Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
III. Mahā Vagga

Sutta 26

Kālī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[46]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā-Kaccāno avantīsu viharati Kuraraghare pavatte pabbate.|| ||

Atha kho Kālī upāsikā Kuraragharikā yen'āyasmā Mahā-Kaccāno ten'upasaṅkami.|| ||

Upasaṃkamitvā āyasmantaṃ Mahā-Kaccānaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Kālī upāsikā Kuraragharikā āyasmantaṃ Mahā-Kaccānaṃ etad avoca:|| ||

"Vuttam idaṃ bhante Bhagavatā kumāri pañhesu:|| ||

 

'Atthassa pattiṃ hadayassa santiṃ||
Jetvāna senaṃ piyasātarūpaṃ||
Ekohaṃ jhāyaṃ sukhamanubodhiṃ||
Tasmā jane na karomi sakkhiṃ||
Sakkhī na sampajjati kenacī me' ti.|| ||

 

[47] "Imassa nu kho bhante Bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo" ti?|| ||

"Paṭhavi-kasiṇa-samāpatti-paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṃ.|| ||

Yāvatā kho bhagini paṭhavi kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Āpo-kasiṇa-samāpatti-paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṃ.|| ||

Yāvatā kho bhagini āpo kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Tejo-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṃ.|| ||

Yāvatā kho bhagini tejo kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu ādī-nava-dassana-hetu nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Vāyo-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṃ.|| ||

Yāvatā kho bhagini vāyo kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Nīla-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṃ.|| ||

Yāvatā kho bhagini nīla kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Pīta-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṃ.|| ||

Yāvatā kho bhagini pīta kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Lohita-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṃ.|| ||

Yāvatā kho bhagini lohita kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Odāta-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṃ.|| ||

Yāvatā kho bhagini odāta kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Ākāsa-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṃ.|| ||

Yāvatā kho bhagini ākāsa-kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Viññāṇa-kasiṇa-samāpatti paramā kho bhagini eke samaṇa-brāhmaṇā atth-ā-bhi-nibbattesuṃ.|| ||

Yāvatā kho bhagini viññāṇa-kasiṇa-samāpatti paramatā,||
tad abhiññāsi Bhagavā.|| ||

Tad abhiññāya Bhagavā ādim addasa,||
ādīnavam addasa,||
nissaraṇam addasa,||
Magg-ā-magga -ñāṇa-dassanam addasa,||
tassa ādi-dassana-hetu||
ādī-nava-dassana-hetu||
nisasaraṇa-dassana-hetu||
Magg-ā-magga -ñāna-dassana-hetu atthassa patti,||
hadayassa santi viditā hoti.|| ||

Iti kho bhagini yan taṃ vuttaṃ Bhagavatā kumāri pañhesu:|| ||

'Atthassa pattiṃ hadayassa santiṃ||
Jetvāna senaṃ piya sātarūpaṃ||
Ekohaṃ jhāyaṃ sukhamanubodhiṃ||
[48] Tasmā jane na karomi sakkhiṃ||
Sakkhī na sampajjati kenacī me' ti.|| ||

Imassa kho bhagini,||
Bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo" ti.|| ||

 


Contact:
E-mail
Copyright Statement