Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VII. Bhūmi-Cāla Vagga

Sutta 70

Bhumi-Cāla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[308]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Vesāliyaṃ piṇḍāya pāvisi.|| ||

Vesāliyā piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto āyasmantaṃ Ānandaṃ āmantesi:|| ||

2. "Gaṇhāhi Ānanda nisīdanaṃ,||
yena Cāpālaṃ cetiyaṃ.|| ||

Ten'upasaṅkamissāma divā-vihārāyā" ti.|| ||

"Evaṃ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā nisīdanam ādāya Bhagavantaṃ piṭṭhito piṭṭhito anubandhi.|| ||

3. Atha kho Bhagavā yena Cāpālaṃ cetiyaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā āyasmantaṃ Ānanda āmantesi:|| ||

[309] 4. "Ramaṇīyā Ānanda Vesālī,||
ramaṇīyaṃ Udenaṃ cetiyaṃ,||
ramaṇīyaṃ Gotamakaṃ cetiyaṃ,||
ramaṇīyaṃ Bahuputtakacetiyam,||
ramaṇīyaṃ Sattambaṃ cetiyaṃ,||
ramaṇīyaṃ Sārandaṃ cetiyaṃ,||
ramaṇīyaṃ Cāpālaṃ cetiyaṃ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā,||
yānī-katā,||
vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno so, Ānanda kappaṃ vā tiṭṭheyya,||
kappāvasesaṃ vā.|| ||

Tathāgatassa kho Ānanda cattāro iddhipodā bhāvitā bahulī-katā,||
yānī-katā,||
vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno Ānanda Tathāgato kappaṃ vā tiṭṭheyya,||
kappāvasesaṃ vā" ti.|| ||

Evam pi kho āyasmā Ānando Bhagavatā||
oḷārike nimitte kayiramāne||
oḷārike obhāse kayiramāne nāsakkhi paṭivijajhajituṃ,||
na Bhagavantaṃ yāci:|| ||

'Tiṭṭhatu bhante, Bhagavā kappaṃ,||
tiṭṭhatu bhante, Sugato kappaṃ||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Yathā taṃ Mārena pariyuṭṭhita-citto.|| ||

5. Dutiyam pi kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: ramaṇīyā Ānanda, Vesāli,||
ramaṇīyaṃ Udenaṃ cetiyaṃ,||
ramaṇīyaṃ Gotamakaṃ cetiyaṃ,||
ramaṇīyaṃ Bahuputtakacetiyam,||
ramaṇīyaṃ Sattambaṃ cetiyaṃ,||
ramaṇīyaṃ Sārandaṃ cetiyaṃ,||
ramaṇīyaṃ Cāpālaṃ cetiyaṃ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno so, Ānanda kappaṃ vā tiṭṭheyya,||
kappāvasesaṃ vā.|| ||

Tathāgatassa kho Ānanda cattāro iddhipodā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno Ānanda Tathāgato kappaṃ vā tiṭṭheyya,||
kappāvasesaṃ vā ti.|| ||

Evam pi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijajhajituṃ,||
na Bhagavantaṃ yāci:|| ||

'Tiṭṭhatu bhante, Bhagavā kappaṃ,||
tiṭṭhatu bhante, Sugato kappaṃ||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Yathā taṃ Mārena pariyuṭṭhita-citto.|| ||

6. Tatiyam pi kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: ramaṇīyā Ānanda, Vesāli,||
ramaṇīyaṃ Udenaṃ cetiyaṃ,||
ramaṇīyaṃ Gotamakaṃ cetiyaṃ,||
ramaṇīyaṃ Bahuputtakacetiyam,||
ramaṇīyaṃ Sattambaṃ cetiyaṃ,||
ramaṇīyaṃ Sārandaṃ cetiyaṃ,||
ramaṇīyaṃ Cāpālaṃ cetiyaṃ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno so, Ānanda kappaṃ vā tiṭṭheyya,||
kappāvasesaṃ vā.|| ||

Tathāgatassa kho Ānanda cattāro iddhipodā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
ākaṅkha-māno Ānanda Tathāgato kappaṃ vā tiṭṭheyya,||
kappāvasesaṃ vā ti.|| ||

Evam pi kho āyasmā Ānando Bha- [310] gavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijajhajituṃ,||
na Bhagavantaṃ yāci:|| ||

'Tiṭṭhatu bhante, Bhagavā kappaṃ,||
tiṭṭhatu bhante, Sugato kappaṃ||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Yathā taṃ Mārena pariyuṭṭhita-citto.|| ||

7. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi:|| ||

"Gaccha tvaṃ Ānanda, yassa dāni kālaṃ maññasī" ti.|| ||

"Evaṃ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā Bhagavato avidūre aññatarasmiṃ rukkha-mūle nisīdi.|| ||

8. Atha kho Māro pāpimā acira-pakkhante āyasmante Ānando Bhagavantaṃ etad avoca;|| ||

"Parinibbātu dāni bhante, Bhagavā||
parinibbātu Sugato.|| ||

Parinibbānakālo dāni bhante,||
Bhagavato,||
bhāsitā kho pan'esā bhante Bhagavatā vācā:|| ||

'Na tāvāhaṃ pāpima, parinibbāyissāmi,||
yāva me bhikkhu na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānikarissanti,||
uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantī' ti.|| ||

Etarahi bhante bhikkhu Bhagavato sāvakā viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānikaronti, uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.|| ||

Parinibbātu dāni bhante Bhagavā parinibbātu Sugato.|| ||

Parinibbānakālo dāni bhante,||
Bhagavato bhāsitā kho pan'esā bhante Bhagavatā vācā:|| ||

'Na tāvāhaṃ pāpima, parinibbāyissāmi,||
yāva me bhikkhuniyo na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānikarissanti,||
uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantī' ti.|| ||

Etarahi bhante bhikkhuniyo Bhagavato sāvakā viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānikaronti, uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.|| ||

Parinibbātu dāni bhante Bhagavā parinibbātu Sugato.|| ||

Parinibbānakālo dāni bhante,||
Bhāsitā khopan'esā bhante Bhagavatā vācā:|| ||

'Na tāvāhaṃ pāpima, parinibbāyissāmi,||
yāva me upāsakā [311] na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānikarissanti,||
uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantī' ti.|| ||

Bhāsitā khopan'esā bhante Bhagavatā vācā:|| ||

'Na tāvāhaṃ pāpima, parinibbāyissāmi,||
yāva me upāsikā na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānikarissanti,||
uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantī' ti.|| ||

Etarahi bhante upāsikā Bhagavato sāvakā viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānikaronti, uppannaṃ parappavādaṃ saha-dhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.|| ||

Parinibbātu dāni bhante Bhagavā parinibbātu Sugato.|| ||

Parinibbānakālo dāni bhante,||
Bhāsitā khopan'esā bhante Bhagavatā vācā:|| ||

'Na tāvāhaṃ pāpima parinibbāyissāmi,||
yāva me idaṃ Brahma-cariyaṃ na iddhaṃ c'eva bhavissati phitañ ca vitārikaṃ bāhu-jaññaṃ puthubhutaṃ yāva-d-eva-manussehi suppakāsitan' ti.|| ||

Etarahi bhante Bhagavato Brahma-cariyaṃ iddhañ c'eva phitañ ca vitthārikaṃ bāhu-jaññaṃ puthubhutaṃ yāva-d-eva-manussehi suppakāsitaṃ.|| ||

Parinibbātu dāni bhante Bhagavā,||
parinibbātu Sugato.|| ||

Parinibbānakālo dāni bhante Bhagavato" ti.|| ||

"Appo-s-sukko tvaṃ pāpima hohi,||
naciraṃ Tathāgatassa pari-Nibbānaṃ bhavissati,||
ito tiṇṇaṃ māsānaṃ accayena Tathāgato parinibbāyissatī" ti.|| ||

9. Atha kho Bhagavā Cāpāle cetiye sato sampajāno āyusaṅkhāraṃ ossaji.|| ||

Ossaṭṭhe ca Bhagavatā āyusaṅkhāre mahā-bhumā-cālo ahosi bhiṃsanako salomahaṃso,||
deva-dundubhiyo ca phaliṃsu.|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi.|| ||

[312] "Tulam atulañ ca sambhavaṃ||
Bhava-saṅkhāram avassaji Munī,||
Ajjhattarato samāhito||
Abhindi kavacam iv'attasambhavan" ti.|| ||

 

§

 

10. Atha kho āyasmato Ānandassa etad ahosi:|| ||

"Mahā vatāyaṃ bhumi-cālo,||
sumahā vatāyaṃ bhumi-cālo bhiṃsanako salomahaṃso,||
deva-dundubhiyo ca phaliṃsu.|| ||

Ko nukho hetu?|| ||

Ko paccayo mahato bhumi-cālassa pātu-bhāvāyā" ti?|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Mahā vatāyaṃ bhante bhumi-cālo,||
sumahā vatāyaṃ bhante bhumi-cālo bhiṃsanako salomahaṃso,||
deva-dundubhiyo ca phaliṃsu.|| ||

Ko nukho bhante hetu?|| ||

Ko paccayo mahato bhumi-cālassa pātu-bhāvāyā" ti?|| ||

11. "Aṭṭhi me Ānanda hetu,||
aṭṭha paccayā||
mahato bhumi-cālassa pātu-bhāvāya.|| ||

Katame aṭṭha?|| ||

12. Yaṃ Ānanda mahā-paṭhavi udake pati-ṭ-ṭhitā,||
udakaṃ vāte pati-ṭ-ṭhitaṃ,||
vāto ākāsaṭṭho hoti.|| ||

So Ānanda samayo,||
yaṃ mahāvātā vāyanti,||
mahāvātā vāyantā udakaṃ kampenti,||
udakaṃ kampitaṃ paṭhaviṃ kampeti.|| ||

Ayaṃ Ānanda paṭhamo hetu,||
paṭhamo paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||

13. Puna ca paraṃ Ānanda samaṇo vā brāhmaṇo vā iddhimā ceto va sippatto,||
devatā mahiddhikā mah-ā-nubhāvā.|| ||

Tassa parittā paṭhavi-saññā bhāvitā hoti,||
appamāṇā āposaññā.|| ||

So imaṃ paṭhaviṃ kampeti||
saṅkampeti, sampakampeti.|| ||

Ayaṃ Ānanda dutiyo hetu,||
dutiyo paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||

14. Puna ca paraṃ Ānanda yadā bodhisatto Tusitā kāyā cavitvā sato sampajāno mātu-kucchiṃ okkamati,||
tadāyaṃ [313] paṭhavī kampati saṅkampati sampakampati.|| ||

Ayaṃ Ānanda tatiyo hetu,||
tatiyo paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||

15. Puna ca paraṃ Ānanda yadā bodhisatto sato sampajāno mātu kucchismā ni-k-khamati,||
tadāyaṃ paṭhavi kampati saṅkampati sampakampati.|| ||

Ayaṃ Ānanda catuttho hetu,||
catuttho paccayo mahato bhūmicālassa pātu-bhāvāya.|| ||

16. Puna ca paraṃ Ānanda yadā Tathāgato anuttaraṃ sammā-sambodhiṃ abhisambujjhati,||
tadāyaṃ paṭhavi kampati, saṅkampati sampakampati.|| ||

Ayaṃ Ānanda pañcamo hetu,||
pañcamo paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||

17. Puna ca paraṃ Ānanda yadā Tathāgato anuttaraṃ Dhamma-cakkaṃ pavatteti,||
tadāyaṃ paṭhavi kampati, saṅkampati sampakampati.|| ||

Ayaṃ Ānanda chaṭṭho hetu,||
chaṭṭho paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||

18. Puna ca paraṃ Ānanda yadā Tathāgato sato sampajāno āyusaṅkhāraṃ ossajati,||
tadāyaṃ paṭhavi kampati, saṅkampati, sampakampati.|| ||

Ayaṃ Ānanda sattamo hetu,||
sattamo paccayā mahato bhumi-cālassa pātu-bhāvāya.|| ||

19. Puna ca paraṃ Ānanda yadā Tathāgato anupādisesāya Nibbānadhātuyā parinibkhāyati,||
tadāyaṃ paṭhavī kampati, saṅkampati, sampakampati.|| ||

Ayaṃ Ānanda aṭṭhamo hetu,||
aṭṭhamo paccayo mahato bhumi-cālassa pātu-bhāvāya.|| ||

Ime kho Ānanda aṭṭha hetu,||
aṭṭha paccayā mahato bhumi-cālassa pātu-bhāvāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement