Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IV. Upāli Vagga

Sutta 36

Saṅgha-Sāmaggi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[74]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Upāli yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Upāli Bhagavantaṃ etad avoca:|| ||

"'Saṅgha-sāmaggi Saṅgha-sāmaggī' ti bhante vuccati.|| ||

Kittāvatā nu kho bhante saṅgho samaggo hotī" ti?|| ||

 

§

 

[1] "Idh'Ūpāli bhikkhu adhammaṃ||
'adhammo' ti dīpenti,||

[2] dhammaṃ 'dhammo' ti dīpenti,||

[3] avinayaṃ 'avinayo' ti dīpenti,||

[4] vinayaṃ 'vinayo' ti dīpenti,||

[5] abhāsitaṃ alapitaṃ Tathāgatena 'abhāsitaṃ alapitaṃ Tathāgatenā' ti dīpenti,||

[6] bhāsitaṃ lapitaṃ Tathāgatena 'bhāsitaṃ lapitaṃ Tathāgatenā' ti dīpenti,||

[7] anāciṇṇaṃ Tathāgatena 'anāciṇṇaṃ Tathāgatenā' ti dīpenti,||

[8] āciṇṇaṃ Tathāgatena 'āciṇṇaṃ Tathāgatenā' ti dīpenti,||

[9] apaññattaṃ Tathāgatena 'apaññattaṃ Tathāgatenā' ti dīpenti,||

[10] paññattaṃ Tathāgatena 'paññattaṃ Tathāgatenā' ti dīpenti.|| ||

Te imehi dasahi vatthūhi na avakassanti,||
na vavakassanti,||
na āvenikammāni karonti,||
na āveniPātimokkhaṃ uddisanti.|| ||

Ettāvatā kho Upāli saṅgho samaggo hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement