Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XII: Paccorohaṇī-Vagga

Sutta 122

Āsava-k-Khaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[237]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasa ime bhikkhave dhammā bhāvitā bahulī-katā āsavānaṃ khayāya saṃvaṭṭanti.|| ||

Katame dasa?|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi,||
sammā-ñāṇaṃ,||
sammā-vimutti.|| ||

Ime kho bhikkhave dasa dhammā bhāvitā bahulī-katā āsavānaṃ khayāya saṃvaṭṭantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement