Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XVI: Puggala-Vagga

Suttas 155-166

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[247]

Sutta 155

Sevitabba Suttaṃ

[155.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave dhammehi samannāgato puggalo na sevitabbo.|| ||

Katamehi dasahi?|| ||

[248] Micchā-diṭṭhi hoti,||
micchā-saṅkappo hoti,||
micchā-vācā hoti,||
micchā-kammanto hoti,||
micchā-ājīvo hoti,||
micchā-vāyāmo hoti,||
micchā-sati hoti,||
micchā-samādhi hoti,||
micchā-ñāṇaṃ hoti,||
micchā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na sevitabbo.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo sevitabbo.|| ||

Katamehi dasahi?|| ||

Sammā-diṭṭhi hoti,||
sammā-saṅkappo hoti,||
sammā-vācā hoti,||
sammā-kammanto hoti,||
sammā-ājīvo hoti,||
sammā-vāyāmo hoti,||
sammā-sati hoti,||
sammā-samādhi hoti,||
sammā-ñāṇaṃ hoti,||
sammā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo sevitabbo" ti.|| ||

 


 

Sutta 156

Bhajitabbādi Suttaṃ

[156.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave samannāgato puggalo na bhajitabbo.|| ||

Katamehi dasahi?|| ||

Micchā-diṭṭhi hoti,||
micchā-saṅkappo hoti,||
micchā-vācā hoti,||
micchā-kammanto hoti,||
micchā-ājīvo hoti,||
micchā-vāyāmo hoti,||
micchā-sati hoti,||
micchā-samādhi hoti,||
micchā-ñāṇaṃ hoti,||
micchā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na bhajitabbo ti.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo bhajitabbo.|| ||

Katamehi dasahi?|| ||

Sammā-diṭṭhi hoti,||
sammā-saṅkappo hoti,||
sammā-vācā hoti,||
sammā-kammanto hoti,||
sammā-ājīvo hoti,||
sammā-vāyāmo hoti,||
sammā-sati hoti,||
sammā-samādhi hoti,||
sammā-ñāṇaṃ hoti,||
sammā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo bhajitabbo" ti.|| ||

 


 

Sutta 157

Payirupāsitabba Suttaṃ

[157.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave dhammehi samannāgato puggalo na payirupāsitabbo.|| ||

Katamehi dasahi?|| ||

Micchā-diṭṭhi hoti,||
micchā-saṅkappo hoti,||
micchā-vācā hoti,||
micchā-kammanto hoti,||
micchā-ājīvo hoti,||
micchā-vāyāmo hoti,||
micchā-sati hoti,||
micchā-samādhi hoti,||
micchā-ñāṇaṃ hoti,||
micchā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na payirupāsitabbo.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo payirupāsitabbo.|| ||

Katamehi dasahi?|| ||

Sammā-diṭṭhi hoti,||
sammā-saṅkappo hoti,||
sammā-vācā hoti,||
sammā-kammanto hoti,||
sammā-ājīvo hoti,||
sammā-vāyāmo hoti,||
sammā-sati hoti,||
sammā-samādhi hoti,||
sammā-ñāṇaṃ hoti,||
sammā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo payirupāsitabbo" ti.|| ||

 


 

Sutta 158

Pujja Suttaṃ

[158.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave dhammehi samannāgato puggalo na pujjo hoti.|| ||

Katamehi dasahi?|| ||

Micchā-diṭṭhi hoti,||
micchā-saṅkappo hoti,||
micchā-vācā hoti,||
micchā-kammanto hoti,||
micchā-ājīvo hoti,||
micchā-vāyāmo hoti,||
micchā-sati hoti,||
micchā-samādhi hoti,||
micchā-ñāṇaṃ hoti,||
micchā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na pujjo hoti.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo pujjo hoti.|| ||

Katamehi dasahi?|| ||

Sammā-diṭṭhi hoti,||
sammā-saṅkappo hoti,||
sammā-vācā hoti,||
sammā-kammanto hoti,||
sammā-ājīvo hoti,||
sammā-vāyāmo hoti,||
sammā-sati hoti,||
sammā-samādhi hoti,||
sammā-ñāṇaṃ hoti,||
sammā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo pujjo hotī" ti.|| ||

 


 

Sutta 159

Pāsaṃsa Suttaṃ

[159.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave dhammehi samannāgato puggalo na pāsaṃso hoti.|| ||

Katamehi dasahi?|| ||

Micchā-diṭṭhi hoti,||
micchā-saṅkappo hoti,||
micchā-vācā hoti,||
micchā-kammanto hoti,||
micchā-ājīvo hoti,||
micchā-vāyāmo hoti,||
micchā-sati hoti,||
micchā-samādhi hoti,||
micchā-ñāṇaṃ hoti,||
micchā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na pāsaṃso hoti.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo pāsaṃso hoti.|| ||

Katamehi dasahi?|| ||

Sammā-diṭṭhi hoti,||
sammā-saṅkappo hoti,||
sammā-vācā hoti,||
sammā-kammanto hoti,||
sammā-ājīvo hoti,||
sammā-vāyāmo hoti,||
sammā-sati hoti,||
sammā-samādhi hoti,||
sammā-ñāṇaṃ hoti,||
sammā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo pāsaṃso hotī" ti.|| ||

 


 

Sutta 160

Sagārava Suttaṃ

[160.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave dhammehi samannāgato puggalo agāravo hoti.|| ||

Katamehi dasahi?|| ||

Micchā-diṭṭhi hoti,||
micchā-saṅkappo hoti,||
micchā-vācā hoti,||
micchā-kammanto hoti,||
micchā-ājīvo hoti,||
micchā-vāyāmo hoti,||
micchā-sati hoti,||
micchā-samādhi hoti,||
micchā-ñāṇaṃ hoti,||
micchā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo agāravo hoti.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo sagāravo hoti.|| ||

Katamehi dasahi?|| ||

Sammā-diṭṭhi hoti,||
sammā-saṅkappo hoti,||
sammā-vācā hoti,||
sammā-kammanto hoti,||
sammā-ājīvo hoti,||
sammā-vāyāmo hoti,||
sammā-sati hoti,||
sammā-samādhi hoti,||
sammā-ñāṇaṃ hoti,||
sammā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo sagāravo hotī" ti.|| ||

 


 

Sutta 161

Sa-p-paṭissa Suttaṃ

[161.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave dhammehi samannāgato puggalo appatisso hoti.|| ||

Katamehi dasahi?|| ||

Micchā-diṭṭhi hoti,||
micchā-saṅkappo hoti,||
micchā-vācā hoti,||
micchā-kammanto hoti,||
micchā-ājīvo hoti,||
micchā-vāyāmo hoti,||
micchā-sati hoti,||
micchā-samādhi hoti,||
micchā-ñāṇaṃ hoti,||
micchā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo appatisso hoti.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo sappatisso hoti.|| ||

Katamehi dasahi?|| ||

Sammā-diṭṭhi hoti,||
sammā-saṅkappo hoti,||
sammā-vācā hoti,||
sammā-kammanto hoti,||
sammā-ājīvo hoti,||
sammā-vāyāmo hoti,||
sammā-sati hoti,||
sammā-samādhi hoti,||
sammā-ñāṇaṃ hoti,||
sammā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato sappatisso hotī" ti.|| ||

 


 

Sutta 162

Ārādhaka Suttaṃ

[162.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave dhammehi samannāgato puggalo na ārādhako hoti.|| ||

Katamehi dasahi?|| ||

Micchā-diṭṭhi hoti,||
micchā-saṅkappo hoti,||
micchā-vācā hoti,||
micchā-kammanto hoti,||
micchā-ājīvo hoti,||
micchā-vāyāmo hoti,||
micchā-sati hoti,||
micchā-samādhi hoti,||
micchā-ñāṇaṃ hoti,||
micchā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na ārādhako hoti.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo ārādhako hoti.|| ||

Katamehi dasahi?|| ||

Sammā-diṭṭhi hoti,||
sammā-saṅkappo hoti,||
sammā-vācā hoti,||
sammā-kammanto hoti,||
sammā-ājīvo hoti,||
sammā-vāyāmo hoti,||
sammā-sati hoti,||
sammā-samādhi hoti,||
sammā-ñāṇaṃ hoti,||
sammā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo ārādhako hotī" ti.|| ||

 


 

Sutta 163

Visujjhati Suttaṃ

[163.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave dhammehi samannāgato puggalo na visujjhati.|| ||

Katamehi dasahi?|| ||

Micchā-diṭṭhi hoti,||
micchā-saṅkappo hoti,||
micchā-vācā hoti,||
micchā-kammanto hoti,||
micchā-ājīvo hoti,||
micchā-vāyāmo hoti,||
micchā-sati hoti,||
micchā-samādhi hoti,||
micchā-ñāṇaṃ hoti,||
micchā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na visujjhati.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo visujjhati.|| ||

Katamehi dasahi?|| ||

Sammā-diṭṭhi hoti,||
sammā-saṅkappo hoti,||
sammā-vācā hoti,||
sammā-kammanto hoti,||
sammā-ājīvo hoti,||
sammā-vāyāmo hoti,||
sammā-sati hoti,||
sammā-samādhi hoti,||
sammā-ñāṇaṃ hoti,||
sammā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo visujjhati" ti.|| ||

 


 

Sutta 164

Mānaṃ Adhibhoti Suttaṃ

[164.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave dhammehi samannāgato puggalo mānaṃ na ādhibhoti.|| ||

Katamehi dasahi?|| ||

Micchā-diṭṭhi hoti,||
micchā-saṅkappo hoti,||
micchā-vācā hoti,||
micchā-kammanto hoti,||
micchā-ājīvo hoti,||
micchā-vāyāmo hoti,||
micchā-sati hoti,||
micchā-samādhi hoti,||
micchā-ñāṇaṃ hoti,||
micchā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo mānaṃ na ādhibhoti.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo mānaṃ adhibhoti.|| ||

Katamehi dasahi?|| ||

Sammā-diṭṭhi hoti,||
sammā-saṅkappo hoti,||
sammā-vācā hoti,||
sammā-kammanto hoti,||
sammā-ājīvo hoti,||
sammā-vāyāmo hoti,||
sammā-sati hoti,||
sammā-samādhi hoti,||
sammā-ñāṇaṃ hoti,||
sammā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo mānaṃ adhibhotī" ti.|| ||

 


[249]

Sutta 165

Paññāya Vaḍḍhati Suttaṃ

[165.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave dhammehi samannāgato puggalo paññāya na vaḍḍhati.|| ||

Katamehi dasahi?|| ||

Micchā-diṭṭhi hoti,||
micchā-saṅkappo hoti,||
micchā-vācā hoti,||
micchā-kammanto hoti,||
micchā-ājīvo hoti,||
micchā-vāyāmo hoti,||
micchā-sati hoti,||
micchā-samādhi hoti,||
micchā-ñāṇaṃ hoti,||
micchā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo paññāya na vaḍḍhati.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo paññāya vaḍḍhati.|| ||

Katamehi dasahi?|| ||

Sammā-diṭṭhi hoti,||
sammā-saṅkappo hoti,||
sammā-vācā hoti,||
sammā-kammanto hoti,||
sammā-ājīvo hoti,||
sammā-vāyāmo hoti,||
sammā-sati hoti,||
sammā-samādhi hoti,||
sammā-ñāṇaṃ hoti,||
sammā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo paññāya vaḍḍhatī" ti.|| ||

 


 

Sutta 166

Bahuṃ Puññaṃ Pasavati Suttaṃ

[166.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave dhammehi samannāgato puggalo bahuṃ apuññaṃ pasavati.|| ||

Katamehi dasahi?|| ||

Micchā-diṭṭhi hoti,||
micchā-saṅkappo hoti,||
micchā-vācā hoti,||
micchā-kammanto hoti,||
micchā-ājīvo hoti,||
micchā-vāyāmo hoti,||
micchā-sati hoti,||
micchā-samādhi hoti,||
micchā-ñāṇaṃ hoti,||
micchā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo bahuṃ apuññaṃ pasavati.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo bahuṃ puññaṃ pasavati.|| ||

Katamehi dasahi?|| ||

Sammā-diṭṭhi hoti,||
sammā-saṅkappo hoti,||
sammā-vācā hoti,||
sammā-kammanto hoti,||
sammā-ājīvo hoti,||
sammā-vāyāmo hoti,||
sammā-sati hoti,||
sammā-samādhi hoti,||
sammā-ñāṇaṃ hoti,||
sammā-vimutti hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo bahuṃ puññaṃ pasavati" ti.|| ||

 


Contact:
E-mail
Copyright Statement