Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
III. Mahā Vagga

Sutta 24

Mahā Cunda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[41]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā Cundo Cetīsu viharati Sahajātiyaṃ.|| ||

Tatra kho āyasmā Mahā Cundo bhikkhu āmantesi|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te [42] bhikkhu āyasmato Mahā Cundassa paccassosuṃ.|| ||

Āyasmā Mahā Cundo etad avoca.|| ||

2. "Ñāṇavādaṃ āvuso bhikkhu vadamāno||
'Jānām'imaṃ dhammaṃ passām'imaṃ dhamman' ti.|| ||

Tañ ce āvuso bhikkhuṃ lobho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato lobho na hoti.|| ||

Tathā h'imaṃ āyasmantaṃ lobho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ doso abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato doso na hoti.|| ||

Tathā h'imaṃ āyasmantaṃ doso abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ moho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato moho na hoti.|| ||

Tathā h'imaṃ āyasmantaṃ moho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ kodho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato kodho na hoti.|| ||

Tathā h'imaṃ āyasmantaṃ kodho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ upanāho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato upanāho na hoti.|| ||

Tathā h'imaṃ āyasmantaṃ upanāho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ makkho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato makkho na hoti.|| ||

Tathā h'imaṃ āyasmantaṃ makkho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ palāso abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato palāso na hoti.|| ||

Tathā h'imaṃ āyasmantaṃ palāso abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ macchariyaṃ abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato macchariyaṃ na hoti.|| ||

Tathā h'imaṃ āyasmantaṃ macchariyaṃ abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ pāpikā issā abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato pāpikā issā na hoti.|| ||

Tathā h'imaṃ āyasmantaṃ pāpikā issā abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ pāpikā icchā abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato pāpikā icchā na hoti.|| ||

Tathā h'imaṃ āyasmantaṃ pāpikā icchā abhibhuyya tiṭṭhati|| ||

 

§

 

3. Bhāvanāvādaṃ āvuso bhikkhu vadamāno 'bhāvitakāyo'mhi bhāvita-sīlo bhāvita-citto bhāvita-pañño' ti.|| ||

Tañ ce āvuso bhikkhuṃ lobho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato lobho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ lobho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ doso abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato doso na hoti.|| ||

Tathā hi maṃ āyasmantaṃ doso abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ moho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato moho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ moho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ kodho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato kodho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ kodho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ upanāho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato upanāho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ upanāho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ makkho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato makkho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ makkho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ palāso abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato palāso na hoti.|| ||

Tathā hi maṃ āyasmantaṃ palāso abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ macchariyaṃ abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato macchariyaṃ na hoti.|| ||

Tathā hi maṃ āyasmantaṃ macchariyaṃ abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ pāpikā issā abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato pāpikā issā na hoti.|| ||

Tathā hi maṃ āyasmantaṃ pāpikā issā abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ pāpikā icchā abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato pāpikā icchā na hoti.|| ||

Tathā hi maṃ āyasmantaṃ pāpikā icchā abhibhuyya tiṭṭhati.|| ||

 

§

 

4. Ñāṇavādañ ca āvuso bhikkhu vadamāno bhāvanāvādañ ca||
'jānām'imaṃ dhammaṃ passām'imaṃ dhammaṃ,||
bhāvitakāyo'mhi bhāvita-sīlo bhāvita-citto bhāvita-pañño' ti.|| ||

Tañ ce āvuso bhikkhuṃ lobho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato lobho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ lobho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ doso abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato doso na hoti.|| ||

Tathā hi maṃ āyasmantaṃ doso abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ moho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato moho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ moho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ kodho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato kodho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ kodho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ upanāho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato upanāho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ upanāho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ makkho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato makkho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ makkho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ palāso abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato palāso na hoti.|| ||

Tathā hi maṃ āyasmantaṃ palāso abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ macchariyaṃ abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato macchariyaṃ na hoti.|| ||

Tathā hi maṃ āyasmantaṃ macchariyaṃ abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ pāpikā issā abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato pāpikā issā na hoti.|| ||

Tathā hi maṃ āyasmantaṃ pāpikā issā abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ pāpikā icchā [43] abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato pāpikā icchā na hoti.|| ||

Tathā hi maṃ āyasmantaṃ pāpikā icchā abhibhuyya tiṭṭhati.|| ||

 

§

 

5. Seyyathā pi āvuso puriso daḷiddo'va samāno aḍḍavādaṃ vadeyya,||
adhano'va samāno dhanavādaṃ vadeyya,||
abhogavā'va samāno bhogavādaṃ vadeyya.|| ||

So kismiñci-d-eva dhanakaraṇīye samuppanno na sakakuṇeyya upanihattuṃ dhanaṃ vā dhaññaṃ vā rajataṃ vā jāta-rūpaṃ vā.|| ||

Tam enaṃ evaṃ jāneyya:|| ||

'Daḷiddo'va ayam āyasmā samāno aḍḍavādaṃ vadeti,||
adhano'va ayam āyasmā samāno dhanavādaṃ vadeti,||
abhogavā'va ayam āyasmā samāno bhogavādaṃ vadeti' ti.|| ||

Taṃ kissa hetu?|| ||

Tathā hi ayam āyasmā kismiñci-d-eva dhanakaraṇīye samuppannena na Sakkoti upanihattuṃ dhanaṃ vā dhaññaṃ vā rajataṃ vā jāta-rūpaṃ vā.|| ||

 

§

 

6. Evam eva kho āvuso ñāṇa-vādañ ca bhikkhu vadamāno bhāvanāvādañ ca||
'jānām'imaṃ dhammaṃ passām'imaṃ dhammaṃ,||
bhāvitakāyo'mhi bhāvita-sīlo bhāvita citto bhāvita-pañño' ti.|| ||

Tañ ce āvuso bhikkhuṃ lobho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato lobho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ lobho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ doso abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato doso na hoti.|| ||

Tathā hi maṃ āyasmantaṃ doso abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ moho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato moho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ moho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ kodho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato kodho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ kodho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ upanāho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato upanāho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ upanāho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ makkho abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato makkho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ makkho abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ palāso abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato palāso na hoti.|| ||

Tathā hi maṃ āyasmantaṃ palāso abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ macchariyaṃ abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato macchariyaṃ na hoti.|| ||

Tathā hi maṃ āyasmantaṃ macchariyaṃ abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ pāpikā issā abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato pāpikā issā na hoti.|| ||

Tathā hi maṃ āyasmantaṃ pāpikā issā abhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ pāpikā icchā abhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Na ayam āyasmā tathā pajānāti,||
yathā pajānato [44] pāpikā icchā na hoti.|| ||

Tathā hi maṃ āyasmantaṃ pāpikā icchā abhibhuyya tiṭṭhati.|| ||

 

§

 

7. Ñāṇavādaṃ āvuso bhikkhu vadamāno||
'Jānām'imaṃ dhammaṃ passām'imaṃ dhamman' ti.|| ||

Tañ ce āvuso bhikkhuṃ lobho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato lobho na hoti.|| ||

Tathā hi'maṃ āyasmantaṃ lobho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ doso nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato doso na hoti.|| ||

Tathā hi maṃ āyasmantaṃ doso nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ moho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato moho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ moho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ kodho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato kodho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ kodho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ upanāho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato upanāho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ upanāho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ makkho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato makkho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ makkho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ palāso nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato palāso na hoti.|| ||

Tathā hi maṃ āyasmantaṃ palāso nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ macchariyaṃ nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato macchariyaṃ na hoti.|| ||

Tathā hi maṃ āyasmantaṃ macchariyaṃ nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ pāpikā issā nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā issā na hoti.|| ||

Tathā hi maṃ āyasmantaṃ pāpikā issā nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ pāpikā icchā nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā icchā na hoti.|| ||

Tathā hi maṃ āyasmantaṃ pāpikā icchā nābhibhuyya tiṭṭhati.|| ||

 

§

 

8. Bhāvanāvādaṃ āvuso bhikkhu vadamāno 'bhāvitakāyo'mhi bhāvita-sīlo bhāvita-citto bhāvita-pañño' ti.|| ||

Tañ ce āvuso bhikkhuṃ lobho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato lobho na hoti.|| ||

Tathā hi'maṃ āyasmantaṃ lobho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ doso nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato doso na hoti.|| ||

Tathā hi maṃ āyasmantaṃ doso nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ moho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato moho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ moho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ kodho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato kodho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ kodho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ upanāho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato upanāho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ upanāho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ makkho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato makkho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ makkho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ palāso nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato palāso na hoti.|| ||

Tathā hi maṃ āyasmantaṃ palāso nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ macchariyaṃ nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato macchariyaṃ na hoti.|| ||

Tathā hi maṃ āyasmantaṃ macchariyaṃ nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ pāpikā issā nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā issā na hoti.|| ||

Tathā hi maṃ āyasmantaṃ pāpikā issā nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ pāpikā icchā nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā icchā na hoti.|| ||

Tathā hi maṃ āyasmantaṃ pāpikā icchā nābhibhuyya tiṭṭhati.|| ||

 

§

 

9. Ñāṇavādañ ca āvuso bhikkhu vadamāno bhāvanāvādañ ca||
'jānām'imaṃ dhammaṃ passām'imaṃ dhammaṃ,||
bhāvitakāyo'mhi bhāvita-sīlo bhāvita-citto bhāvita-pañño' ti.|| ||

Tañ ce āvuso bhikkhuṃ lobho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato lobho na hoti.|| ||

Tathā [45] hi'maṃ āyasmantaṃ lobho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ doso nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato doso na hoti.|| ||

Tathā hi maṃ āyasmantaṃ doso nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ moho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato moho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ moho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ kodho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato kodho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ kodho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ upanāho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato upanāho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ upanāho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ makkho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato makkho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ makkho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ palāso nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato palāso na hoti.|| ||

Tathā hi maṃ āyasmantaṃ palāso nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ macchariyaṃ nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato macchariyaṃ na hoti.|| ||

Tathā hi maṃ āyasmantaṃ macchariyaṃ nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ pāpikā issā nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā issā na hoti.|| ||

Tathā hi maṃ āyasmantaṃ pāpikā issā nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ pāpikā icchā nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā icchā na hoti.|| ||

Tathā hi maṃ āyasmantaṃ pāpikā icchā nābhibhuyya tiṭṭhati.|| ||

 

§

 

Seyyathā pi āvuso puriso aḍḍho'va samāno aḍḍhavādaṃ vadeyya,||
dhanavā'va samāno dhanavādaṃ vadeyya,||
bhogavā'va samāno bhogavādaṃ vadeyya,||
so kismiñci-d'eva dhanakaraṇīye samuppanne sakkuṇeyya upanihattūṃ dhanaṃ vā dhaññaṃ vā rajataṃ vā jāta-rūpaṃ vā.|| ||

Tam enaṃ evaṃ jāneyyuṃ:|| ||

'Aḍḍho va ayam āyasmā samāno aḍḍhavādaṃ vadeti,||
dhanavā va ayam āyasmā samāno dhanavādaṃ vadeti,||
bhogavā va ayam āyasmā samāno bhogavādaṃ vadeti' ti.|| ||

Taṃ kissa hetu?|| ||

Tathā hi ayam āyasmā kismiñci-d-eva dhanakaraṇīye samuppanne Sakkoti upanihattuṃ dhanaṃ vā dhaññaṃ vā rajataṃ vā jāta-rūpaṃ vā.|| ||

Evam eva kho āvuso ñāṇa-vādañ ca bhikkhu vadamāno||
bhāvanāvādañ ca||
'jānāmimaṃ dhammaṃ passām'imaṃ dhammaṃ,||
bhāvitakāyo'mhi bhāvita-sīlo bhāvita-citto bhāvita-pañño' ti.|| ||

Tañ ce āvuso bhikkhuṃ lobho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato lobho na hoti.|| ||

Tathā hi'maṃ āyasmantaṃ lobho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ doso nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato doso na hoti.|| ||

Tathā hi maṃ āyasmantaṃ doso nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ moho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato moho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ moho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ kodho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato kodho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ kodho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ upanāho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato upanāho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ upanāho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ makkho nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato makkho na hoti.|| ||

Tathā hi maṃ āyasmantaṃ makkho nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ palāso nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato palāso na hoti.|| ||

Tathā hi maṃ āyasmantaṃ palāso nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ macchariyaṃ nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato macchariyaṃ na hoti.|| ||

Tathā hi maṃ āyasmantaṃ macchariyaṃ nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ pāpikā issā nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā issā na hoti.|| ||

Tathā hi maṃ āyasmantaṃ pāpikā issā nābhibhuyya tiṭṭhati.|| ||

Tañ ce āvuso bhikkhuṃ pāpikā icchā nābhibhuyya tiṭṭhati,||
so evam assa veditabbo:|| ||

Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā icchā na hoti.|| ||

Tathā hi maṃ āyasmantaṃ pāpikā icchā nābhibhuyya tiṭṭhati" ti.|| ||

 


Contact:
E-mail
Copyright Statement