Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga

Sutta 14

Samiddhi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[385]

[1][pts][than][upal][olds] Evaṃ me sutaṃ,||
Sāvatthi nidānaṃ.|| ||

Atha kho āyāsmā Samiddhi yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Sāriputtaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Samiddhiṃ āyasmā Sāriputto etad avoca:|| ||

"Kim ārammaṇā Samiddhi,||
purisassa saṅkappa-vitakkā uppajjantī" ti?|| ||

"Nāma-rūp'ārammaṇā bhante" ti.|| ||

"Te pana Samiddhi,||
kva nānattaṃ gacchatī" ti?|| ||

"Dhātusu bhante" ti.|| ||

"Te pana Samiddhi,||
kiṃ samudayā" ti?|| ||

"Phassa-samudayā bhante" ti.|| ||

"Te pana Samiddhi,||
kiṃ samosaraṇa" ti?|| ||

"Vedanā sam-osaraṇā bhante" ti.|| ||

"Te pana Samiddhi,||
kiṃ pamukhā" ti?|| ||

"Samādhi-pamukhā bhante" ti.|| ||

"Te pana Samiddhi,||
kiṃ ādhipateyyā" ti?|| ||

"Satādhipateyyā bhante" ti.|| ||

"Te pana Samiddhi,||
kim uttarā" ti?|| ||

"Paññuttarā bhante" ti|| ||

"Te pana Samiddhi,||
kiṃ sārā" ti?|| ||

"Vimutti-sārā bhante" ti.|| ||

"Te pana Samiddhi,||
kiṃ ogadhā" ti?|| ||

"Amatogadhā bhante" ti.|| ||

 

§

 

"'Kim ārammaṇā Samiddhi,||
purisassa saṅkappa-vitakkā uppajjantī' ti?|| ||

'Iti puṭṭho samāno nāma-rūp'ārammaṇā bhante' ti vadesi.|| ||

'Te pana Samiddhi,||
kva nānattaṃ gacchantī' ti.|| ||

'Iti [386] puṭṭho samāno dhātusu bhante' ti vadesi.|| ||

Te pana Samiddhi,||
kiṃ-samudayā' ti.|| ||

'Iti puṭṭho samāno phassa-samudayā bhante' ti vadesi.|| ||

Te pana Samiddhi,||
kiṃ-sam-osaraṇā' ti.|| ||

'Iti puṭṭho samāno vedanā sam-osaraṇā bhante' ti vadesi.|| ||

Te pana Samiddhi,||
kiṃ-pamukhā' ti.|| ||

'Iti puṭṭho samāno samādhi-pamukhā bhante' ti vadesi.|| ||

Te pana Samiddhi,||
kiṃādhipateyayā' ti.|| ||

'Iti puṭṭho samāno sat'ādhipateyyā bhante' ti vadesi.|| ||

Te pana Samiddhi,||
kiṃuttarā' ti.|| ||

'Iti puṭṭho samāno paññuttarā bhante' ti vadesi.|| ||

Te pana Samiddhi,||
kiṃ-sārā' ti.|| ||

'Iti puṭṭho samāno vimutti-sārā bhante' ti vadesi.|| ||

Te pana Samiddhi,||
kiṃogadhā' ti.|| ||

'Iti puṭṭho samāno amato-gadhā bhante' ti vadesi.|| ||

Sādhu sādhu Samiddhi,||
sādhu kho tvaṃ Samiddhi,||
pañhaṃ puṭṭho vissajjesi tena ca mā maññī" ti.|| ||

 


Contact:
E-mail
Copyright Statement