Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
I. Ānisaṃsa Vagga

Sutta 7

Dutiya Samādhi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[8]

[1][pts][than][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati.|| ||

Atha kho āyasmā Ānando yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṃkamitvā āyasmatā Sāriputtena saddhiṃ samimodi.|| ||

Samimodaniyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

[2] "Siyā nu kho āvuso Sāriputta bhikkhuno
tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṃ paṭhavi-saññī assa,||
na āpasmiṃ āpo-saññī assa,||
na tejasmiṃ tejo-saññī assa,||
na vāyasmiṃ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana- [9] saññī assa,||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
saññī ca pana assā" ti?|| ||

[3] "Siyā āvuso Ānanda bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṃ paṭhavi-saññī assa,||
na āpasmiṃ āpo-saññī assa,||
na tejasmiṃ tejo-saññī assa,||
na vāyasmiṃ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
saññī ca pana assā" ti.|| ||

[4] "Yathā kathaṃ pan'āvuso Sāriputta siyā bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṃ paṭhavi-saññī assa,||
na āpasmiṃ āpo-saññī assa,||
na tejasmiṃ tejo-saññī assa,||
na vāyasmiṃ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
saññī ca pana assā" ti?|| ||

[5] "Ekam idāhaṃ āvuso Ānanda samayaṃ idh'eva Sāvaṭṭhiyaṃ viharāmi andhavanasmiṃ tatth-ā-haṃ tatha-rūpaṃ samādhiṃ samāpajjiṃ
yathā n'eva paṭhaviyaṃ paṭhavi-saññī ahosiṃ,||
na āpasmiṃ āpo-saññī ahosiṃ,||
na tejasmiṃ tejo-saññī ahosiṃ,||
na vāyasmiṃ vāyo-saññī ahosiṃ,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī ahosiṃ,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī ahosiṃ,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī ahosiṃ,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī ahosiṃ,||
na idha-loke idha-loka-saññī ahosiṃ,||
na para-loke para-loka-saññī ahosiṃ||
saññī ca pana ahosin" ti.|| ||

[6] "Kiṃ saññī pan'āyasmā Sāriputto tasmiṃ samaye ahosī" ti?|| ||

"'Bhava-nirodho Nibibānaṃ,||
bhava-nirodho Nibibānan' ti kho me āvuso
aññā va saññā uppajjati,||
aññā va saññā nirujjati.|| ||

Seyyathā pi āvuso sakalik'aggissa jhāyamānassa
aññā'va acci uppajjati,||
aññā'va acci nirujjati,||
evam eva kho me āvuso||
'Bhava-nirodho Nibibānaṃ||
bhava-nirodho Nibibānan' ti
aññā'va saññā [10] uppajjati,||
aññā'va saññā nirujjati,||
bhava-nirodho Nibibānaṃ —||
saññī ca panāhaṃ āvuso tasmiṃ samaye ahosin" ti.|| ||

 


Contact:
E-mail
Copyright Statement