Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VIII: Ākaṅkha-Vagga

Sutta 73

Iṭṭha-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[135]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasa yime bhikkhave dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ.|| ||

 

§

 

Katame dasa?|| ||

Bhogā iṭṭhā kantā manāpā dullabhā lokasmiṃ.|| ||

Vaṇṇo iṭṭho kanto manāpo dullabho lokasmiṃ.|| ||

Ārogyaṃ iṭṭhaṃ kantaṃ manāpaṃ dullabhaṃ lokasmiṃ.|| ||

Sīlāni iṭṭhaṃ kantaṃ manāpaṃ dullabhaṃ lokasmiṃ.|| ||

Brahma-cariyaṃ iṭṭhaṃ kantaṃ manāpaṃ dullabhaṃ lokasmiṃ.|| ||

Mittā iṭṭhā kantā manāpā dullabhā lokasmiṃ.|| ||

Bāhu-saccaṃ iṭṭhaṃ kantaṃ dullabhaṃ lokasmiṃ.|| ||

Paññā iṭṭhā kantā manāpā dullabhā lokasmiṃ.|| ||

Dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ.|| ||

Saggā iṭṭhā kantā manāpā dullabhā lokasmiṃ.|| ||

[136] Ime kho bhikkhave dasa dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ.|| ||

 

§

 

3. Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ,||
dasa-dhammā paripanthā:|| ||

4. Ālassa anuṭṭhānaṃ bhogānaṃ paripantho.|| ||

Amaṇḍanā abhūsaṇā vaṇṇassa paripantho.|| ||

Asappāya kiriyā ārogyassa paripantho.|| ||

Pāpa-mittatā sīlānaṃ paripantho.|| ||

Indriyā-saṃvaro Brahma-cariyassa paripantho.|| ||

Visaṃvādanā mittānaṃ paripantho.|| ||

Asajjhāya kiriyā bāhu-saccassa paripantho.|| ||

Asussusā aparipucchā paññāya paripantho.|| ||

Ananuyogo apacc'avekkhanā dhammānaṃ paripantho.|| ||

Micchā-paṭipatti saggānaṃ paripantho.|| ||

Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ,||
ime dasa dhammā paripanthā.|| ||

 

§

 

5. Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ||
dasa dhammā āhārā|| ||

6. Anālassaṃ uṭṭhānaṃ bhogānaṃ āhāro.|| ||

Maṇḍanā vibhūsanā vaṇṇassa āhāro.|| ||

Sappāya-kiriyā ārogyassa āhāro.|| ||

Kalyāṇa-mittatā sīlānaṃ āhāro.|| ||

Indriya-saṃvaro Brahma-cariyassa āhāro.|| ||

Avisaṃvādanā mittānaṃ āhāro.|| ||

Sajjhāyakiriyā bāhu-saccassa āhāro.|| ||

Sussusā paripucchā paññāya āhāro.|| ||

Anuyogo pacc'avekkhanā dhammānaṃ āhāro.|| ||

Sammāpaṭipatti saggānaṃ āhāro.|| ||

Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ||
ime dasa-dhammā āhārā" ti.|| ||

 


Contact:
E-mail
Copyright Statement