Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VI. Gotamī Vagga aka Sa-ādhāna-Vagga

Sutta 53

Saṅkhitta Gotami-y-Ovāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[280]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Atha kho Mahā-Pajāpatī Gotamī yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā kho Mahā-Pajāpatī Gotamī Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante,||
Bhagavā saṅkhittena dhammaṃ desetu,||
yam ahaṃ Bhagavato dhammaṃ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahit'attā vihareyyan" ti.|| ||

 

§

 

2. "Ye kho tvaṃ Gotamī,||
dhamme jāneyyāsi:|| ||

'Ime dhammā sa-rāgāya saṃvaṭṭanti||
no virāgāya;||

saṃyogāya saṃvaṭṭanti||
no visaṃyogāya;||

acayāya saṃvaṭṭanti||
no apacayāya;||

mah'icchatāya saṃvaṭṭanti||
no appicchatāya;||

a-santuṭṭhiyā saṃvaṭṭanti||
no santuṭṭhiyā;||

saṅgaṇ'ikāya saṃvaṭṭanti||
no pavivekāya;||

kosajjāya saṃvaṭṭanti||
no viriy'ārambhāya;||

dubharatāya saṃvaṭṭanti||
no subharatāya' ti.|| ||

Ekaṃsena Gotami, dhāreyyāsi:|| ||

'N'eso Dhammo||
n'eso Vinayo||
n'etaṃ Satthu sāsanan' ti.|| ||

 

§

 

3. Ye ca kho tvaṃ Gotamī,||
dhamme jāneyyāsi:|| ||

'Ime dhammā virāgāya saṃvaṭṭanti||
no sārāgāya;||

visaṃyogāya saṃvaṭṭanti||
no saṃyogāya;||

apacayāya saṃvaṭṭanti||
no ācayāya;||

appicchatāya saṃvaṭṭanti||
no mah'icchatāya;||

santuṭṭhiyā saṃvaṭṭanti||
no a-santuṭṭhiyā;||

pavivekāya saṃvaṭṭanti||
no [281] saṅgaṇ'ikāya;||

viriy'ārambhāya saṃvaṭṭanti||
no kosajjāya;||

subharatāya saṃvaṭṭanti||
no dubharatāyā' ti.|| ||

Ekaṃsena Gotamī, dhāreyyāsi:|| ||

'Eso Dhammo||
eso Vinayo||
etaṃ Satthu sāsanan'" ti.|| ||

 


Contact:
E-mail
Copyright Statement