Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VI. Sa-Citta Vagga

Sutta 52

Sāriputta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[94]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassaārāme.|| ||

Tatra kho āyasmā Sāriputto bhikkhu āmantesi:||
"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

"No ce kho bhikkhave bhikkhu para-citta-pariyāya kusalo hoti,||
atha 'sa-citta-pariyāya kusalo bhavissā mī'ti evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

Kathañ ca bhikkhave bhikkhu sa-citta-pariyāya kusalo hoti?|| ||

Seyyathā pi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanaka-jātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukha-nimittaṃ pacc'avekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā,||
tass'eva rajassa vā aṅgaṇassa vā,||
pahānāya vāyamati.|| ||

No ce tattha passati rajaṃ vā aṅgaṇaṃ vā ten'evatta-mano hoti paripuṇṇa-saṅkappo||
'lābhā vata me paripuṇṇaṃ vata me' ti.|| ||

Evam eva kho bhikkhave bhikkhuno pacc'avekkhaṇā bahū-kārā hoti kusalesu dhammesu.|| ||

'Abhijjhālū [93] nu kho bahulaṃ viharāmi,||
anabhijjhālū nu kho bahulaṃ viharāmi,||
vyāpanna-citto nu kho bahulaṃ viharāmi,||
avyāpanna-citto nu kho bahulaṃ viharāmi,||
thīna-middha-pariyuṭṭhito nu kho bahulaṃ viharāmi,||
vigata-thīna-middho nu kho bahulaṃ viharāmi,||
uddhatonu kho bahulaṃ viharāmi,||
anuddhato nu kho bahulaṃ viharāmi,||
vici-kiccho nu kho bahulaṃ viharāmi,||
tiṇṇa-vici-kiccho nu kho bahulaṃ viharāmi,||
kodhano nu kho bahulaṃ viharāmi.|| ||

A-k-kodhano nu kho bahulaṃ viharāmi,||
saṅkiliṭṭha-citto nu kho bahulaṃ viharāmi,||
asaṅkiliṭṭha-citto nu kho bahulaṃ viharāmi,||
sāraddha-kāyo nu kho bahulaṃ viharāmi,||
asāraddha-kāyo nu kho bahulaṃ viharāmi,||
kusīto nu kho bahulaṃ viharāmi,||
āraddha-viriyo nu kho bahulaṃ viharāmi,||
asamāhito nu kho bahulaṃ viharāmi,||
samāhito nu kho bahulaṃ viharāmī' ti.|| ||

Sace bhikkhave bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Abhijjhālū bahulaṃ viharāmi,||
vyāpanna-citto bahulaṃ viharāmi,||
thīna-middha-pariyuṭṭhito bahulaṃ viharāmi,||
uddhato bahulaṃ viharāmi,||
vici-kiccho bahulaṃ viharāmi,||
kodhano bahulaṃ viharāmi,||
saṃkiliṭṭha-citto bahulaṃ viharāmi,||
sāraddha-kāyo bahulaṃ viharāmi,||
kusīto bahulaṃ viharāmi,||
asamāhito bahulaṃ viharāmī' ti.|| ||

Tena bhikkhave bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhhī ca appaṭīvānī ca sati ca sampajaññca karaṇīyaṃ.|| ||

Seyyathā pi, bhikkhave, āditta-celo vā āditta-sīso vā tass'eva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañ ca vāyāmañ ca ussāhañ ca ussoḷhiñ ca appaṭivāniñ ca satiñ ca sampajaññ ca kareyya.|| ||

Evam eva kho tena bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhhi ca appaṭivānī ca sati ca sampajaññca karaṇīyaṃ.|| ||

Sace pana bhikkhave bhikkhu pacc'avekkhamāno evaṃ jānāti:|| ||

'Anabhijjhālū bahulaṃ viharāmi,||
avyāpanna-citto bahulaṃ viharāmi,||
vigata-thīna-middho bahulaṃ viharāmi,||
anuddhato bahulaṃ viharāmi,||
tiṇṇa-vici-kiccho bahulaṃ viharāmi,||
akkodhano bahulaṃ viharāmi,||
asaṅkiliṭṭha-citto bahulaṃ viharāmi,||
asāraddha-kāyo bahulaṃ viharāmi,||
āraddha-viriyo bahulaṃ viharāmi,||
samāhito bahulaṃ viharāmī' ti.|| ||

Tena bhikkhave bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement