tāya rattiyā tiṃsa rattiyo māso,||
tena māsena dvādasa māsiyo saṃvaccharo,||
tena saṃvaccharena dibbāni pañca vassa-satāni Cātu-m-mahā-rājikānaṃ devānaṃ āyu-p-pamāṇaṃ.|| ||

Ṭhānaṃ kho pan'etaṃ bhikkhave, vijjati,||
yaṃ idh'ekacco itthi vā puriso vā aṭṭh'aṅga-samannāgataṃ uposathaṃ upavasitvā kāyassa bhedā param maraṇā Cātu-m-mahā-rājikānaṃ devānaṃ saha-vyataṃ upapajjye.|| ||

Idaṃ kho pana me taṃ bhikkhave, sandhāya bhāsitaṃ:||
kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.|| ||

13. Yaṃ bhikkhave mānusakaṃ vassa-sataṃ,||
Tāvatiṃsānaṃ devānaṃ eso eko rattin-divo;||
tāya rattiyā tiṃsa rattiyo māso;||
tena māsena dvādasa māsiyo saṃvaccharo||
tena saṃvaccharena dibbaṃ vassa-sahassaṃ Tāvatiṃsānaṃ devā- [253] naṃ āyu-p-pamāṇaṃ.|| ||

Ṭhānaṃ kho pan'etaṃ bhikkhave, vijjati,||
yaṃ idh'ekacco itthī vā puriso vā aṭṭh'aṅga-samannāgataṃ uposathaṃ upavasitvā kāyassa bhedā param maraṇā Tāvatiṃsānaṃ devānaṃ saha-vyataṃ upapajjye.|| ||

Idaṃ kho pana me taṃ bhikkhave, sandhāya bhāsitaṃ:||
kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.|| ||

14. Yāni bhikkhave, mānusakāni dve vassa-satāni,||
Yāmānaṃ devānaṃ eso eko rattin-divo,||
tāya rattiyā tiṃsa rattiyo māso,||
tena māsena dvādasa māsiyo saṃvaccharo,||
tena saṃvaccharena dibbāni dve vassa-sahassāni Yāmānaṃ devānaṃ āyu-p-pamāṇaṃ.|| ||

Ṭhānaṃ kho pan'etaṃ bhikkhave, vijjati,||
yaṃ idh'ekacco itthī vā puriso vā aṭṭh'aṅga-samannāgataṃ uposathaṃ upavasitvā kāyassa bhedā param maraṇā Yāmānaṃ devānaṃ saha-vyataṃ upapajjye.|| ||

Idaṃ kho pana me taṃ bhikkhave, sandhāya bhāsitaṃ:||
kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.|| ||

15. Yāni bhikkhave, mānusakāni cattāri vassa-satāni,||
Tusitānaṃ devānaṃ eso eko rattin-divo;||
tāya rattiyā tiṃsa rattiyo māso;||
tena māsena dvādasa māsiyo saṃvaccharo,||
tena saṃvaccharena dibbāni cattāri vassa-sahassāni Tusitānaṃ devānaṃ āyu-p-pamāṇaṃ.|| ||

Ṭhānaṃ kho pan'etaṃ bhikkhave, vijjati,||
yaṃ idh'ekacco itthī vā puriso vā aṭṭh'aṅga-samannāgataṃ uposathaṃ upavasitvā kāyassa bhedā param maraṇā Tusitānaṃ devāṃ saha-vyataṃ upapa-j-jeyya.|| ||

Idaṃ kho pana me taṃ bhikkhave, sandhāya bhāsitaṃ:||
kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.|| ||

16. Yāni bhikkhave, mānusakāni aṭṭha vassa-satāni,||
Nimmāṇaratīnaṃ devānaṃ eso eko rattin-divo,||
tāya rattiyā tiṃsa rattiyo māso,||
tena māsena dvādasa māsiyo saṃvaccharo,||
tena saṃvaccharena dibbāni aṭṭha vassa-sahassāni Nimmāṇaratīṇaṃ devānaṃ āyu-p-pamāṇaṃ.|| ||

Ṭhānaṃ kho pan'etaṃ bhikkhave, vijjati,||
yaṃ idh'ekacco itthī vā puriso vā [254] aṭṭh'aṅga-samannāgataṃ uposathaṃ upavasitvā kāyassa bhedā param maraṇā Nimmāṇaratīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyya.|| ||

Idaṃ kho pana me taṃ bhikkhave, sandhāya bhāsitaṃ:||
kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.|| ||

17. Yāni bhikkhave, mānusakāni soḷasa vassa-satāni,||
Paranimmita-vasavattīnaṃ devānaṃ eso eko rattin-divo;||
tāya rattiyā tiṃsa rattiyo māso,||
tena māsena dvādasa māsiyo saṃvaccharo,||
tena saṃvaccharena dibbāni soḷasa vassa-sahassāni Paranimmita-vasavattīnaṃ devānaṃ āyu-p-pamāṇaṃ.|| ||

Ṭhānāṃ kho pan'etaṃ bhikkhave, vijjati,||
yaṃ idh'ekacco itthī vā puriso vā aṭṭh'aṅga-samannāgataṃ uposathaṃ upavasitvā kāyassa bhedā param maraṇā Paranimmita-savattīnaṃ devānaṃ saha-vyataṃ upapajjye.|| ||

Idaṃ kho pana me taṃ bhikkhave, sandhāya bhāsitaṃ:||
kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.|| ||

 


 

Pāṇaṃ na hāññe na cādinnam ādiye||
Musā na bhāse na ca majjapo siyā||
Abrahma-cariyā virameyya methunā||
Rattiṃ na bhuñjeyya vikāla-bhojanaṃ.|| ||

Mālaṃ na dhāreye na ca gandham ācare||
Mañce chamāyaṃ vasayetha santhate||
Etaṃ hi aṭṭhaṅgikam āh'uposathaṃ||
Buddhena dukkhantagunā pakāsitaṃ.|| ||

Cando ca suriyo ca ubho sudassanā||
Obhāsayaṃ anupariyanti yāvatā,||
Tamonudā te pana antalikkhagā||
Nabhe pabhāsenti disā virocanā.|| ||

[255] Etasmiṃ yaṃ vijjati antare dhanaṃ||
Muttā maṇi veḷuriyaña ca bhaddakaṃ||
Siṅgī suvaṇṇaṃ atha vā pi kañcanaṃ||
Yaṃ jāta-rūpaṃ haṭakan ti vuccati||
Aṭṭhiṅgu petassa uposathassa||
Kalam pi te nānubhavanti soḷasiṃ||
Candappahā tāragaṇā va sabbe.|| ||

Tasmā hi nārī ca naro ca sīlavā||
Aṭṭhaṅgupetaṃ upavass'uposathaṃ||
Puññāni katvāna sukhudayāni||
Aninditā saggam upenti ṭhānan ti.|| ||

 


Contact:
E-mail
Copyright Statement