Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XI: Samaṇa-Saññā-Vagga

Sutta 103

Micchatta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[211]

[1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Micchattaṃ bhikkhave āgamma virādhanā hoti,||
no ārādhanā.|| ||

Kathañ ca bhikkhave micchattaṃ āgamma virādhanā hoti||
no ārādhanā?|| ||

Micchā-diṭṭhikassa bhikkhave micchā-saṃkappo pahoti,||
micchā-saṅkappassa micchā-vācā pahoti,||
micchā-vācassa [212] micchā-kammanto pahoti,||
micchā-kammantassa micchā ājīvo pahoti,||
micchā-ājīvassa micchā-vāyāmo pahoti,||
micchā-vāyāmassa micchā-sati pahoti,||
micchā-satissa micchā-samādhi pahoti,||
micchā-samādhissa micchā-ñāṇaṃ pahoti,||
micchā-ñāṇissa micchā-vimutti pahoti.|| ||

Evaṃ kho bhikkhave micchattaṃ āgamma virādhanā hoti||
no ārādhanā.|| ||

 

§

 

Sammattaṃ bhikkhave āgamma ārādhanā hoti,||
no virādhanā kathañ ca bhikkhave sammattaṃ āgamma ārādhanā hoti,||
no virādhanā:|| ||

Sammā-diṭṭhikassa bhikkhave sammā-saṅkappo pahoti,||
sammā-saṅkappassa sammā-vācā pahoti,||
sammā-vācassa sammā-kammanto pahoti,||
sammā-kammantassa sammā ājīvo pahoti,||
sammā ājīvassa sammā-vāyāmo pahoti,||
sammā vāyāmassa sammā-sati pahoti,||
sammā-satissa sammā samādhi pahoti,||
sammā-samādhissa sammā-ñāṇaṃ pahoti,||
sammā-ñāṇissa sammā-vimutti pahoti.|| ||

Evaṃ kho bhikkhave sammattaṃ āgamma ārādhanā hoti||
no virādhanā" ti.|| ||

 


Contact:
E-mail
Copyright Statement