Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IV. Upāli Vagga

Sutta 33

Upasampadā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[72]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Upāli yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Upāli Bhagavantaṃ etad avoca:|| ||

"Katī hi nu kho bhante dhammehi samannāgatena bhikkhunā upasampādetabban" ti?|| ||

"Dasahi kho Upāli dhammehi samannāgatena bhikkhunā upasampādetabbaṃ.|| ||

Katamehi dasahi?|| ||

 

§

 

2. Idh'Upāli bhikkhu sīlavā hoti,||
Pātimokkha-saṃvara-saṃvuto viharati,||
ācāra-gocara-sampananno,||
anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||

Bahu-s-suto hoti suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaṃ sa-vyañjanā,||
kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Pātimokkhaṃ kho pan'assa vitthārena svāgataṃ hoti su-vibhattaṃ su-p-pavattaṃ su-vinicchitaṃ suttaso anuvyañjanaso.|| ||

Paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upa-ṭ-ṭh-ā-petuṃ vā.|| ||

Paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakās-ā-petuṃ vā.|| ||

Paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ.|| ||

Paṭibalo hoti uppannaṃ diṭṭhi-gataṃ dhammato vivecetuṃ.|| ||

Paṭibalo hoti adhisīle sam-ā-dapetuṃ.|| ||

Paṭibalo hoti adhicitte sam-ā-dapetuṃ.|| ||

Paṭibalo hoti adhipaññāya sam-ā-dapetuṃ.|| ||

Imehi kho Upāli dasahi dhammehi samannāgatena bhikkhunā upasampādetabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement