Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga

Sutta 63

Niṭṭhaṅ-Gata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[119]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Ye keci bhikkhave mayi niṭṭhaṃ-gatā,||
sabbe te diṭṭhi-sampannā.|| ||

Tesaṃ diṭṭhi-sampannānaṃ||
pañcannaṃ idha niṭṭhā,||
pañcannaṃ idha vihāya niṭṭhā.|| ||

 

§

 

Katamesaṃ pañcannaṃ idha niṭṭhā?|| ||

[120] 3. [1] Satta-k-khatt'uparamassa,|| ||

[2] kola-ṃ-kolassa,|| ||

[3] eka-bījissa,|| ||

[4] Sakad-āgāmissa,|| ||

[5] yo ca diṭṭhe'va dhamme arahā.|| ||

Imesaṃ pañcannaṃ idha niṭṭhā.|| ||

 

§

 

4. Katamesaṃ pañcannaṃ idha vihāya niṭṭhā?|| ||

[1] Antarā-parinibbāyissa,|| ||

[2] upahacca-parinibbāyissa,|| ||

[3] a-saṅkhāra-parinibbāyissa,|| ||

[4] sa-saṅkhāra-parinibbāyissa,|| ||

[5] uddhaṃ sotassa Akaniṭṭha-gāmino.|| ||

Imesaṃ pañcannaṃ idha vihāya niṭṭhā.|| ||

 

§

 

Ye keci bhikkhave mayi niṭṭhaṃ-gatā,||
sabbe te diṭṭhi-sampannā.|| ||

Tesaṃ diṭṭhi-sampannānaṃ imesaṃ pañcannaṃ idha niṭṭhā,||
imesaṃ pañcannaṃ idha vihāya niṭṭhā" ti.|| ||

 


Contact:
E-mail
Copyright Statement