Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VI. Sa-Citta Vagga

Sutta 60

Giri-m-Ānanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[108]

[1][pts][piya][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā Girimānando ābādhiko hoti dukkhito bāḷha-gilāno.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

2. "Āyasmā bhante Girimānando ābādhiko hoti dukkhino bāḷha-gilāno.|| ||

Sādhu bhante Bhagavā yen'āyasmā Girimānando ten'upasaṅkamatu anukampaṃ upādāyā" ti.|| ||

"Sace kho tvaṃ Ānanda Giri-m-ānandassa bhikkhuno upasaṅkamitvā dasa-saññā bhāseyyāsi,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ Giri-m-ānandassa bhikkhuno dasa-saññā sutvā so ābādho ṭhānaso paṭippassambheyya.|| ||

 

§

 

Katamā dasa?|| ||

[109] 3. [1] Anicca-saññā,||
[2] anatta-saññā,||
[3] asubha-saññā,||
[4] ādīnava-saññā,||
[5] pahāna-saññā,||
[6] virāga-saññā,||
[7] nirodha-saññā,||
[8] sabba-loke anabhirata-saññā,||
[9] sabba-saṅkhāresu anicca-saññā,||
[10] ānāpāna-sati.|| ||

 

§

 

[1] 4. Katamā c'Ānanda anicca-saññā?|| ||

Idh'Ānanda bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā iti paṭisañcikkhati:|| ||

'Rūpaṃ aniccaṃ||
vedanā aniccā||
saññā aniccā||
saṅkhārā aniccā||
viññāṇaṃ aniccan' ti.|| ||

Iti imesu pañca supādāna-k-khandhesu anicc'ānupassī viharati.|| ||

Ayaṃ vuccat'Ānanda anicca-saññā.|| ||

[2] 5. Katamā c'Ānanda anatta-saññā?|| ||

Idhā nanda bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā iti paṭisañcikkhati:|| ||

'Cakkhuṃ1 anattā,||
rūpā anattā sotaṃ anattā,||
saddā anattā,||
ghānāṃ anattā,||
gandhā anattā,||
jivhā anattā,||
rasā anattā,||
kāyo anattā,||
phoṭṭhabbā anattā,||
mano anattā,||
dhammā anattā' ti.|| ||

Iti imesu chasu ajjhattika bāhiresu āyatanesu anattānupassī viharati.|| ||

Ayaṃ vuccat'Ānanda anatta-saññā.|| ||

[3] 6. Katamā c'Ānanda asubha-saññā?|| ||

Idh'Ānanda bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesa-matthakā taca-pariyan taṃ pūraṃ nāna-p-pakārassa asucino pacc'avekkhati:|| ||

'Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ pa-p-phāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā lasikā muttan' ti.|| ||

Iti imasmiṃ kāye asubhānupassī viharati.|| ||

Ayaṃ vuccat'Ānanda asubha-saññā.|| ||

[4] 7. Katamā c'Ānanda ādīnava-saññā?|| ||

Idh'Ānanda bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā iti paṭisañcikkhati:|| ||

'Bahu dukkho kho [110] ayaṃ kāyo bahu ādīnavo' ti.|| ||

Iti imasmiṃ kāye vividhā ābādhā uppajjanti,||
seyyathīda:||
cakkhu-rogo,||
sota-rogo,||
ghāna-rogo,||
jivhā-rogo,||
kāya-rogo,||
sīsa-rogo,||
kaṇṇa-rogo,||
mukha-rogo,||
danta-rogo,||
kāso sāso,||
pināso ḍaho,||
jaro,||
kucchi-rogo,||
mucchā pakkhandikā,||
sūlā visūcikā,||
kuṭṭhaṃ,||
gaṇḍo,||
kilāso,||
soso,||
apamāro,||
daddū,||
kaṇḍu,||
kacchu,||
rakhasā,||
vitacchikā,||
lohita-pittaṃ,||
madhumeho||
aṃsā,||
piḷakā,||
bhagandalā,||
pitta-samuṭṭhānā ābādhā,||
semha-samuṭṭhānā ābādhā,||
vāta-samuṭṭhānā ābādhā,||
sanni-pātikā ābādhā,||
utu-pariṇāmajā ābādhā,||
visama-parihārajā ābādhā,||
opakkamikā ābādhā,||
kamma-vipākajā ābādhā,||
sītaṃ uṇhaṃ jighacchā,||
pipāsā uccāro passāvo' ti.|| ||

Iti imasmiṃ kāye ādīnavānupassī viharati.|| ||

Ayaṃ vuccat'Ānanda ādīnava-saññā.|| ||

[5] 8. Katamā c'Ānanda pahāna-saññā?|| ||

Idh'Ānanda bhikkhu uppannaṃ kāma-vitakkaṃ n'ādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṃ gameti.|| ||

-◦-

Uppannaṃ vyāpāda vitakkaṃ n'ādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṃ gameti.|| ||

-◦-

Uppannaṃ vihiṃsā vitakkaṃ n'ādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṃ gameti.|| ||

-◦-

Uppannūppanne pāpake akusale dhamme n'ādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṃ gameti.|| ||

Ayaṃ vuccat'Ānanda pahāna-saññā.|| ||

[6] 9. Katamā c'Ānanda virāga-saññā?|| ||

Idh'Ānanda bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā iti paṭisañcikkhati:|| ||

'Etaṃ santaṃ||
etaṃ paṇītaṃ||
yad idaṃ||
sabba-saṅkhāra-samatho||
sabb'ūpadhi-paṭinissaggo,||
taṇha-k-khayo||
virāgo||
Nibbānan' ti.|| ||

Ayaṃ vuccat'Ānanda virāga-saññā.|| ||

[7] 10. Katamā c'Ānanda nirodha-saññā?|| ||

Idh'Ānanda bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā iti paṭisañcikkhati:|| ||

'Etaṃ santaṃ||
[111] etaṃ paṇītaṃ||
yad idaṃ||
sabba-saṅkhāra-samatho||
sabb'ūpadhi-paṭinissaggo,||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbānan' ti.|| ||

Ayaṃ vuccat'Ānanda nirodha-saññā.|| ||

[8] 11. Katamā c'Ānanda sabba-loke anabhirata-saññā?|| ||

Idh'Ānanda bhikkhu ye loke upāyūpādānā cetaso adhiṭṭhān-ā-bhinives-ā-nusayā,||
te pajahanto viramati||
na upādiyanto.|| ||

Ayaṃ vuccat'Ānanda sabba-loke anabhirata-saññā.|| ||

[9] 12. Katamā c'Ānanda sabba-saṅkhāresu anicca-saññā?|| ||

Idh'Ānanda bhikkhu sabba-saṅkhārehi aṭṭīyati harāyati jigucchati.|| ||

Ayaṃ vuccat'Ānanda 'sabba-saṅkhāresu anicca-saññā'.|| ||

[10] 13. Katamā c'Ānanda ānāpāna-sati?|| ||

Idh'Ānanda bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So sato va assasati,||
sato passasati.|| ||

-◦-

Dīghaṃ vā assasanto 'dīghaṃ assa-sāmī' ti pajānāti.|| ||

-◦-

Dīghaṃ vā passasanto 'dīghaṃ passa-sāmī' ti pajānāti.|| ||

-◦-

Rassaṃ vā assasanto 'rassaṃ assa-sāmī' ti pajānāti.|| ||

-◦-

Rassaṃ vā passasanto 'rassaṃ passāmī' ti pajānāti.|| ||

-◦-

'Sabba-kāya paṭisaṃvedī assa-sissāmī' ti sikkhati.|| ||

-◦-

'Sabba-kāya paṭisaṃvedī passa-sissāmī' ti sikkhati.|| ||

-◦-

'Passa-m-bhayaṃ kāya-saṅkhāraṃ assa-sissāmī' ti sikkhati.|| ||

-◦-

'Passa-m-bhayaṃ kāya-saṅkāraṃ passa-sissāmī' ti sikkhati.|| ||

-◦-

'Pīti-paṭisaṃvedī assa-sissāmī' ti sikkhati.|| ||

-◦-

'Pīti-paṭisaṃvedī passa-sissāmī' ti sikkhati.|| ||

-◦-

'Sukha-paṭisaṃvedī assa-sissāmī' ti sikkhati.|| ||

-◦-

'Sukha-paṭisaṃvedī passa-sissāmī' ti sikkhati.|| ||

-◦-

'Citta-saṅkhāra-paṭisaṃvedī assa-sissāmī' ti sikkhati.|| ||

-◦-

'Citta-saṅkhāra-paṭisaṃvedī passa-sissāmī' ti sikkhati.|| ||

-◦-

'Passa-m-bhayaṃ citta-saṅkhāraṃ assa-sissāmī' ti sikkhati.|| ||

-◦-

'Passa-m-bhayaṃ citta-saṅkhāraṃ passa-sissāmī' ti sikkhati.|| ||

-◦-

'Citta-paṭisaṃvedī assa-sissāmī' ti sikkhati.|| ||

-◦-

'Citta-paṭisaṃvedī passa-sissāmī' ti [112] sikkhati.|| ||

-◦-

'Abhi-p-pamodayaṃ cittaṃ assa-sissāmī' ti sikkhati.|| ||

-◦-

'Abhi-p-pamodayaṃ cittaṃ passa-sissāmī' ti sikkhati.|| ||

-◦-

'Samādahaṃ cittaṃ assa-sissāmī' ti sikkhati.|| ||

-◦-

'Samādahaṃ cittaṃ passa-sissāmī' ti sikkhati.|| ||

-◦-

'Vimocayaṃ cittaṃ assa-sissāmī' ti sikkhati.|| ||

-◦-

'Vimocayaṃ cittaṃ passa-sissāmī' ti sikkhati.|| ||

-◦-

'Anicc-ā-nupassī assa-sissāmī' ti sikkhati.|| ||

-◦-

'Anicc-ā-nupassī passa-sissāmī' ti sikkhati.|| ||

-◦-

'Virāg-ā-nupassī assa-sissāmī' ti sikkhati.|| ||

-◦-

'Virāg-ā-nupassī passa-sissāmī' ti sikkhati.|| ||

-◦-

'Nirodh-ā-nupassī assa-sissāmī' ti sikkhati.|| ||

-◦-

'Nirodh-ā-nupassī passa-sissāmī' ti sikkhati.|| ||

-◦-

'Paṭinissagg-ā-nupassī assa-sissāmī' ti sikkhati.|| ||

-◦-

'Paṭinissagg-ā-nupassī passa-sissāmī' ti sikkhati.|| ||

Ayaṃ vuccat'Ānanda ānāpānā-sati.|| ||

 

§

 

Sace kho tvaṃ Ānanda Giri-m-ānandassa bhikkhuno upasaṅkamitvā imā dasa saññā bhāseyyāsi,||
ṭhānaṃ kho pan'etaṃ vijjati yaṃ Giri-m-ānandassa bhikkhuno||
imā dasa saññā sutvā so ābādho ṭhānaso paṭi-p-passa-m-bheyyā" ti.|| ||

Atha kho āyasmā Ānando Bhagavato santike imādasa saññā uggahetvā yen'āyasmā Giri-m-ānando ten'upasaṅkami.|| ||

Upasaṃkamitvā āyasmato Giri-m-ānandassa imā dasa-saññā abhāsi.|| ||

Atha kho āyasmato Giri-m-ānandassa imā dasa saññā sutvā so ābādho ṭhānaso paṭi-p-passa'mbhī,||
vuṭṭhāhi cāyasmā Giri-m-ānando tamhā ābādhā tathā pahīno ca pan'āyasmato Giri-m-ānandassa so ābādho ahosī.|| ||

 


Contact:
E-mail
Copyright Statement