Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
X: Upāsaka-Vagga

Sutta 95

Uttiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[193]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Atha kho Uttiyo paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Uttiyo paribbājako Bhagavantaṃ etad avoca:|| ||

"Kin nu kho bho Gotama||
sassato loko,||
idam eva saccaṃ,||
mogham aññan" ti?|| ||

"Avyākataṃ kho evaṃ Uttiya mayā:||
sassato loko,||
idam eva saccaṃ,||
mogham aññan" ti.|| ||

"Kiṃ pana bho Gotama||
asassato loko,||
idam eva saccaṃ,||
mogham aññan" ti?|| ||

"Etam pi kho Uttiya avyākataṃ mayā:||
asassato loko,||
idam eva saccaṃ,||
mogham aññan" ti.|| ||

"Kin nū kho bho Gotama||
antavā loko,||
idam eva saccaṃ,||
mogham aññan" ti?|| ||

"Etam pi kho Uttiya avyākataṃ mayā||
antavā loko,||
idam eva saccaṃ,||
mogham aññan" ti|| ||

"Kin nū kho bho Gotama||
taṃ jīvaṃ taṃ sarīraṃ,||
idam eva saccaṃ,||
mogham aññan" ti?|| ||

"Etam pi kho Uttiya avyākataṃ mayā||
taṃ jīvaṃ taṃ sarīraṃ,||
idam eva saccaṃ,||
mogham aññan" ti|| ||

"Kin nū kho bho Gotama||
aññaṃ jīvaṃ,||
aññaṃ sarīraṃ,||
idam eva saccaṃ,||
mogham aññan" ti?|| ||

"Etam pi kho Uttiya avyākataṃ mayā||
aññaṃ jīvaṃ,||
aññaṃ sarīraṃ,||
idam eva saccaṃ,||
mogham aññan" ti|| ||

"Kin nū kho bho Gotama||
hoti Tathāgato param maraṇā,||
idam eva saccaṃ,||
mogham aññan" ti?|| ||

"Etam pi kho Uttiya avyākataṃ mayā||
hoti Tathāgato param maraṇā,||
idam eva saccaṃ,||
mogham aññan" ti|| ||

"Kin nū kho bho Gotama||
hoti ca na hoti ca Tathāgato param maraṇā,||
idam eva saccaṃ,||
mogham aññan" ti?|| ||

"Etam pi kho Uttiya avyākataṃ mayā||
hoti ca na hoti ca Tathāgato param maraṇā,||
idam eva saccaṃ,||
mogham aññan" ti|| ||

"Kin nū kho bho Gotama||
n'eva hoti na nahoti Tathāgato param maraṇā,||
idam eva saccaṃ,||
mogham aññan" ti?|| ||

"Etam pi kho Uttiya avyākataṃ mayā||
n'eva hoti na nahoti Tathāgato param maraṇā,||
idam eva saccaṃ,||
mogham aññan" ti|| ||

 

§

 

2. "Kin nu kho bho Gotama||
'sassato loko,||
idam eva saccaṃ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṃ kho etaṃ Uttiya mayā:||
sassato loko,||
idam eva saccaṃ,||
mogham aññan' ti vadesi.|| ||

Kim pana bho Gotama||
'asassato loko,||
idam eva saccaṃ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṃ kho etaṃ Uttiya mayā:||
asassato loko,||
idam eva saccaṃ,||
mogham aññan' ti vadesi.|| ||

Kin nu kho bho Gotama||
'antavā loko,||
idam eva saccaṃ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṃ kho etaṃ Uttiya mayā:||
antavā loko,||
idam eva saccaṃ,||
mogham aññan' ti vadesi.|| ||

Kin nu kho bho Gotama||
'anantavā loko,||
idam eva saccaṃ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṃ kho etaṃ Uttiya mayā:||
anantavā loko,||
idam eva saccaṃ,||
mogham aññan' ti vadesi.|| ||

Kin nu kho bho Gotama||
'taṃ jīvaṃ taṃ sarīraṃ,||
idam eva saccaṃ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṃ kho etaṃ Uttiya mayā:||
taṃ jīvaṃ taṃ sarīraṃ,||
idam eva saccaṃ,||
mogham aññan' ti vadesi.|| ||

'Kin nu kho bho Gotama||
'aññaṃ jīvaṃ aññaṃ sarīraṃ,||
idam eva saccaṃ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṃ kho etaṃ Uttiya mayā:||
aññaṃ jīvaṃ aññaṃ sarīraṃ,||
idam eva saccaṃ,||
mogham aññan' ti vadesi.|| ||

Kin nu kho bho Gotama||
'hoti Tathāgato param maraṇā,||
idam eva saccaṃ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṃ kho etaṃ Uttiya mayā:||
hoti Tathāgato param maraṇā,||
idam eva saccaṃ,||
mogham aññan' ti vadesi.|| ||

Kin nu kho bho Gotama||
'na hoti Tathāgato param maraṇā,||
idam eva saccaṃ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṃ kho etaṃ Uttiya mayā:||
na hoti Tathāgato param maraṇā,||
idam eva saccaṃ,||
mogham aññan' ti vadesi.|| ||

Kin nu kho bho Gotama||
'hoti ca na hoti ca Tathāgato param maraṇā,||
idam eva saccaṃ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṃ kho etaṃ Uttiya mayā:||
hoti ca na hoti ca Tathāgato param maraṇā,||
idam eva saccaṃ,||
mogham aññan' ti vadesi.|| ||

Kin nu kho bho Gotama||
'n'eva hoti na na hoti Tathāgato param maraṇā,||
idam eva saccaṃ,||
mogham aññan' ti||
iti puṭṭho [194] samāno||
'avyākataṃ kho etaṃ Uttiya mayā:||
n'eva hoti na na hoti Tathāgato param maraṇā,||
idam eva saccaṃ,||
mogham aññan' ti vadesi.|| ||

Atha kiñ carahi bhotā Gotamena vyākatan" ti?|| ||

 

§

 

"Abhiññāya kho ahaṃ Uttiya sāvakānaṃ Dhammaṃ desemi sattāṇaṃ visuddhiyā soka-pari-d-davānaṃ samati-k-kamāya dukkha-domanassānaṃ atthaṅ-gamāya ñāyassa adhigamāya Nibbānassa saccikiriyāyā" ti.|| ||

"Yaṃ pan'etaṃ bhavaṃ Gotamo abhiññāya||
abhiññāya sāvakānaṃ dhammaṃ deseti sattāṇaṃ visuddhiyā soka-pari-d-davānaṃ samati-k-kamāya dukkha-domanassānaṃ atthaṅ-gamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya,||
sabbo vā tena loko nīyyissati? upaḍḍho vā? tibhāgo vā" ti?|| ||

Evaṃ vutte Bhagavā tuṇhī ahosi.|| ||

3. Atha kho āyasmato Ānandassa etad ahosi:|| ||

"Mā h'evaṃ kho Uttiyo paribbājako pāpakaṃ diṭṭhi-gataṃ paṭilabhi:|| ||

'Sabba-sāmukkaṃsikaṃ vata me Samaṇo Gotamo pañhaṃ puṭṭho saṃsādeti,||
no vissajjeti,||
na nūna visahatī' ti?|| ||

Tad assa Uttiyassa paribbājakassa dīgha-rattaṃ ahitāya dukkhāyā" ti.|| ||

Atha kho āyasmā Ānando Uttiyaṃ paribbājakaṃ etad avoca:|| ||

4. "Tena h'āvuso Uttiya upaman te karissāmi||
upamāyam idh'ekacce viññū purisā bhāsitassa atthaṃ ājānanti.|| ||

Seyyathā pi āvuso Uttiya rañño paccantimaṃ nagaraṃ daḷhuddāpaṃ daḷhapākāratoraṇaṃ ekadvāraṃ.|| ||

Tatr'assa dovāriko paṇḍito vyatto medhāvī aññātānaṃ nivāretā,||
[195] ñātānaṃ pavesetā,||
so tassa nagarassa samantā anupariyāyapathaṃ anukkama-māno na passeyya pākāra-sandhiṃ vā pākāra-vivaraṃ vā antamaso biḷāranissakkanamattam pi,||
no ca khavassa evaṃ ñāṇaṃ hoti:|| ||

'Ettakā pāṇā imaṃ nagaraṃ pavisanti vā ni-k-khamanti vā' ti.|| ||

Atha khvassa evam ettha hoti:|| ||

'Ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā ni-k-khamanti vā,||
sabbe te iminā dvārena pavisanti va ni-k-khamanti vā' ti.|| ||

Evam eva kho āvuso Uttiya na taṃ Tathāgatassa evaṃ ussukkataṃ hoti||
'sabbo vā tena loko nīyyissati,||
upaḍḍho vā tibhāgo vā" ti.|| ||

Atha kho evam ettha Tathāgatassa hoti:|| ||

'Ye kho keci lokamhā nīyiṃsu vā||
nīyyanti vā||
nīyyissanti vā,||
sabbe te pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya||
dubbalī-karaṇe catūsu sati-paṭṭhānesu supatthika-cittā||
satta bojjh'aṅge yathā-bhūtaṃ bhāvetvā||
evam ete lokamhā nīyiṃsu vā nīyyanti vā nīyyissanti vā' ti.|| ||

Yad eva kho tvaṃ āvuso Uttiya Bhagavantaṃ pañhaṃ apucchi,||
tad eva taṃ pañhaṃ Bhagavantaṃ aññena pariyāyena apucchi.|| ||

Tasmā te taṃ Bhagavā na vyākāsī" ti.|| ||

 


Contact:
E-mail
Copyright Statement