Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VII. Bhūmi-Cāla Vagga

Sutta 65

Abhibhāyatana Suttaṃ

[Abhi-bhāya-āyatana]

 

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[305]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Aṭṭh'imāni bhikkhave, abhibh'āyatanāni.|| ||

Katamāni aṭṭha?|| ||

2. Ajjhattaṃ rūpa-saññī eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti||
evaṃ saññī hoti.|| ||

Idaṃ paṭhamaṃ abhibh'āyatanaṃ.|| ||

3. Ajjhattaṃ rūpa-saññī eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

Idaṃ dutiyaṃ abhibh'āyatanaṃ.|| ||

4. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

Idaṃ tatiyaṃ abhibh'āyatanaṃ.|| ||

5. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

Idaṃ catutthaṃ abhibh'āyatanaṃ.|| ||

6. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati nilāni nīla-vaṇṇāni nīlani-dassanāni nīlani-bhāsāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

Idaṃ pañcamaṃ abhibh'āyatanaṃ.|| ||

7. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīnata-vaṇnāni pītani-dassanāni pītani-bhāsāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

Idaṃ chaṭṭhaṃ abhibh'āyatanaṃ.|| ||

[306] 8. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitakani-dassanāni lohitakani-bhāsāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

Idaṃ sattamaṃ abhibh'āyatanaṃ.|| ||

9. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati odātāni oda-vaṇṇātāni odātani-dassanāni odātani-bhāsāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

Idaṃ aṭṭhamaṃ abhibh'āyatanaṃ.|| ||

Imāni kho bhikkhave, aṭṭha abhibh'āyatanānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement