Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
III. Mahā Vagga

Sutta 30

Dutiya Kosala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[65]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena rājā Pasenadī Kosalo uyyodhikāya nivatto hoti vijita-saṅgāmo laddhādhippāyo.|| ||

Atha kho rājā Pasenadi Kosalo yena ārāmo tena pāyāsi.|| ||

Yāvatikā yānassa bhūmi,||
yānena gantvā yānā paccārohitvā pattiko va ārāmaṃ pāvisi.|| ||

2. Tena kho pana samayena sambahulā bhikkhu abbhokāse caṅkamanti.|| ||

Atha kho rājā Pasenadī Kosalo yeta te bhikkhu ten'upasaṅkami.|| ||

Upasaṃkamitvā te bhikkhu etad avoca:|| ||

"Kahaṃ nu kho bhante Bhagavā etarahi viharati arahaṃ Sammā Sambuddho?|| ||

Dassanakāmā hi mayaṃ bhante taṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhan" ti.|| ||

"Eso mahārāja vihāro saṃvutadvāro.|| ||

Tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi.|| ||

Vivarissati te Bhagavā dvāran" ti.|| ||

3. Atha kho rājā Pasenadī Kosalo yena so vihāro saṃvutadvāro,||
tena appasaddo upasakamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi.|| ||

Vivari Bhagavā dvāraṃ.|| ||

Atha kho rājā Pasenadi Kosalo vihāraṃ pavisitvā Bhagavato pādesu sirasā nipatitvā Bhagavato pādāni mukhena ca paricumbati,||
pāṇīhi ca parisambhāhati,||
nāmañ ca sāveti:|| ||

"Rājāhaṃ bhante Pasenadī Kosalo,||
rājāhaṃ [66] bhante Pasenadī Kosalo" ti.|| ||

"Kam pana tvaṃ mahārāja attha-vasaṃ sampassamāno imasmiṃ sarīre eva-rūpaṃ paramanipaccākāraṃ karosi,||
mettupahāraṃ upadaṃsesī" ti?|| ||

 

§

 

4. "Kataññutaṃ kho ahaṃ bhante kata-veditaṃ sampassamāno Bhagavati eva-rūpaṃ paramanipaccākāraṃ karomi,||
mettupahārāṃ upadaṃsemi.|| ||

Bhagavā hi bhante bahu-jana-hitāya paṭipanno bahu-jana-sukhāya,||
bahuno janassa ariye ñāye patiṭṭhāpitā,||
yad idaṃ kalyāṇa-dhammatāya kusala-dhammatāya.|| ||

Yam pi bhante Bhagavā bahu-jana-hitāya paṭipanno bahu-jana sukhāya bahuno janassa ariye ñāye patiṭṭhāpitā,||
yad idaṃ kalyāṇa-dhammatāya kusala-dhammatāya:|| ||

Idam pi kho ahaṃ bhante attha-vasaṃ sampassamāno Bhagavatī eva-rūpaṃ paramanipaccākāraṃ karomi,||
mettupahāraṃ upadaṃsemi.|| ||

5. Puna ca paraṃ bhante Bhagavā sīlavā buddhasīlo ariyasīlo kusalasīlo kusalasīlena samannāgato.|| ||

Yam pi bhante Bhagavā sīlavā vuddhasīlo ariyasīlo kusalasīlo kusalasīlena samananāgato:|| ||

Imam pi kho ahaṃ bhante attha-vasaṃ sampassamāno Bhagavati eva-rūpaṃ paramanipaccākāraṃ karomi,
mettupahāraṃ upadaṃsemi.|| ||

6. Puna ca paraṃ bhante Bhagavā dīgha-rattaṃ āraññako arañña ko araññvana-pa-t-thāni pantāni sen'āsanāni paṭisevati.|| ||

Yam pi bhante Bhagavā dīgha-rattaṃ arañña ko arañña- [67] vana-pa-t-thāni pantāni sen'āsanāni paṭisevati:|| ||

Imam pi kho ahaṃ bhante attha-vasaṃ sampassamāno Bhagavati eva-rūpaṃ paramanipaccākāraṃ karomi,||
mettupahāraṃ upadaṃsemi.|| ||

7. Puna ca paraṃ bhante Bhagavā santuṭṭho itar'ītara-cīvara-piṇḍa-pāta-sayanāsanagilāna-paccayaya-bhesajja-parikkhārena.|| ||

Yam pi bhante Bhagavā santuṭṭho itar'ītara-cīvara-piṇḍa-pāta-sayanāsanagilāna-paccayaya-bhesajja-parikkhārena:|| ||

Imam pi kho ahaṃ bhante attha-vasaṃ sampassamāno Bhagavati eva-rūpaṃ paramanipaccākāraṃ karomi,||
mettupahāraṃ upadaṃsemi.|| ||

8. Puna ca paraṃ bhante Bhagavā āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Yam pi bhante Bhagavā āhuneyyo pāhuneyyā dakkhiṇeyyā añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassa:|| ||

Imam pi kho ahaṃ bhanto attha-vasaṃ sampassamāno Bhagavati eva-rūpaṃ paramanipaccākāraṃ karomi,||
mettupahāraṃ upadaṃsemi.|| ||

9. Puna ca paraṃ bhante Bhagavā yā'yaṃ kathā abhisallekhikā ceto-vivaraṇa-sappāyā,||
seyyath'idaṃ:|| ||

Appiccha-kathā,||
santuṭṭhi-kathā,||
paviveka-kathā,||
asaṃsagga-kathā,||
viriy'ārambha-kathā,||
sīla-kathā,||
samādhi-kathā,||
paññā-kathā,||
vimutti-kathā,||
vimutti-ṇadassana-kathā||
eva-rūpiyā kathāya nikāma-lābhī akiccha-lābhī akasira-lābhī.|| ||

Yam pi bhante Bhagavā yā'yaṃ kathā abhisallekhikā ceto vivaraṇasappāyā||
seyyath'īdaṃ:|| ||

Appiccha-kathā,||
santuṭṭhi-kathā,||
paviveka-kathā,||
asaṃsagga-kathā,||
viriy'ārambha-kathā,||
sīla-kathā,||
samādhi-kathā,||
paññā-kathā,||
vimutti-kathā,||
vimutti-ṇadassana-kathā||
eva-rūpiyā kathāya nikāma-lābhī akiccha-lābhī akasira-lābhī:|| ||

Imam pi kho ahaṃ bhante attha-vasaṃ sampassamāno Bhagavatī eva-rūpaṃ parama nipaccākāraṃ karomi,||
mettupahāraṃ upadaṃsemi.|| ||

10. Puna ca paraṃ bhante Bhagavā catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma- [68] lābhī akiccha-lābhī akasira-lābhī.|| ||

Yam pi bhante Bhagavā catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī akiccha-lābhī akasira-lābhī:|| ||

Imam pi kho ahaṃ bhante attha-vasaṃ sampassamāno Bhagavatī eva-rūpaṃ parama nipaccākāraṃ karomi,||
mettupahāraṃ upadaṃsemi.|| ||

11. Puna ca paraṃ bhante Bhagavā aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
seyyath'īdaṃ:|| ||

Ekam pijātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo||
dasa pi jātiyo,||
visam pi jātiyo||
tiṃsam pi jātiyo||
cattārisam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe,||
'amutrāsiṃ evaṃ-nāmo||
evaṃ gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Yam pi bhante Bhagavā aneka-vihitaṃ pubbe-nivāsaṃ anussarati, seyyath'īdaṃ:|| ||

Ekam pijātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo||
dasa pi jātiyo,||
visam pi jātiyo||
tiṃsam pi jātiyo||
cattārisam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe,||
'amutrāsiṃ evaṃ-nāmo||
evaṃ gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati:|| ||

Imam pi kho ahaṃ bhante attha-vasaṃ sampassamāno Bhagavati eva-rūpaṃ paramanipaccākāraṃ karomi,||
mettupahāraṃ upadaṃsemi.|| ||

12. Puna ca paraṃ bhante Bhagavā dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kamm'ūpage satte pajānāti.|| ||

'Ime vata bhonto sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā ariyānaṃ upavādakā [69] micchā-diṭṭhakā micchā-diṭṭha-kamma-samā-dānā,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya sucaritena samannāgatā||
vacī sucaritena samannāgatā||
mano sucaritena samannāgatā||
ariyānaṃ anupavādakā sammā-diṭṭhakā sammā-diṭṭha-kamma-samā-dānā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Yam pi bhante Bhagavā dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:|| ||

Imam pi kho ahaṃ bhante attha-vasaṃ sampassamāno Bhagavati eva rūpaṃ paramanipaccākāraṃ karomi,||
mettupahāraṃ upadaṃsemi.|| ||

13. Puna ca paraṃ bhante Bhagavā āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Yam pi bhante Bhagavā āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati:|| ||

Imam pi kho ahaṃ bhante attha-vasaṃ sampassamāno Bhagavati eva-rūpaṃ paramanipaccākāraṃ karomi,||
mettupahāraṃ upadaṃsemi.|| ||

14. Handa dāni mayaṃ bhante gacchāma bahu-kiccā mayaṃ bahu-karaṇīyā" ti.|| ||

"Yassa dāni tvavaṃ mahārāja kālaṃ maññasī" ti.|| ||

Atha kho rājā Pasenadi Kosalo uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmī ti.|| ||

Mahā Vagga Tatiyo

 


Contact:
E-mail
Copyright Statement