Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga

Sutta 10

Ābuneyya-Puggala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[373]

[1][pts][upal] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ.|| ||

Nava ime bhikkhave, puggalā ābuneyyā pāhuṇeyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame nava?|| ||

Arahā,||
arahattāya paṭapanno,||
Anāgāmi,||
Anāgāmi-phala-sacchi-kiriyāya paṭipanno,||
Sakad-āgāmi,||
Sakad-āgāmi-phala-sacchi-kiriyāya paṭipanno,||
Sot'āpanno,||
sot'āpatti-phala-sacchi-kiriyāyā paṭipanno,||
gotrabhu.|| ||

Ime kho bhikkhave, navapuggalā āhuneyyā pāhuṇeyyā dakkhiṇeyayā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassā ti.|| ||

Sambodhi Vagga Paṭhamo

 


Contact:
E-mail
Copyright Statement