Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga

Sutta 66

Dutiya Sukha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[121]

[1][pts][niza] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāriputto Magadhesu, viharati Nālakagāmake.|| ||

Atha kho Sāmaṇḍakāni paribbājako yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṃkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Sāmaṇḍakāni paribbājako [122] āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Kin nu kho āvuso Sāriputta imasmiṃ dhamma vinaye sukhaṃ kiṃ dukakhan" ti?|| ||

"Anabhirati kho āvuso imasmiṃ Dhamma-Vinaye dukkhā||
akhirati sukhā.|| ||

Anabhiratiyā āvuso sati idaṃ dukkhaṃ pāṭikaṅkhaṃ:|| ||

Gacchanto pi sukhaṃ sātaṃ nādhigacchati.|| ||

Ṭhito pi sukhaṃ sātaṃ nādhigacchati.|| ||

Nisinno pi sukhaṃ sātaṃ nādhigacchati.|| ||

Sayāno pi sukhaṃ sātaṃ nādhigacchati.|| ||

Gāma-gato pi sukhaṃ sātaṃ nādhigacchati.|| ||

Arañña-gato pi sukhaṃ sātaṃ nādhigacchati.|| ||

Rukkha-mūla-gato pi sukhaṃ sātaṃ nādhigacchati.|| ||

Suññ-ā-gāra-gato pi sukhaṃ sātaṃ nādhigacchati.|| ||

Abbhokāsa-gato pi sukhaṃ sātaṃ nādhigacchati.|| ||

Bhikkhu-majjha-gato pi sukhaṃ sātaṃ nādhigacchati.|| ||

Anabhiratiyā āvuso sati idaṃ dukkhaṃ pāṭikaṅkhaṃ.|| ||

 

§

 

3. Abhiratiyā āvuso sati idaṃ sukhaṃ pāṭikaṅkhaṃ:|| ||

Gacchanno pi sukhaṃ sātaṃ adhigacchati.|| ||

Ṭhito pi sukhaṃ sātaṃ adhigacchati.|| ||

Nisinno pi sukhaṃ sātaṃ adhigacchati.|| ||

Sayāno pi sukhaṃ sātaṃ adhigacchati.|| ||

Gāma-gato pi sukhaṃ sātaṃ adhigacchati.|| ||

Arañña-gato pi sukhaṃ sātaṃ adhigacchati.|| ||

Rukkha-mūla-gato pi sukhaṃ sātaṃ adhigacchati.|| ||

Suññ-ā-gāra-gato pi sukhaṃ sātaṃ adhigacchati.|| ||

Abbhokāsa-gato pi sukhaṃ sātaṃ adhigacchati.|| ||

Bhikkhu-majjha-gato pi sukhaṃ sātaṃ adhigacchati.|| ||

Abhiratiyā āvuso sati||
idaṃ sukhaṃ pāṭikaṅkhan" ti.|| ||


Contact:
E-mail
Copyright Statement