Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VIII: Ākaṅkha-Vagga

Sutta 74

Vaḍḍha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[137]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Dasahi bhikkhave vaḍḍhahi vaḍḍha-māno ariya-sāvako ariyāya vaḍḍhiyā vaḍḍhati,||
sārādāyī ca hoti varadāyī kāyassa.|| ||

Katamehi dasahi?|| ||

Khetta-vatthūhi vaḍḍhati,||
dhana-dhaññena vaḍḍhati,||
putta-dārehi vaḍḍhati,||
dasā-kamma-kāra porisehi vaḍḍhati,||
catu-p-padehi vaḍḍhati,||
saddhāya vaḍḍhati,||
sīlena vaḍḍhati,||
sutena vaḍḍhati,||
cāgena vaḍḍhati,||
paññāya vaḍḍhati.|| ||

Imāhi kho bhikkhave dasahi vaḍḍhahi vaḍḍha-māno ariya-sāvako ariyāya vaḍḍhayā vaḍḍhati sārādāyī ca hoti varādāyī kāyassā" ti.|| ||

 


 

Dhanena dhaññena ca yo'dha vaḍḍhati||
Puttehi dārehi catu-p-padehi ca,||
Sabhogavā hoti yasassi pūjito||
Ñātīhi mittehi atho pi rājubhi.|| ||

Saddhāya sīlena ca yo'dha vaḍḍhati||
Paññāya cāgena sutena cūbhayaṃ,||
So tādiso sappuriso vicakkhaṇo||
Diṭṭh'eva dhamme ubhayena vaḍḍhatī ti|| ||

 


Contact:
E-mail
Copyright Statement