Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VI. Gotamī Vagga aka Sa-ādhāna-Vagga

Sutta 52

Bhikkhun-Ovādaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[279]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

'Kati hi nū kho bhante,||
dhammehi samannāgato bhikkhu bhikkhun-ovādako sammantitabbo' ti?|| ||

2. Aṭṭhahi kho Ānanda, dhammehi samannāgato bhikkhu bhikkhun-ovādako sammannitabbo.|| ||

Katamehi aṭṭhahi?|| ||

3. Idha, Ānanda, sīlavā ca hoti Pātimokkha-saṃvara-saṃvuto viharati,||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||

4. Bahu-s-suto hoti suta-dharo suta-sanni-cayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpassa dhammā bahu-s-sutā honti.|| ||

Dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

5. Ubhayāni kho pan'assa Pātimokkhāni vitthārena svāgatāni honti su-vibhattāni su-p-pavattīni su-vinicchitāni suttaso anuvyañjanaso.|| ||

6. Kalyāṇa-vāco hoti kalāṇa-vākkaraṇo poriya vācaya samannāgato vissaṭṭhāya aneḷa-gaḷāya atthassa viññpaniyā.|| ||

7. Paṭibalo [280] hoti bhikkhunī-Saṅghassa dhammiyā kathāya sanda-s-setuṃ sam-ā-dapetuṃ samuttejetuṃ sampahaṃsetuṃ.|| ||

8. Yebhuyyena bhikkhunīnaṃ piyo hoti manāpo.|| ||

9. Na kho pan'etaṃ Bhagavantaṃ uddīsaṃ pabba-jitāya kāsāya-vavattha-nivasanāya garu-dhammaṃ ajjhāpann-u-pubbo hoti.|| ||

10. Vīsati-vasso vā hoti atireka-vīsati vasso vā.|| ||

Imehi kho Ānanda, aṭṭhahi dhammehi samannāgato bhikkhu bhikkhun-ovādako sammantitabbo ti.|| ||

 


Contact:
E-mail
Copyright Statement