Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VIII: Ākaṅkha-Vagga

Sutta 80

Āghāta-Paṭivinaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[150]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasa ime bhikkhave āghāta-paṭivinayā.|| ||

Katame dasa?|| ||

[1] 3. 'Anattham me acari,||
taṃ kut'ettha labbhā' ti?||
āghātaṃ [151] paṭivineti.|| ||

[2] 4. 'Anattham me carati,||
taṃ kut'ettha labbhā' ti?||
āghātaṃ paṭivineti.|| ||

[3] 5. 'Anattham me carissati,||
taṃ kut'ettha labbhā' ti?||
āghātaṃ paṭivineti.|| ||

[4] 6. 'Piyassa me manāpassa anatthaṃ acari,||
taṃ kut'ettha labbhā' ti?||
āghātaṃ paṭivineti.|| ||

[5] 7. 'Piyassa me manāpassa anattaṃ carati,||
taṃ kut'ettha labbhā' ti?||
āghātaṃ paṭivineti.|| ||

[6] 8. 'Piyassa me manāpassa anatthaṃ carissati,||
taṃ kut'ettha labbhā' ti?||
āghātaṃ paṭivineti.|| ||

[7] 8. 'Appiyassa me amanāpassa atthaṃ acari||
taṃ kut'ettha labbhā' ti?||
āghātaṃ paṭivineti.|| ||

[8] 7. 'Appiyassa me amanāpassa anattaṃ carati,||
taṃ kut'ettha labbhā' ti?||
āghātaṃ paṭivineti.|| ||

[9] 8. 'Appiyassa me amanāpassa anatthaṃ carissati,||
taṃ kut'ettha labbhā' ti?||
āghātaṃ paṭivineti.|| ||

[10] Aṭṭhāne ca na kuppati.|| ||

Ime kho bhikkhave dasa āghāta-paṭivinayā ti.|| ||

 


Contact:
E-mail
Copyright Statement