Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
X: Upāsaka-Vagga

Sutta 98

Thera Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[201]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave dhammehi samannāgato thero bhikkhu yassaṃ yassaṃ disāyaṃ viharati,||
phāsuyeva viharati.|| ||

 

§

 

Katamehi dasahi?|| ||

Thero hoti||
rattaññū cira-pabba-jito.|| ||

Sīlavā hoti||
pātimonkha-saṃvara saṃvuto viharati||
ācāra-gocara sampanno||
aṇumattesu vajjse bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu.|| ||

Bahu-s-suto hoti||
suta-dharo suta-sannī-cayo||
ye te Dhammā ādi kalyāṇā||
majjhe kalyāṇā||
pariyosāna kalyāṇā sātthaṃ||
savyañ janaṃ kevala-paripuṇṇaṃ||
parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā,||
vacasā paricitā,||
manas-ā-nupekkhitā,||
diṭṭhiyā suppaṭi-viddhā.|| ||

Ubhayāni kho pan'assa Pātimokkhāni vitthārena svāgatāni honti||
su-vibhattāni su-p-pavattīni su-vinicchitāni suttaso anuvyañjanaso.|| ||

Adhikaraṇa samuppāda-vūpasama-kusalo hoti.|| ||

Dhamma-kāmo hoti piya-samudācāro,||
abhidhamme abhivinaye uḷāra-pāmujjo,|| ||

Santuṭṭho hoti||
itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārena.|| ||

Pāsādiko hoti||
abhikkante paṭikkante||
susaṃvuto antaraghare pi nisajjāya.|| ||

Catunnaṃ jhānānaṃ ābhiceta-sikānaṃ||
diṭṭha-dhamma-sukha-vihārānaṃ||
nikāma-lābhī hoti||
akiccha-lābhī||
akasira-lābhī.|| ||

Āsavānañ ca khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharati.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato thero bhikkhu yassaṃ yassaṃ disāyaṃ viharati phāsuyeva viharatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement