Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
II. Nātha Vagga

Sutta 18

Dutiya Nātha-Karaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[25]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sanāthā bhikkhave viharatha,||
mā anāthā, dukkhaṃ bhikkhave anātho viharati.|| ||

 

§

 

Dasa ime gakkhave nātha-karaṇā dhammā.|| ||

Katame dasa?|| ||

3. Idha, bhikkhave, bhikkhu sīlavā hoti||
Pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara-sampanno,||
aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||

'Sīlavā vatāyaṃ bhikkhu hoti||
Pātimokkha saṃvara-saṃvuto viharati ācāra-gocara-sampanno,||
aṇumattesu vajjse bhaya-dassāvī samādāya sikkhati sikkhā-padesū' ti,||

therā pi naṃ bhikkhu [26] vattabbaṃ anusāsitabbaṃ maññanti||
majjhamā pi bhikkhu naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
navā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti.|| ||

Tassa ther-ā-nukampitassa majjham-ā-nukampitassa nav-ā-nukampitassa vuddhi yeva pāṭikaṅkā kusalesu dhammesu,||
no parihāni.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

4. Puna ca paraṃ bhikkhave bhikkhu bahu-s-suto hoti suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthā,||
savyañjanā kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpassa dhammā bahu-s-sutā honti dhatā vacasā parivitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

'Bahu-s-suto vatāyaṃ bhikkhu suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthā,||
savyañjanā kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpassa dhammā bahu-s-sutā honti dhatā vacasā parivitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā' ti,|| ||

therā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
majjhamā pi bhikkhu naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
navā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti.|| ||

Tassa ther-ā-nukampitassa majjham-ā-nukampitassa nav-ā-nukampitassa vuddhi yeva pāṭikaṅkā kusalesu dhammesu, no parihāni.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

5. Puna ca paraṃ bhikkhave bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo kalyāṇa-sampavaṅko.|| ||

'Kalyāṇa-mitto vatāyaṃ bhikkhu kalyāṇa-sahāyo kalyāṇa-sampavaṅko, ti|| ||

therā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
majjhamā pi bhikkhu naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
navā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti.|| ||

Tassa ther-ā-nukampitassa majjham-ā-nukampitassa nav-ā-nukampitassa vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni,||
ayam pi dhammo nātha-karaṇo.|| ||

6. Puna ca paraṃ bhikkhave bhikkhu suvaco hoti sovacassa-karaṇehi dhammehi samannāgato khamo padakakkhiṇaggāhī anusāsaniṃ.|| ||

'Suvaco vatāyaṃ bhikkhu sovacassa-karaṇehi dhammehi samannāgato khamo pada-k-khiṇaggāhī anusāsanin' ti,|| ||

therā pi naṃ bhikkhu vattabbaṃ [27] anusāsitabbaṃ maññanti||
majjhamā pi bhikkhu naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
navā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti.|| ||

Tassa ther-ā-nukampitassa majjham-ā-nukampitassa nav-ā-nukampitassa vuddhi yeva pāṭikaṅkā kusalesu dhammesu,||
no parihāni.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

7. Puna ca paraṃ bhikkhave bhikkhu yāni tāni sabrahma-cārīnaṃ uccāvacāni kiṃ-karaṇīyāni,||
tattha dakkho hoti analaso,||
tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ.|| ||

'Yāni tāni sabrahma-cārīnaṃ uccāvacāni kiṃ-karaṇīyāni,||
tattha dakkho vatāyaṃ bhikkhu analaso||
tatrūpāyāya vīmaṃsāya samannāgato alaṃkātuṃ alaṃ saṃvidhātun' ti,|| ||

therā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
majjhamā pi bhikkhu naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
navā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti.|| ||

Tassa ther-ā-nukampitassa majjham-ā-nukampitassa nav-ā-nukampitassa vuddhi yeva pāṭikaṅkā kusalesu dhammesu,||
no parihāni.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

8. Puna ca paraṃ bhikkhave bhikkhu dhammakāmo hoti piya-samudāhāro,||
abhidhamme abhivinaye uḷārapāmojjo.|| ||

'Dhamma-kāmo vatāyaṃ bhikkhu piya-samudāhāro abhidhamme abhivinaye uḷārapāmojjo' ti,|| ||

therā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
majjhamā pi bhikkhu naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
navā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti.|| ||

Tassa ther-ā-nukampitassa majjham-ā-nukampitassa nav-ā-nukampitassa vuddhi yeva pāṭikaṅkā kusalesu dhammesu,||
no parihāni.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

9. Puna ca paraṃ bhikkhave bhikkhu āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya,||
kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

'Āraddha-viriyo vatāyaṃ bhikkhu viharati akusalānaṃ dhammānaṃ pahānāya||
[28] kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu' ti,|| ||

therā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
majjhamā pi bhikkhu naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
navā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti.|| ||

Tassa ther-ā-nukampitassa majjham-ā-nukampitassa nav-ā-nukampitassa vuddhi yeva pāṭikaṅkā kusalesu dhammesu,||
no parihāni.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

10. Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti||
itarītara-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena.|| ||

'Santuṭṭho vatāyaṃ bhikkhu itar'ītara-cīvara-piṇḍa-pātasen'āsana-gilāna-paccaya-bhesajja-parikkhārenā' ti,|| ||

therā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
majjhamā pi bhikkhu naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
navā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti.|| ||

Tassa ther-ā-nukampitassa majjham-ā-nukampitassa nav-ā-nukampitassa vuddhi yeva pāṭikaṅkā kusalesu dhammesu,||
no parihāni.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

11. Puna ca paraṃ bhikkhave bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi||
cira-bhāsitam pi saritā anussaritā.|| ||

'Satimā vatāyaṃ bhikkhu paramena sati-nepakkena samannāgato cira-katam pi||
cira-bhāsitam pi saritā anussaritā' ti,|| ||

therā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
majjhamā pi bhikkhu naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
navā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti.|| ||

Tassa ther-ā-nukampitassa majjham-ā-nukampitassa nav-ā-nukampitassa vuddhi yeva pāṭikaṅkā kusalesu dhammesu,||
no parihāni.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

12. Puna ca paraṃ bhikkhave bhikkhu paññavā hoti uday'attha-gāminiyā||
paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya-gāminiyā.|| ||

'Paññavā vatāyaṃ bhikkhu uday'attha-gāminiyā,||
paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya-gāminiyā' ti,|| ||

therā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
majjhamā pi bhikkhu naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti||
navā pi naṃ bhikkhu vattabbaṃ [29] anusāsitabbaṃ maññanti.|| ||

Tassa ther-ā-nukampitassa majjham-ā-nukampitassa nav-ā-nukampitassa vuddhi yeva pāṭikaṅkā kusalesu dhammesu,||
no parihāni.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

 

§

 

Sanāthā bhikkhave viharatha,||
mā anāthā, dukkhaṃ bhikkhave anātho viharati.|| ||

Ime kho bhikkhave dasa-nātha-karaṇā dhammā" ti.|| ||

 


Contact:
E-mail
Copyright Statement