Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XII: Paccorohaṇī-Vagga

Sutta 117

Saṅgārava Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[232]

[1][pts] Evaṃ me sutaṃ:|| ||

2. Atha kho Saṅgāravo brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Saṅgāravo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Kiṃ nu kho bho Gotama orimaṃ tīraṃ,||
kiṃ pārimaṃ tīran" ti?|| ||

 

§

 

3. Micchā-diṭṭhi kho brāhmaṇa orimaṃ tīraṃ,||
sammā-diṭṭhi pārimaṃ tīraṃ.|| ||

Micchā-saṅkappo orimaṃ tīraṃ,||
sammā-saṅkappo pārimaṃ tīraṃ.|| ||

Mcchā-vācā orimaṃ tīraṃ,||
sammā-vācā pārimaṃ tīraṃ.|| ||

Micchā-kammanto orimaṃ tīraṃ,||
sammā-kammanto pārimaṃ tīraṃ.|| ||

Micchā-ājīvo orimaṃ tīraṃ,||
sammā-ājīvo pārimaṃ tīraṃ.|| ||

Micchā-vāyāmo orimaṃ tīraṃ,||
sammā-vāyāmo pārimaṃ tīraṃ.|| ||

Micchā-sati orimaṃ tīraṃ,||
sammā-sati pārimaṃ tīraṃ.|| ||

Micchā-samādhi orimaṃ tīraṃ,||
sammā-samādhi pārimaṃ tīraṃ.|| ||

Micchā-ñāṇaṃ orimaṃ tīraṃ,||
sammā-ñāṇaṃ pārimaṃ tīraṃ.|| ||

Micchā-vimutti orimaṃ tīraṃ,||
sammā-vimutti pārimaṃ tīraṃ.|| ||

Idaṃ kho brāhmaṇa orimaṃ tīraṃ,||
idaṃ pārimaṃ tīran" ti.|| ||

 


 

Appakā te manussesu ye janā pāragāmino,||
Athāyaṃ itarā pajā - tīram evānudhāvati.|| ||

Ye ca kho samma-d-akkhāte - dhamme dhamm-ā-nuvattino,||
Te janā pāram essanti - maccudheyyaṃ suduttaraṃ.|| ||

Kaṇhaṃ dhammaṃ vippahāya - sukkaṃ bhāvetha paṇḍito,||
Okā anokaṃ āgamma - viveke yattha dūramaṃ.|| ||

Tatr-ā-bhiratim iccheyya - hitvā kāme akiñ cano,||
Pariyodapeyya attāṇaṃ - citta-klesehi paṇḍito.|| ||

[233] Yesaṃ sambodhi-aṅgesu - sammā-cittaṃ subhāvitaṃ,
Ādāna-paṭinissagge - anupādāya ye ratā,||
Khīṇ'āsavā jutīmanto - te loke parinibbutā ti.|| ||

 


Contact:
E-mail
Copyright Statement