Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 3

Ambaṭṭha Suttaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[87]

[1][pts] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena||
saddhiṃ pañca-mattehi bhikkhu-satehi||
yena Icchānaṅgalaṃ nāma kosalānaṃ brāhmaṇa-gāmo tad avasari.|| ||

Tatra sudaṃ Bhagavā Icchānaṅgale viharati Icchānaṅgalavana-saṇḍe.|| ||

2. Tena kho pana samayena brāhmaṇo Pokkharasātī Ukkaṭṭhaṃ ajjhā-vasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Pasenadinā kosalena dinnaṃ rāja-dāyaṃ brahmadeyyaṃ.|| ||

Assosi kho brāhmaṇo Pokkharasātī:|| ||

"Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi Icchānaṅgalaṃ anuppatto Icchānaṅgale viharati Icchānaṅgalavana-saṇḍe.|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ||
evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

"Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ||
pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi||
kalyāṇaṃ majjhe||
kalyāṇaṃ pariyosāna||
kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ [88] Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī" ti.|| ||

3. Tena kho pana samayena brāhmaṇassa Pokkharasātīssa Ambaṭṭho nāma māṇavo antevāsī hoti ajjhāyako manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo anuññātapaṭiññāto sake ācariyake tevijjake pāvacane yam ahaṃ jānāmi taṃ tvaṃ jānāsi,||
yaṃ tvaṃ jānāsi tam ahaṃ jānāmīti.|| ||

4. Atha kho brāhmaṇo Pokkharasātī Ambaṭṭhaṃ māṇavaṃ āmantesi:|| ||

"Ayaṃ tāta Ambaṭṭha Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi Icchānaṅgalaṃ anuppatto Icchānaṅgale viharati Icchānaṅgalavana-saṇḍe.|| ||

Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

"Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī" ti.|| ||

Ehi tvaṃ tāta Ambaṭṭha yena Samaṇo Gotamo ten'upasaṅkama.|| ||

Upasaṅkamitvā samaṇaṃ Gotamaṃ jānāhi||
yadi vā taṃ bhavantaṃ Gotamaṃ tathāsantaṃ||
yeva saddo abbhu-g-gato,||
yadi vā no tathā,||
yadi vā so bhavaṃ Gotamo tādiso,||
yadi vā na tādiso,||
tathā mayaṃ taṃ bhavantaṃ Gotamaṃ vedissāmāti.|| ||

5. "Yathā kathaṃ panāhaṃ bho taṃ bhavantaṃ Gotamaṃ jānissāmi||
yadi vā taṃ bhavantaṃ Gotamaṃ tathāsantaṃ||
yeva saddo abbhu-g-gato,||
yadi vā no tathā,||
yadi vā so bhavaṃ Gotamo tādiso||
yadi vā na tādiso" ti.|| ||

6. "Āgatāni kho tāta Ambaṭṭha amhākaṃ mantesu dvattiṃsamahā-purisa-lakkhaṇāni yehi samannāgatassa mahā-purisassa dveva gatiyo bhavanti anaññā.|| ||

Sace agāraṃ ajjhā-vasati rājā hoti cakka-vatti dhammiko Dhamma-rājā cāturanto vijitāvī jana-padatthāvariya-p-patto satta-ratana-samannāgato.|| ||

[89] Tassi māni sattaratanāni bhavanti.|| ||

Seyyath'īdaṃ:||
cakka-ratanaṃ||
hatthi-ratanaṃ||
assa-ratanaṃ||
maṇi-ratanaṃ||
itthi-ratanaṃ||
gahapati-ratanaṃ||
parināyaka-ratanam'eva sattamaṃ.|| ||

Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasena-p-pamaddanā.|| ||

So imaṃ paṭhaviṃ sāgarapariyan taṃ adaṇḍena asatthena dhammena abhivijiya ajjhā-vasati.|| ||

Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti Sammā Sambuddho loke vivatta-c-chado.|| ||

Ahaṃ kho pana tāta Ambaṭṭha mantānaṃ dātā tvaṃ mantānaṃ paṭiggahetā" ti.|| ||

"Evaṃ bho" ti kho Ambaṭṭho māṇavo brāhmaṇassa Pokkharasātīssa paṭi-s-sutvā uṭṭhāy āsanā brāhmaṇaṃ Pokkharasātīṃ abhivādetvā padakkhiṇaṃ katvā vaḷavārathamāruyha sambahulehi māṇavehi saddhiṃ yena Icchānaṅgalavana-saṇḍo tena pāyāsi.|| ||

Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va ārāmaṃ pāvisi.|| ||

7. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti.|| ||

Atha kho Ambaṭṭho māṇavo yena te bhikkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhū etad avoca:|| ||

"Kahannu kho bho etarahi so bhavaṃ Gotamo viharati?|| ||

Taṃ hi mayaṃ bhavantaṃ Gotamaṃ dassanāya idhūpasaṅkantā" ti.|| ||

8. Atha kho tesaṃ bhikkhūnaṃ etad ahosi:|| ||

"Ayaṃ kho Ambaṭṭho māṇavo abhiññāta-kolañño c'eva abhiññātassa ca brāhmaṇassa Pokkharasātīssa antevāsī.|| ||

Agaru kho pana Bhagavato eva-rūpehi kula-puttehi saddhiṃ kathā-sallāpo hotī" ti.|| ||

Te Ambaṭṭhaṃ māṇavaṃ etad avocuṃ:|| ||

"Eso Ambaṭṭha vihāro saṃvutadvāro.|| ||

Tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā agga'aṃ ākoṭehi.|| ||

Vivarissati te Bhagavā dvāran" ti.|| ||

9. Atha kho Ambaṭṭho māṇavo yena so vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā agga'aṃ ākoṭesi.|| ||

Vivari Bhagavā dvāraṃ.|| ||

Pāvisi Ambaṭṭho māṇavo.|| ||

Māṇavakā pi pavisitvā Bhagavatā saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Ambaṭṭho pana māṇavo caṅkamanto pi nisinnena Bhagavatā [90] kañci kañci kathaṃ sārāṇīyaṃ vītisāreti.|| ||

Ṭhito pi nisinnena Bhagavatā kañci kañci kathaṃ sārāṇīyaṃ vītisāreti.|| ||

10. Atha kho Bhagavā Ambaṭṭhaṃ māṇavaṃ etad avoca:|| ||

"Evan nu kho te Ambaṭṭha brāhmaṇehi||
vuddhehi||
mahallakehi||
ācariya-pācariyehi||
saddhiṃ kathā-sallāpo hoti||
yatha-yidaṃ caraṃ tiṭṭhaṃ nisinnena mayā kañci kañci kathaṃ sārāṇīyaṃ vītisāresī" ti?|| ||

"Noh'idaṃ bho Gotama.|| ||

Gacchanto vā hi bho Gotama gacchantena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati.|| ||

Ṭhito vā hi bho Gotama||
ṭhitena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati.|| ||

Nisinno vā hi bho Gotama||
nisinnena brāhmaṇo buhmaṇena saddhiṃ sallapitumarahati.|| ||

Sayāno vā hi bho Gotama||
sayānena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati.|| ||

Ye ca kho te bho Gotama||
muṇḍakā samaṇakā ibbhā kaṇhā bandhu-pād'āpaccā,||
tehi pi me saddhiṃ||
evaṃ kathā-sallāpo hoti||
yathariva bhotā Gotamenā" ti.|| ||

11. "Atthikavato kho pana te Ambaṭṭha idhāgamanaṃ ahosi.|| ||

Yāyeva kho panatthāya āgaccheyyātho||
tam eva atthaṃ sādhukaṃ manasi kareyyātho.|| ||

Avusitavā yeva kho pana bho ayaṃ Ambaṭṭho māṇavo,||
vusitamānī kimaññatra avusitattā" ti.|| ||

12. Atha kho Ambaṭṭho māṇavo Bhagavatā avusitavādena vuccamāno kupito anatta-mano Bhagavantaṃ||
yeva khuṃsento Bhagavantaṃ||
yeva vambhento Bhagavantaṃ||
yeva upavadamāno samaṇo ca me bho Gotamo pāpito bhavissatīti Bhagavantaṃ etad avoca:|| ||

"Caṇḍā bho Gotama Sakyajāti,||
pharusā bho Gotama Sakyajāti,||
lahusā [91] bho Gotama Sakyajāti,||
rabhasā bho Gotama Sakkājāti.|| ||

Ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti||
na brāhmaṇe garu-karonti||
na brāhmaṇe mānenti||
na brāhmaṇe pūjenti||
na brāhmaṇe apacāyanti.|| ||

Ta-y-idaṃ bho Gotama nacchannaṃ tayidaṃ nappaṭirūpaṃ yadime Sakkā ibbhā santā ibbhā samānā||
na brāhmaṇe sakkaronti||
na brāhmaṇe garu karonti||
na brāhmaṇe mānenti||
na brāhmaṇe pūjenti||
na brāhmaṇe apacāyantī" ti.|| ||

Iti ha Ambaṭṭho māṇavo idaṃ paṭhamaṃ Sakkesu ibbhavādaṃ nipātesi.|| ||

13. "Kim pana te Ambaṭṭha Sakkā aparaddhun" ti?|| ||

"Eka midāhaṃ bho Gotama samayaṃ ācariyassa brāhmaṇassa Pokkharasātīssa kenavideva karaṇīyena Kapilavatthuṃ agamāsiṃ.|| ||

Yena Sakkānaṃ santhāgāraṃ ten'upasaṅkamiṃ.|| ||

Tena kho pana samayena sambahulā Sakkā c'eva Sakyakumārā ca santhāgāre uccesu āsanesu nisinnā honti añña-maññaṃ aṅgulipatodakehi sañjagghantā saṃkīḷantā aññadatthu mamañ ñeva maññe anujagghantā.|| ||

Na maṃ koci āsanena pi nimantesi.|| ||

Ta-y-idaṃ bho Gotama nacchannaṃ,||
tayidaṃ nappaṭirūpaṃ,||
yadime Sakkā ibbhā santā ibbhā samānā||
na brāhmaṇe sakkaronti||
na brāhmaṇe garu-karonti||
na brāhmaṇe mānenti||
na brāhmaṇe pūjenti||
na brāhmaṇe apacāyantī" ti.|| ||

Iti ha Ambaṭṭho māṇavo idaṃ dutiyaṃ Sakkesu ibbhavādaṃ nipātesi.|| ||

14. "Laṭukikā pi kho Ambaṭṭha sakuṇikā sake kulāvake kāmalāpinī hoti.|| ||

Sakaṃ kho pan'etaṃ Ambaṭṭha Sakkānaṃ||
yad idaṃ Kapilavatthu.|| ||

Na arahatāyasmā Ambaṭṭho imāya appamattāya abhisajjituntī."|| ||

15. "Cattāro'me bho Gotama vaṇṇā:||
khattiyā||
brāhmaṇā||
vessā||
suddā.|| ||

Imesaṃ hi bho Gotama catunnaṃ vaṇṇānaṃ||
tayo vaṇṇā||
khattiyā ca||
vessā ca||
suddā ca||
aññadatthu brāhmaṇasseva paricārikā sampajjanti.|| ||

Ta-y-idaṃ bho [92] Gotama nacchannaṃ tayidaṃ nappaṭirūpaṃ yadi me Sakkā ibbhā santā ibbhā samānā||
na brāhmaṇe sakkaronti||
na brāhmaṇe karukaronti||
na brāhmaṇe mānenti||
na brāhmaṇe pūjenti||
na brāhmaṇe apacāyantī" ti.|| ||

Iti ha Ambaṭṭho māṇavo idaṃ tatiyaṃ Sakkesu ibbhavādaṃ nipātesi.|| ||

16. Atha kho Bhagavato etad ahosi:|| ||

"Atibāḷhaṃ kho ayaṃ Ambaṭṭho māṇavo Sakkesu ibbhavādena nimmāneti.|| ||

Yan nūn-ā-haṃ gottaṃ puccheyyn" ti.|| ||

Atha kho Bhagavā Ambaṭṭhaṃ māṇavaṃ etad avoca:|| ||

"Kathaṃ gottosi ambaṭṭhā?" ti'|| ||

"Kaṇhāyano'hamasmi bho gotamā" ti.|| ||

17. "Porāṇaṃ kho pana te Ambaṭṭha mātāpettikaṃ nāmagottaṃ anussarato ayyaputtā Sakkā bhavanti,||
dāsiputto tvam asi Sakkānaṃ.|| ||

Sakyā kho pana Ambaṭṭha rājānaṃ okkākaṃ pitāmahaṃ dahanti.|| ||

Bhūta-pubbaṃ Ambaṭṭha rājā Okkāko yā sā mahesī piyā manāpā tassā puttassa rajjaṃ pariṇāmetukāmo jeṭṭha-kumāre raṭṭhasmā pabbājesi ukkā-mukhaṃ karakaṇḍaṃ hatthinikaṃ nipuraṃ.|| ||

Te raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tattha vāsaṃ kappesuṃ.|| ||

Te jātisambhedabhayā sakāhi bhaganīhi saddhiṃ saṃvāsaṃ kappesuṃ.|| ||

Atha kho Ambaṭṭha rājā Okkāko amacce pārisajje āmantesi:

"Kahannu kho bho etarahi kumārā sammantī" ti?|| ||

"Atthi deva himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tatthetarahi kumārā sammanti.|| ||

Te jātisambhedabhayā sakāhi bhaganīhi saddhiṃ saṃvāsaṃ kappenti" ti.|| ||

Atha kho Ambaṭṭha rājā Okkāko udānaṃ udānesi: [93]|| ||

"Sakkā vata bho kumārā paramasakkā vata bho kumārā" ti.|| ||

"Tadagge kho pana Ambaṭṭha Sakkā paññāyanti.|| ||

So'va n'esaṃ pubba-puriso.|| ||

Rañño ca kho pana Ambaṭṭha okkākassa disā nāma dāsī ahosi.|| ||

Sā kaṇhaṃ nāma janesi.|| ||

Jāto kaṇho pabyāhāsi:|| ||

"Dhovatha maṃ amma,||
nahāpetha maṃ amma,||
imasmā maṃ amma asucismā parimocetha,||
atthāya vo bhavissāmī" ti.|| ||

Yathā kho pana Ambaṭṭha etarahi manussā pisāce disvā "pisācā" ti sañjānanti.|| ||

Evam eva kho Ambaṭṭha tena samayena manussā pisāce "kaṇhā" ti sañjānanti.|| ||

Te evam āhaṃsu: ayaṃ jāto pabyāhāsi:|| ||

"Kaṇho jāto pisāco jāto" ti.|| ||

"Tadagge kho pana Ambaṭṭha Kaṇhāyanā paññāyanti.|| ||

So ca Kaṇhāyanānaṃ pubba-puriso.|| ||

Iti kho te Ambaṭṭha porāṇaṃ mātāpettikaṃ nāmagottaṃ anussarato ayyaputtā Sakkā bhavanti.|| ||

Dāsiputto tvam asi Sakkānanti.|| ||

18. Evaṃ vutte te māṇavakā Bhagavantaṃ etad avocuṃ:|| ||

"Mā bhavaṃ Gotamo Ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsi-putta-vādena nimmānesi.|| ||

Sujāto ca bho Gotama Ambaṭṭho māṇavo kula-putto ca||
Ambaṭṭho māṇavo bahu-s-suto ca||
Ambaṭṭho māṇavo kalyāṇa-vākkaraṇo ca||
Ambaṭṭho māṇavo paṇḍito ca Ambaṭṭho māṇavo.|| ||

Pahoti ca Ambaṭṭho māṇavo bhotā Gotamena saddhiṃ asmiṃ vacane paṭimantetun" ti.|| ||

19. Atha kho Bhagavā te māṇavake etad avoca:|| ||

"Sace kho tumhākaṃ māṇavakā evaṃ hoti||
'dujjāto ca Ambaṭṭho māṇavo,||
akula-putto ca Ambaṭṭho māṇavo,||
appassuto [94] ca Ambaṭṭho māṇavo,||
akalyāṇa-vākkaraṇo ca Ambaṭṭho māṇavo,||
duppañño ca Ambaṭṭho māṇavo,||
na ca pahoti Ambaṭṭho māṇavo||
samaṇena Gotamena saddhiṃ asmiṃ vacane paṭimantetunti,||
tiṭṭhatu Ambaṭṭho māṇavo,||
tumhe mayā saddiṃ mantayavho asmiṃ vacane.|| ||

Sace pana tumhākaṃ māṇavakā evaṃ hoti:|| ||

Sujāto ca Ambaṭṭho māṇavo,||
kula-putto ca Ambaṭṭho māṇavo,||
bahu-s-suto ca Ambaṭṭho māṇavo,||
kalyāṇa-vākkaraṇo va Ambaṭṭho māṇavo,||
paṇḍito ca Ambaṭṭho māṇavo,||
pahoti ca Ambaṭṭho māṇavo||
samaṇena Gotamena saddhiṃ asmiṃ vacane paṭimantetunti,||
tiṭṭhatha tumhe,||
Ambaṭṭho māṇavo mayā saddhiṃ paṭimantetu" ti.|| ||

20. "Sujāto ca bho Gotama Ambaṭṭho māṇavo,||
kula-putto ca Ambaṭṭho māṇavo,||
bahu-s-suto ca Ambaṭṭho māṇavo,||
kalyāṇa-vākkaraṇo va Ambaṭṭho māṇavo,||
paṇḍito ca Ambaṭṭho māṇavo,||
pahoti ca Ambaṭṭho māṇavo bhotā Gotamena saddhiṃ asmiṃ vacane paṭimantetuṃ.|| ||

Tuṇhī mayaṃ bhavissāma.|| ||

Ambaṭṭho māṇavo bhotā Gotamena saddhiṃ asmiṃ vacane paṭimantetū" ti.|| ||

21. Atha kho Bhagavā Ambaṭṭhaṃ māṇavaṃ etad avoca:|| ||

"Ayaṃ kho pana te Ambaṭṭha saha-dhammiko pañho āgacchati.|| ||

Akāmā pi vyākātabbo.|| ||

Sace tvaṃ na vyākarissasi aññena vā aññaṃ paṭicarissasi,||
tuṇhī vā bhavissasi,||
pakkamissasi vā,||
ettheva te sattadhā muddhā phalissati.|| ||

Taṃ kiṃ maññasi Ambaṭṭha?|| ||

Kinti te sutaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ kutopabhūtikā Kaṇhāyanā?|| ||

Ko ca Kaṇhāyanānaṃ pubba-puriso" ti?|| ||

Evaṃ vutte Ambaṭṭho māṇavo tuṇhī ahosi.|| ||

Dutiyam pi kho Bhagavā Ambaṭṭhaṃ māṇavaṃ etad avoca:|| ||

"Taṃ kim maññasi Ambaṭṭha?|| ||

Kinti te sutaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ kukopabhūtikā Kaṇhāyanā?|| ||

Ko ca Kaṇhāyanānaṃ [95] pubba-puriso" ti?|| ||

Dutiyam pi kho Ambaṭṭho māṇavo tuṇhī ahosi.|| ||

Atha kho Bhagavā Ambaṭṭhaṃ māṇavaṃ etad avoca:|| ||

"Vyākarohi 'dāni Ambaṭṭha,||
na 'dāni te tuṇhī-bhāvassa kālo.|| ||

Yo kho Ambaṭṭha Tathāgatena yāvatatiyakaṃ saha-dhammikaṃ pañhaṃ puṭṭho||
na vyākaroti etthev'assa sattadhā muddhā phalissati.|| ||

22. Tena kho pana samayena vajirapāṇi yakkho mahantaṃ ayokūṭaṃ ādāya ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ Ambaṭṭhassa māṇavassa upari-vehāsaṃ ṭhito hoti:|| ||

Sac'āyaṃ Ambaṭṭho māṇavo Bhagavatā yāvatatiyakaṃ saha-dhammikaṃ pañhaṃ puṭṭho na vyākarissati etthev'assa sattadhā muddhaṃ phālessāmīti.|| ||

Taṃ kho pana vajirapāṇiṃ yakkhaṃ Bhagavā c'eva passati Ambaṭṭho ca māṇavo.|| ||

23. Atha kho Ambaṭṭho māṇavo bhīto saṃviggo loma-haṭṭha-jāto Bhagavantaṃ yeva tāṇagavesī Bhagavantaṃ yeva leṇagavesī Bhagavantaṃ yeva saraṇagavesi upanisīditvā Bhagavantaṃ etad avoca:|| ||

"Kiṃ me taṃ bhavaṃ Gotamo āha?|| ||

Puna bhavaṃ Gotamo bravītū" ti.|| ||

"Taṃ kim maññasī Ambaṭṭha?|| ||

Kinti te sutaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallākānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ,||
kuto-p-pabhūtikā Kaṇhāyanā?|| ||

Ko ca Kaṇhāyanānaṃ pubba-puriso" ti?|| ||

"Evam eva me bho Gotama sutaṃ,||
yath'eva bhavaṃ Gotamo āha.|| ||

Tato-p-pabhūtikā Kaṇhāyanā.|| ||

So ca Kaṇhāyanānaṃ pubba-puriso" ti.|| ||

24. Evaṃ vutte te māṇavakā unnādino uccā-saddamahā-saddā ahesuṃ:|| ||

"Dujjāto kira bho Ambaṭṭho māṇavo,||
akula-putto kira bho Ambaṭṭho māṇavo,||
dāsiputto kira bho Ambaṭṭho māṇavo Sakkānaṃ,||
ayyaputtā kira bho Ambaṭṭhassa māṇavassa Sakkā bhavanti.|| ||

Dhammavādiṃ yeva kira mayaṃ samaṇaṃ Gotamaṃ apasādetabbaṃ amaññimhā" ti.|| ||

25. Atha kho Bhagavato etad ahosi:|| ||

"Atibāḷhaṃ kho [96] ime māṇavakā Ambaṭṭhaṃ māṇavaṃ dāsi-putta-vādena nimmānenti.|| ||

Yan nūn-ā-haṃ parimoceyyan" ti.|| ||

Atha kho Bhagavā te māṇavake etad avoca:|| ||

"Mā kho tumhe māṇavakā Ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsi-putta-vādena nimmānetha.|| ||

Uḷāro so kaṇho isi ahosi.|| ||

So dakkhiṇaṃ jana-padaṃ gantvā brahme mante adhīyitvā rājānaṃ Okkānaṃ upasaṅkamitvā maṭṭha-rūpiṃ dhītaraṃ yāci.|| ||

Tassa rājā Okkāko:|| ||

'Ko n'eva re ayaṃ mayhaṃ dāsiputto samāno maṭṭha-rūpiṃ dhītaraṃ yā catī' ti

Kupito anatta-mano khurappaṃ sannayhi.|| ||

So taṃ khurappaṃ n'eva asakkhi muñcituṃ,||
no paṭisaṃharituṃ.|| ||

Atha kho māṇavakā amaccā pārisajjā kaṇhaṃ isiṃ upasaṅkamitvā etad avocuṃ:|| ||

"Sotthi bhadante hotu rañño,||
sotthi bhadante hotu rañño" ti.|| ||

"Sotthi bhavissati rañño,||
api ca rājā yadi adho khurappaṃ muñcissati yāvatā rañño vijitaṃ ettāvatā paṭhavī udrīyissatī" ti.|| ||

"Sotthi bhadante hotu rañño,||
sotthi jana-padassā" ti.|| ||

"Sotthi bhavissati rañño,||
sotthi jana-padassa.|| ||

Api ca rājā yadi uddhaṃ khurappaṃ muñcissati yāvatā rañño vijitaṃ ettāvatā satta-vassāni devo na vassissatī" ti.|| ||

"Sotthi bhadante hotu rañño,||
sotthi jana-padassa,||
devo ca vassatū" ti.|| ||

"Sotthi bhavissati rañño,||
sotthi jana-padassa,||
devo ca vassissati.|| ||

Api ca rājā jeṭṭha-kumāre khurappaṃ patiṭṭhāpetu,||
sotthi kumāro,||
pallomo bhavissatī" ti.|| ||

Atha kho māṇavakā,||
amaccā okkākassa ārocesuṃ:|| ||

"Devo jeṭṭha-kumāre khurappaṃ patiṭṭhāpetu,||
sotthi kumāro pallomo bhavissatī" ti.|| ||

Atha kho rājā Okkāko jeṭṭha-kumāre khurappaṃ pati-ṭ-ṭhāpesi.|| ||

Sotthi kumāro pallomo bhavi.|| ||

Atha kho tassa rājā Okkāko bhīto saṃviggo loma-haṭṭha-jāto brahma-daṇḍena [97] tajjito maṭṭha-rūpiṃ dhītaraṃ adāsi.|| ||

Mā kho tumhe māṇavakā Ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsi-putta-vādena nimmānetha.|| ||

Uḷāro so kaṇho isi ahosi.|| ||

26. Atha kho Bhagavā Ambaṭṭhaṃ māṇavaṃ āmantesi:|| ||

"Taṃ kim maññasi Ambaṭṭha?|| ||

Idha khattiya-kumāro brāhmaṇa-kaññāya saddhiṃ saṃvāsaṃ kappeyya,||
tesaṃ saṃvāsamanvāya putto jāyetha,||
yo so khattiya-kumārena brāhmaṇa-kaññāya putto uppanno,||
api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā' ti?|| ||

"Labhetha bho Gotama".|| ||

"Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā||
thālipāke vā||
yaññe vā||
pāhune vā" ti?|| ||

"Bhojeyyuṃ bho Gotama."|| ||

"Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā" ti?|| ||

"Vāceyyuṃ bho Gotama."|| ||

"Apinu'ssa itthisu āvaṭaṃ vā assa anāvaṭaṃ vā" ti?|| ||

"Anāvaṭaṃ hi'ssa bho Gotama".|| ||

"Api nu naṃ khattiyā khattiyābhisekena abhisiñceyyunti?"|| ||

"No h'idaṃ bho Gotama."|| ||

"Taṃ kissa hetu?"|| ||

"Mātito hi bho Gotama anuppanno" ti.|| ||

27. "Taṃ kim maññasi Ambaṭṭha?|| ||

Idha brāhmaṇa-kumāro khattiya-kaññāya saddhiṃ saṃvāsaṃ kappeyya,||
tesaṃ saṃvāsamanvāya putto jāyetha,||
yo so brāhmaṇa-kumārena khattiya-kaññāya putto uppanno,||
api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā" ti?|| ||

"Labhetha bho Gotama."|| ||

"Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā" ti?|| ||

"Bhojeyyuṃ bho Gotama."|| ||

"Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā" ti?|| ||

"Vāceyyuṃ bho Gotama."|| ||

[98] "apinu'ssa itthisu āvaṭaṃ vā assa anāvaṭaṃ vā" ti?|| ||

"Anāvaṭaṃ hi'ssa bho Gotama."|| ||

"Api nu naṃ khattiyā khattiyābhisekena abhisiñceyyunti?"|| ||

"No h'idaṃ bho Gotama."|| ||

"Taṃ kissa hetu?"|| ||

"Pitito hi bho Gotama anuppanno" ti.|| ||

28. "Iti kho Ambaṭṭha itthiyā vā itthiṃ karitvā purisena vā purisaṃ karitvā khattiyā 'va seṭṭhā,||
hīnā brāhmaṇā.|| ||

Taṃ kim maññasi Ambaṭṭha?|| ||

Idha brāhmaṇā brāhmaṇaṃ kismicideva pakaraṇe khura-muṇḍaṃ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ,||
api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā" ti?|| ||

"No h'idaṃ bho Gotama."|| ||

"Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā" ti?|| ||

"No h'idaṃ bho Gotama."|| ||

"Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā" ti?|| ||

"No h'idaṃ bho Gotama."|| ||

"Api nu'ssa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā" ti?|| ||

"Āvaṭaṃ hi'ssa bho Gotama."|| ||

29. "Taṃ kim maññasi Ambaṭṭha?|| ||

Idha khattiyā khattiyaṃ kismicideva pakaraṇe khura-muṇḍaṃ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ,||
api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā" ti?|| ||

"Labhetha bho Gotama"|| ||

"Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā" ti?|| ||

"Bhojeyyuṃ bho Gotama."|| ||

"Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā" ti?|| ||

"Vāceyyuṃ bho Gotama."|| ||

"Api nu'ssa ithīsu āvaṭaṃ vā assa anāvaṭaṃ vā" ti?|| ||

"Anāvaṭaṃ hi'ssa bho Gotama."|| ||

"Ettāvatā kho Ambaṭṭha khattiyo paramanihīnataṃ [99] patto hoti,||
yad eva naṃ khattiyā khura-muṇḍaṃ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbā-jenti.|| ||

Iti kho Ambaṭṭha yadā khattiyo paramanihīnataṃ patto hoti,||
tadāpi khattiyā'va seṭṭhā hīnā brāhmaṇā.|| ||

30. Brahmunā'pi Ambaṭṭha sanaṅkumārena gāthā bhāsitā:|| ||

'Khattiyo seṭṭho janetasmiṃ||
Ye gottapaṭisārino,||
vijjā-caraṇa-sampanno||
So seṭṭho devamānuse' ti|| ||

Sā kho pan'esā Ambaṭṭha brahmunā sanaṅkumārena gāthā sugītā no duggītā,||
subhā-sitā no dubbhā-sitā,||
attha-saṃhitā no anattha-saṃhitā,||
anumatā mayā.|| ||

Aham pi Ambaṭṭha evaṃ vadāmi:|| ||

'Khattiyo seṭṭho janetasmiṃ||
Ye gottapaṭisārino,||
vijjā-caraṇa-sampanno||
So seṭṭho devamānuse' ti.|| ||

Bhāṇāvāro paṭhamo.|| ||

31. "Katamaṃ pana taṃ bho Gotama caraṇaṃ,||
katamā ca pana sā vijjā" ti?|| ||

"Na kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya jātivādo vā vuccati gottavādo vā vuccati mānavādo vā vuccati: 'arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasī'ti.|| ||

Yattha kho Ambaṭṭha āvāho vā hoti,||
vivāho vā hoti,||
āvāhavivāho vā hoti,||
etth'etaṃ vuccati jātivādo vā iti pi,||
gottavādo vā iti pi,||
mānavādo vā iti pi:|| ||

'Arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasī' ti.|| ||

Ye hi keci Ambaṭṭha jātivādavinibaddhā vā gottavādavinibaddhā vā mānavādavinibaddhā vā āvāhavivāhavinibaddhā vā,||
ārakā te anuttarāya vijjā-caraṇa-sampadāya.|| ||

Pahāya kho Ambaṭṭha jātivāda-vinibaddhañ ca||
gotta-vāda-vinibaddhañ ca||
māna-vāda-vinibaddhañ ca||
āvāha-vivāda-vinibaddhañ ca||
[100] anuttarāya vijjā-caraṇa-sampadāya sacchi-kiriyā hotī" ti.|| ||

32. "Katamaṃ pana taṃ bho Gotama caraṇaṃ?|| ||

Katamā ca sā vijjā" ti?|| ||

"Idha Ambaṭṭha Tathāgato loke uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

33. Taṃ dhammaṃ suṇāti gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto.|| ||

So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||

'Sambādho gharāvāso rajopatho abbhokāso pabbajjā.|| ||

Na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkha-likhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan' ti.|| ||

So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya,||
appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya,||
kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

So evaṃ pabba-jito samāno Pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī.|| ||

Samādāya sikkhati sikkhā-padesu kāya-kamma-vacī-kammena samannāgato kusalena.|| ||

Parisuddhā-jīvo sīla-sampanno indriyesu gutta-dvāro bhojane matt'aññū sati-sampajaññena samannāgato santuṭṭho.|| ||

34. Kathañ ca Ambaṭṭha bhikkhu sīla-sampanno hoti?|| ||

Idha Ambaṭṭha bhikkhu pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Adinn'ādānaṃ pahāya adinn'ādānā paṭivirato hoti.|| ||

Dinnādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Abrahma-cariyaṃ pahāya brahma-cārī hoti ārā-cārī virato methunā gāma-dhammā.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Musā-vādaṃ pahāya musā-vādā paṭivirato hoti sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti,||
ito sutvā na amutra akkhātā imesaṃ bhedāya.|| ||

Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya.|| ||

Iti bhinnānaṃ vā sandhātā,||
sahitānaṃ vā anuppadātā samagg'ārāmo samagga-rato samagga-nandī samagga-karaṇiṃ vācaṃ bhāsitā.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti.|| ||

Yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahu-jana-kantā bahujāna-manāpā,||
tathā-rūpaṃ vācaṃ bhāsitā hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī,||
nidhāna-vatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyanta-vatiṃ attha-sañhitaṃ.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

35. Bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhattiko hoti ratt'ūparato paṭivirato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-maṃsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Itthi-kumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Hatthi-gavāssa-vaḷava-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭa-kaṃsa-kūṭa-mānakūṭā paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

 


 

[46.] Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ bījagāma-bhūta-gāma-samārambhaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Mūla-bījaṃ,||
khandha-bījaṃ,||
phalu-bījaṃ,||
agga-bījaṃ,||
bija-bījam eva pañcamaṃ.|| ||

Iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

37. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ sannidhi-kāra-paribhogaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Anna-sannidhiṃ,||
pāna-sannidhiṃ,||
vattha-sannidhiṃ,||
yāna-sannidhiṃ,||
sayana-sannidhiṃ,||
gandha-sannidhiṃ,||
āmisa-sannidhiṃ.|| ||

Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

38. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ visukadassanaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Naccaṃ,||
gītaṃ,||
vāditaṃ,||
pekkhaṃ,||
akkhātaṃ,||
pāṇissaraṃ,||
vetālaṃ,||
kumbha-thūnaṃ,||
Sobha-nagarakaṃ,||
caṇḍālaṃ,||
vaṃsaṃ,||
dhopanaṃ,||
hatthi-yuddhaṃ,||
assa-yuddhaṃ,||
mahisa-yuddhaṃ,||
usabha-yuddhaṃ,||
aja-yuddhaṃ,||
meṇḍa-yuddhaṃ,||
kukkuṭa-yuddhaṃ,||
vaṭṭaka-yuddhaṃ,||
daṇḍa-yuddhaṃ,||
muṭṭhi-yuddhaṃ,||
nibbuddhaṃ uyyodhikaṃ balaggaṃ senā-byūhaṃ aṇīka-dassanaṃ.|| ||

Iti vā iti eva-rūpā visūka-dassanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

39. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ jūta-ppamāda-ṭ-ṭhān'ānuyogaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Aṭṭha-padaṃ||
dasa-padaṃ||
ākāsaṃ parihāra-pathaṃ||
sannikaṃ||
khalikaṃ||
ghaṭikaṃ||
salāka-hatthaṃ||
akkhaṃ||
paṅgacīraṃ||
vaṅkakaṃ||
mokkha-cikaṃ||
ciṅgulikaṃ||
pattāḷhakaṃ||
rathakaṃ||
dhanukaṃ||
akkharikaṃ||
manesikaṃ||
yathā-vajjaṃ.|| ||

Iti vā iti eva-rūpā jūta-ppamāda-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

40. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ uccā-sayana-mahā-sayanaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Āsandiṃ pallaṅkaṃ||
gonakaṃ||
cittakaṃ||
paṭikaṃ||
paṭalikaṃ||
tūlikaṃ||
vikatikaṃ||
udda-lomiṃ||
ekanta-lomiṃ||
kaṭṭhissaṃ||
koseyyaṃ||
kuttakaṃ||
hatth'attharaṃ||
ass'attharaṃ||
rath'attharaṃ||
ajina-p-paveṇiṃ||
kādali-miga-pavara-paccattharaṇaṃ||
sa-uttara-c-chadaṃ ubhato-lohita-kūpadhānaṃ.|| ||

iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

41. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṃ maṇḍana-vibhusana-ṭ-ṭhān'ānuyogaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Ucchādanaṃ||
parimaddanaṃ||
nahāpanaṃ||
sambāhanaṃ||
ādāsaṃ||
añjanaṃ||
mālā-vilepanaṃ||
mukkha-cuṇṇakaṃ||
mukhale-panaṃ||
hattha-bandhaṃ||
sikhā-bandhaṃ||
daṇḍakaṃ||
nāḷikaṃ||
khaggaṃ||
chattaṃ||
citrūpāhanaṃ||
uṇahīsaṃ||
maṇiṃ||
vāla-vījaniṃ||
odātāni vatthāni dīgha-dasāni.|| ||

Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

42. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṃ tiracchāna-kathaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Rāja-kathaṃ||
cora-kathaṃ||
mahāmatta-kathaṃ||
senā-kathaṃ||
bhaya-kathaṃ||
yuddha-kathaṃ||
anna-kathaṃ||
pāna-kathaṃ||
vattha-kathaṃ||
sayana-kathaṃ||
mālā-kathaṃ||
gandha-kathaṃ||
ñāti-kathaṃ||
yāna-kathaṃ||
gāma-kathaṃ||
nigama-kathaṃ||
nagara-kathaṃ||
jana-pada-kathaṃ||
itthi-kathaṃ||
purisa-kathaṃ||
kumāra-kathaṃ||
kumāri-kathaṃ||
sūra-kathaṃ||
visikhā-kathaṃ||
kumbha-ṭ-ṭhāna-kathaṃ||
pubba-peta-kathaṃ||
nānatta-kathaṃ||
lok'akkhāyikaṃ samudda-khāyikaṃ iti-bhav-ā-bhava-kathaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

43. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpā viggāhika-kathaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

"Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi.|| ||

Ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi.|| ||

Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||

Micchā-paṭipanno tvam asi.|| ||

Aham asmi sammā-paṭipanno||
— Sahitaṃ me, asahitaṃ te —||
pure vacanīyaṃ pacchā avaca.|| ||

Aviciṇṇan te viparāvattaṃ — āropito te vādo.|| ||

Niggahīto tvam asi —||
cara vāda-p-pamokkhāya.|| ||

Nibbeṭhehi vā sace pahosī" ti.|| ||

Iti vā iti eva-rūpāya viggāhika-kathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

44. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ dūteyya-pahiṇa-gamanānuyogamanuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Raññaṃ rāja-mahāmantānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ|| ||

"Idha gaccha.||
Amutrāgaccha.||
Idaṃ hara.||
Amutra idaṃ āharā" ti.|| ||

Iti vā eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

45. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca||
honti lapakā ca||
nemittikā ca||
nippesikā ca||
lābhena ca lābhaṃ nijigiṃsitāro.|| ||

Iti vā iti eva-rūpā kuhanalapanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

 

§

 

46. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti,||
seyyath'īdaṃ:|| ||

Aṅgaṃ||
nimittaṃ||
uppātaṃ||
supiṇaṃ||
lakkhaṇaṃ||
mūsikacchinnaṃ||
aggi-homaṃ||
dabbi-homaṃ||
thusa-homaṃ||
kaṇa-homaṃ||
taṇḍula-homaṃ||
sappi-homaṃ||
tela-homaṃ||
mukha-homaṃ||
lohita-homaṃ||
aṅga-vijjā||
vatthu-vijjā||
khatta-vijjā||
siva-vijjā||
bhūta-vijjā||
bhuri-vijjā||
ahi-vijjā||
visa-vijjā||
vicchika-vijjā||
mūsika-vijjā||
sakuṇa-vijjā||
vāyasa-vijjā||
pakkajjhānaṃ||
sara-parittānaṃ||
miga-cakkaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

47. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti,||
seyyath'īdaṃ:|| ||

Maṇi-lakkhaṇaṃ||
vattha-lakkhaṇaṃ||
daṇḍa-lakkhaṇaṃ||
asi-lakkhaṇaṃ||
usu-lakkhaṇaṃ||
dhanu-lakkhaṇaṃ||
āvudha-lakkhaṇaṃ||
itthi-lakkhaṇaṃ||
purisa-lakkhaṇaṃ||
kumāra-lakkhaṇaṃ||
kumāri-lakkhaṇaṃ||
dāsa-lakkhaṇaṃ||
dāsi-lakkhaṇaṃ||
hatthi-lakkhaṇaṃ||
assa-lakkhaṇaṃ||
mahisa-lakkhaṇaṃ||
usabha-lakkhaṇaṃ||
go-lakkhaṇaṃ||
aja-lakkhaṇaṃ||
meṇḍa-lakkhaṇaṃ||
kukkuṭa-lakkhaṇaṃ||
vaṭṭaka-lakkhaṇaṃ||
godhā-lakkhaṇaṃ||
kaṇṇikā-lakkhaṇaṃ||
kacchapa-lakkhaṇaṃ||
miga-lakkhaṇaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

48. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti seyyath'īdaṃ:|| ||

Raññaṃ niyyānaṃ bhavissati,||
raññaṃ aniyyānaṃ bhavissati —||
abbhantarānaṃ raññaṃ upayānaṃ bhavissati,||
bāhirānaṃ raññaṃ apayānaṃ bhavissati —||
bāhirānaṃ raññaṃ upayānaṃ bhavissati,||
abbhantarānaṃ raññaṃ apayānaṃ bhavissati—||
abbhantarānaṃ raññaṃ jayo bhavissati,||
bāhirānaṃ raññaṃ parājayo bhavissati—||
bāhirānaṃ raññaṃ jayo bhavissati,||
abbhantarānaṃ raññaṃ parājayo bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

49. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti,||
seyyath'īdaṃ:|| ||

Raññaṃ niyyānaṃ bhavissati,||
raññaṃ aniyyānaṃ bhavissati —||
abbhantarānaṃ raññaṃ upayānaṃ bhavissati,||
bāhirānaṃ raññaṃ apayānaṃ bhavissati —||
bāhirānaṃ raññaṃ upayānaṃ bhavissati,||
abbhantarānaṃ raññaṃ apayānaṃ bhavissati—||
abbhantarānaṃ raññaṃ jayo bhavissati,||
bāhirānaṃ raññaṃ parājayo bhavissati—||
bāhirānaṃ raññaṃ jayo bhavissati,||
abbhantarānaṃ raññaṃ parājayo bhavissati.|| ||

Iti imassa jayo bhavissati||
imassa parājayo bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

[59.] Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti.|| ||

Seyyath'īdaṃ:|| ||

Canda-g-gāho bhavissati,||
suriya-g-gāho bhavissati,||
nakkhatta-g-gāho bhavissati,||
candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Candima-suriyānaṃ patha-gamanaṃ bhavissati,||
candima-suriyānaṃ uppatha-gamanaṃ bhavissati,||
nakkhattāṇaṃ patha-gamanaṃ bhavissati,||
nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Ukkā-pāto bhavissati,||
dīsā-ḍāho bhavissati,||
bhūmi-cālo bhavissati,||
deva-dundūbhi bhavissati.|| ||

Candima-suriya-nakkhattāṇaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati.|| ||

Evaṃ-vipāko canda-g-gāho bhavissati,||
evaṃ-vipāko suriya-g -gāho bhavissati,||
evaṃ-vipāko nakkhatta-g-gāho bhavissati.,||
evaṃ-vipākaṃ candima-suriyānaṃ patha-gamanaṃ bhavissati,||
evaṃ-vipākaṃ candima-suriyānaṃ uppatha-gamanaṃ bhavissati,||
evaṃ-vipākaṃ nakkhattāṇaṃ patha-gamanaṃ bhavissati,||
evaṃ-vipākaṃ nakkhattāṇaṃ uppatha-gamanaṃ bhavissati,||
evaṃ-vipāko ukkā-pāto bhavissati,||
evaṃ-vipāko disā-ḍāho bhavissati,||
evaṃ-vipāko bhumivālo bhavissati,||
evaṃ-vipāko deva-dundūbhi bhavissati,||
evaṃ-vipāko candima-suriya-nakkhattāṇaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

50. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti seyyath'īdaṃ:|| ||

Su-b-buṭṭhikā bhavissati,||
du-b-buṭṭhikā bhavissati,||
subhikkhaṃ bhavissati,||
dubbhikkhaṃ bhavissati,||
khemaṃ bhavissati,||
bhayaṃ bhavissati,||
rogo bhavissati,||
ārogyaṃ bhavissati,||
muddā, gaṇanā, saṃkhānaṃ, kāveyyaṃ, lokāyataṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

51. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti seyyath'īdaṃ:|| ||

Āvāhanaṃ vivāhanaṃ||
saṃvadanaṃ vivadanaṃ||
saṃkiraṇaṃ vikiraṇaṃ||
subhaga-karaṇaṃ||
dubbhaga-karaṇaṃ||
viruddha-gabbha-karaṇaṃ||
jivhā-nittha-d-danaṃ||
hanusaṃ||
hatanaṃ||
hatth-ā-bhijappanaṃ||
kaṇṇa-jappanaṃ||
ādāsa-pañhaṃ||
kumāri-pañhaṃ||
deva-pañhaṃ||
ādicc'upaṭṭhānaṃ mahat'upaṭṭhānaṃ abbhujjalanaṃ sir'avhāyanaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

52. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti - seyyath'īdaṃ:|| ||

Santi-kammaṃ||
paṇidhi-kammaṃ||
bhūta-kammaṃ||
bhuri-kammaṃ||
vassa-kammaṃ||
vossa-kammaṃ||
vatthu-kammaṃ||
vatthu-parikiraṇaṃ||
ācamanaṃ nahāpanaṃ||
juhanaṃ vamanaṃ||
virecanaṃ||
uddha-virecanaṃ||
adho-virecanaṃ||
sīsa-virecanaṃ||
kaṇṇa-telaṃ||
netta-tappanaṃ||
natthu-kammaṃ||
añjanaṃ||
paccañjanaṃ||
sālākiyaṃ||
salla-kattiyaṃ||
dāraka-tikicchā mūla-bhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

53. Atha kho so Ambaṭṭha bhikkhu evaṃ sīla-sampanno||
na kuto ci bhayaṃ samanupassati||
yad idaṃ sīla-saṃvarato.|| ||

Seyyathā pi Ambaṭṭha khattiyo muddhā-vasitto nihata-paccāmitto||
na kuto ci bhayaṃ samanupassati||
yad idaṃ pacca-t-thikato,||
evam eva kho Ambaṭṭha bhikkhu||
evaṃ sīla-sampanno||
na kuto ci bhayaṃ samanupassati||
yad idaṃ sīlasaṃvarato.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho Ambaṭṭha bhikkhu sīla-sampanno hoti.|| ||

54. Kathañ ca Ambaṭṭha bhikkhu indirayesu gutta-dvāro hoti?|| ||

Idha Ambaṭṭha bhikkhu cakkhunā rūpaṃ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tsasa saṃvarāya paṭipajjati||
rakkhati cakkhu'ndriyaṃ,||
cakkhu'ndriya saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tsasa saṃvarāya paṭipajjati||
rakkhati sot'indriyaṃ,||
sotendriye saṃvaraṃ āpajjati.|| ||

Ghāṇena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ ghān'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tsasa saṃvarāya paṭipajjati rakkhati ghāṇindriyaṃ,||
ghāṇindriye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tsasa saṃvarāya paṭipajjati||
rakkhati jivh'indriyaṃ,||
jivh'indriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tsasa saṃvarāya paṭipajjati||
rakkhati kāy'indriyaṃ,||
kāy'indriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tsasa saṃvarāya paṭipajjati||
rakkhati man'indriyaṃ,||
man'indriye saṃvaraṃ āpajjati.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho Ambaṭṭha bhikkhu indriyesu gutta-dvāro hoti.|| ||

55. Kathañ ca Ambaṭṭha bhikkhu sati-sampajaññena samannāgato hoti?|| ||

Idha Ambaṭṭha bhikkhu abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti.|| ||

Alokite vilokite sampajāna-kārī hoti.|| ||

Samiñjite pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passāva-kamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

Evaṃ kho Ambaṭṭha bhikkhu sati-sampajaññena samannāgato hoti.|| ||

56. Kathañ ca Ambaṭṭha bhikkhu santuṭṭho hoti?|| ||

Idha Ambaṭṭha bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||

So yena yen'eva pakkamati samādāyeva pakkamati.|| ||

Seyyathāpī Ambaṭṭha pakkhi sakuṇo yena yen'eva ḍeti sapattabhāro'va ḍeti,||
evam eva kho Ambaṭṭha bhikkhu santuṭṭho hoti||
kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||

So yena yen'eva pakkamati samādāyeva pakkamati.|| ||

Evaṃ kho Ambaṭṭha bhikkhu santuṭṭho hoti.|| ||

57. So iminā ca ariyena sīla-k-khandhena samannāgato,||
iminā ca ariyena indriya-saṃvarena samannāgato,||
iminā ca ariyena sati-sampajaññena samannāgato,||
imāya ca ariyāya santuṭṭhiyā samannāgato,||
vivittaṃ sen'āsanaṃ bhajati,||
araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palāla-puñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

58. So abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṃ parisodheti.|| ||

Vyāpāda-padosaṃ pahāya avyāpanna-citto viharati,||
sabba-pāṇa-bhūta-hitānukampi,||
vyāpāda-padosā cittaṃ parisodheti.|| ||

Thīna-middhaṃ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno,||
thīna-middhā cittaṃ parisodheti.|| ||

Uddhacca-kukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasanta-citto,||
uddhacca-kukkuccaṃ cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati akathaṃ-kathī kusalesu dhammesu,||
vicikicchāya cittaṃ parisodheti.|| ||

59. seyyathā pi Ambaṭṭha puriso iṇaṃ ādāya kammante payojeyya,||
tassa te kammantā samijjheyyuṃ,||
so yāni ca porāṇāni iṇa-mūlāni tāni ca vyantī-kareyya,||
siyā c'assa uttariṃ avasiṭṭhaṃ dārabharaṇāya.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ.|| ||

[72] Tassa me te kammantā samijjhiṃsu.|| ||

So'haṃ yāni ca poraṇāni iṇa-mūlāni tāni ca vyanti akāsiṃ,||
atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā" ti.|| ||

So tato-nidānaṃ labhetha pāmujjaṃ,||
adhigacche somanassaṃ.|| ||

60. Seyyathā pi Ambaṭṭha puriso ābādhiko assa dukkhito bāḷha-gilāno,||
bhattaṃ c'assa na c-chādeyya,||
na c'assa kāye balamattā.|| ||

So aparena samayena tamhā ābādhā mucceyya bhattañ c'assa chādeyya siyā c'assa kāye balamattā.|| ||

Tassa evam assa:|| ||

"Ahaṃ bo pubbe ābādhiko ahosiṃ dukkhito bāḷha-gilāno bhattaṃ me nacchādesi na c'assa me āsi kāye balamattā.|| ||

So'mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti atthi ca me kāye balamattā' ti,||
so tatonidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.|| ||

61. Seyyathā pi Ambaṭṭha puriso bandhanāgāre baddho assa,||
so aparena samayena tamhā bandhanāgārā mucceyya sotthinā avyayena,||
na c'assa kiñci bhogānaṃ vayo.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe bandhanāgāre baddho ahosi.|| ||

So'mhi etarahi tamhā bandhanāgārā mutto sotthinā avyayena.|| ||

N'atthi ca me kiñci bhogānaṃ vayo" ti.|| ||

So tatonidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.|| ||

62. Seyyathā pi Ambaṭṭha puriso dāso assa anattādhīno parādhīno na yenakām'aṅgamo.|| ||

So aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakām'aṅgamo.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakām'aṅgamo.|| ||

So'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakām'aṅgamo" ti.|| ||

So tatonidānaṃ labhetha pāmojjaṃ,||
adhigaccheyya somanassaṃ.|| ||

63. Seyyathā pi Ambaṭṭha puriso sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So aparena samayena taṃ kantāraṃ nitthareyya sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhayan" ti.|| ||

So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.|| ||

Evam eva kho Ambaṭṭha bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhāna-maggaṃ evaṃ ime pañca-nīvaraṇe a-p-pahīne attani samanupassati.|| ||

Seyyathā pi Ambaṭṭha ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evam eva kho Ambaṭṭha bhikkhu ime pañca-nīvaraṇe pahīne attani samanupassati.|| ||

64. Tass'ime pañca-nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

65. So vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

So imameva kāyaṃ viveka-jena pīti-sukhena abhisanneti parisanneti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

66. Seyyathā pi Ambaṭṭha dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya,||
sāyaṃ nahānīyapiṇḍī snehānugatā snehaparetā sāntarabāhirā phuṭā snehena,||
na ca pagghariṇī,|| ||

Evam eva kho Ambaṭṭha bhikkhu imameva kāyaṃ viveka-jena pīti-sukhena abhisanneti parisanneti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

Idam pi'ssa hoti caraṇasmiṃ.|| ||

67. Puna ca paraṃ Ambaṭṭha bhikkhu vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imameva kāyaṃ samādhijena pīti-sukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṃ hoti.|| ||

68. seyyathā pi Ambaṭṭha udaka-rahado gambhīro ubbhidodako,||
tassa nev'assa puratthimāya disāya udakassa āya-mukhaṃ,||
na dakkhiṇāya disāya udakassa āya-mukhaṃ,||
na pacchi-māya disāya udakassa āya-mukhaṃ,||
na uttarāya disāya udakassa āya-mukhaṃ,||
devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya,||
atha kho tamhā ca udaka-rahadā sītā vāridhārā ubbhijjitvā tam eva udaka-rahadaṃ sītena vārinā abhisanneyya1 parisanneyya2 paripūreyya paripphareyya,||
nāssa kiñci sabbā-vato udaka-rahadassa sītena vārinā apphuṭaṃ assa,|| ||

Evam eva kho Ambaṭṭha bhikkhu imameva kāyaṃ samādhijena pīti-sukhena abhisanneti parisanneti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṃ hoti.|| ||

Idam pi'ssa hoti caraṇasmiṃ.|| ||

69. Puna ca paraṃ Ambaṭṭha bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti,||
yan taṃ ariyā ācikkhanti:||
'Upekkhako satimā sukha-vihārī' ti||
taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati,||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṃ hoti.|| ||

Seyyathā pi Ambaṭṭha uppaliniyaṃ vā||
paduminiyaṃ vā||
puṇḍarīkiniyaṃ vā||
appekaccāni uppalāni vā||
padumāni vā||
puṇḍarīkāni vā||
udake jātāni||
udake saṃvaddhāni||
udak'ānuggatāni antonimuggaposīni tāni||
yāva caggā yāva ca mūlā sītena cārinā||
abhisannāni||
parisannāni||
paripūrāni||
paripphuṭāni||
nāssa kiñci sabbāvataṃ uppalānaṃ vā||
padumānaṃ vā||
puṇḍarīkānaṃ vā||
sītena vārinā apphuṭaṃ assa.|| ||

Evam eva kho Ambaṭṭha bhikkhu imameva kāyaṃ nippītikena sukhena abhisanneti||
parisanneti||
paripūreti||
parippharati||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṃ hoti.|| ||

Idam pi'ssa hoti caraṇasmiṃ.|| ||

70. Puna ca paraṃ Ambaṭṭha bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ atthaṅ-gamā||
adukkha-m-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti||
nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.|| ||

Seyyathā pi Ambaṭṭha puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaṃ assa.|| ||

Evam eva kho mahā-rāja bhikkhu imam'eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti,||
nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Idam pi'ssa hoti caraṇasmiṃ.|| ||

Idaṃ kho taṃ Ambaṭṭha caraṇaṃ.|| ||

71. Puna ca paraṃ Ambaṭṭha so evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti.|| ||

So evaṃ pajānāti:|| ||

"Ayaṃ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-ūpacayo anicc'ucchādana-parimaddanabhedanaviddhaṃsana-dhammo.|| ||

Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhan" ti.|| ||

Seyyathā pi Ambaṭṭha maṇi veḷūriyo subho jātimā aṭṭhaṃso suparikamma-kato,||
accho vi-p-pasanno anāvilo sabbākāra-sampanno,||
tatra suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍu-suttaṃ vā.|| ||

Tam eva cakkhumā puriso hatthe karitvā pacc'avekkheyya:|| ||

"Ayaṃ kho maṇi veḷūriyo subho jātimā aṭṭhaṃso suparikamma-kato,||
accho vi-p-pasanno anāvilo sabbākāra-sampanno,||
tatr'idaṃ suttaṃ āvutaṃ nīlaṃ vā,||
pītaṃ vā,||
lohitaṃ vā,||
odātaṃ vā,||
paṇḍu-suttaṃ vā" ti.|| ||

Evam eva kho Ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti.|| ||

So evaṃ pajānāti:|| ||

"Ayaṃ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-ūpacayo anicc'ucchādana-parimaddana-bhedana-viddhaṃsana-dhammo.|| ||

Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhan" ti.|| ||

Idam pi'ssa hoti vijjāya.|| ||

72. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte mano-mayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti.|| ||

So imambhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ mano-mayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.|| ||

Seyyathā pi Ambaṭṭha puriso muñjamhā īsikaṃ pabbāheyya.|| ||

Tassa evam assa:|| ||

"Ayaṃ muñjo,||
ayaṃ īsikā,||
añño muñjo,||
aññā īsikā,||
muñjamhātv'eva īsikā pabbāḷhā" ti.|| ||

Seyyathā vā pana Ambaṭṭha puriso asiṃ kosiyā pabbāheyya.|| ||

Tassa evam assa:|| ||

"Ayaṃ asi||
ayaṃ kosi,||
añño asi||
aññā kosi,||
kosiyā tv'eva asi pabbāḷho" ti.|| ||

Seyyathā pi vā pana mahā-rāja puriso ahiṃ karaṇḍā uddhareyya.|| ||

Tassa evam assa:|| ||

"Ayaṃ ahi||
ayaṃ karaṇḍo,||
añño ahi||
añño karaṇḍo,||
karaṇḍā tv'eva ahi ubbhato" ti.|| ||

Evam eva kho Ambaṭṭha bhikkhu evaṃsamāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte mano-mayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti.|| ||

So imamhā kāyā||
aññaṃ kāyaṃ||
abhinimmināti rūpiṃ mano-mayaṃ sabbaṅga-paccaṅgiṃ ahīnindriyaṃ.|| ||

Idam pi'ssa hoti vijjāya.|| ||

73. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte iddhividhāya cittaṃ abhinīharati,||
abhininnāmeti.|| ||

So aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvībhāvaṃ tiro-bhāvaṃ,||
tiro-kuḍḍaṃ,||
tiro-pākāraṃ,||
tiro-pabbataṃ asajja-māno gacchati,||
seyyathā pi ākāse,||
paṭhaviyā pi ummujja-nimujjaṃ karoti,||
seyyathā pi udake,||
udake pi abhijja-māne gacchati,||
seyyathā pi paṭhaviyaṃ,||
ākāse pi pallaṅkena kamati,||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evaṃmahiddhike evaṃmah-ā-nubhāve pāṇinā parimasati parimajjati,||
yāva Brahma-lokā pi kāyena va saṃvatteti.|| ||

Seyyathā pi Ambaṭṭha dakkho kumbhakāro vā kumbhakārantevāsī vā supari-kamma-katāya mattikāya||
yaṃ yad eva bhājanavikatiṃ ākaṅkheyya||
taṃ tad eva kareyya abhinipphādeyya.|| ||

Seyyathā vā pana Ambaṭṭha dakkho dantakārovā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yad eva dantavikatiṃ ākaṅkheyya taṃ tad eva kareyya abhinipphādeyya.|| ||

Seyyathā vā pana Ambaṭṭha dakkho danta-kāro vā||
danta-kārantevāsī vā||
suparikamma-katasmiṃ dantasmiṃ||
yaṃ yad eva danta-vikatiṃ ākaṅkheyya||
taṃ tad eva kareyya abhinipphādeyya.

Seyyathā pi vā pana Ambaṭṭha dakkho suvaṇṇa-kāro vā||
suvaṇṇa-kārantevāsī vā||
supari-kamma-katasmiṃ suvaṇṇasmiṃ||
yaṃ yad eva suvaṇṇa-vikatiṃ ākaṅkheyya||
taṃ tad eva kareyya abhinipphādeyya.

Evam eva kho Ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vīgatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā hoti||
bahudhā pi hutvā eko hoti.|| ||

Āvī-bhāvaṃ||
tiro-bhāvaṃ||
tiro-kuḍḍaṃ||
tiro-pākāraṃ||
tiro-pabbataṃ||
asajja-māno gacchati seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujja-nimujjaṃ karoti||
seyyathā pi udake.|| ||

Udake pi abhijja-māne gacchati||
seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamati,||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evaṃmahiddhike evaṃmah-ā-nubhāve pāṇinā parāma-sati parimajjati,||
yāva Brahmalokā pi kāyena va saṃvatteti.|| ||

Idam pi'ssa hoti vijjāya.|| ||

74. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaṃ abhinīharati abhininnāmeti.|| ||

So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre sannike ca.|| ||

Seyyathā pi Ambaṭṭha puriso addhāna-Magga-paṭipanno so suṇeyya bheri-saddam pi mudiṅga-saddam pi saṅkha-paṇava-deṇḍima-saddam pi.|| ||

Tassa evam assa:|| ||

Bheri-saddo iti pi,||
mudiṅga-saddo iti pi,||
saṅkha-paṇava-deṇḍima-saddo iti pi.|| ||

Evam eva kho mahā-rāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaṃ abhinīharati abhininnāmeti.|| ||

So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusi-kāya ubho sadde suṇāti,||
dibbe ca mānuse ca ye dūre santike ca.

Idam pi'ssa hoti vijjāya.|| ||

75. So evaṃ samāhite citte parisuddhe pariyodāte ānejjappatte ceto-pariyañāṇāya cittaṃ abhininnāmeti.|| ||

Sa-rāgaṃ vā cittaṃ 'sa-rāgaṃ cittan' ti pajānāti,||
Vīta-rāgaṃ vā cittaṃ 'vīta-rāgaṃ cittan' ti pajānāti,||
[80] sa-dosaṃ vā cittaṃ 'sa-dosaṃ cittatan' ti pajānāti,||
Vīta-dosaṃ vā cittaṃ 'vīta-dosaṃ cittan' ti pajānāti,||
Sa-mohaṃ vā cittaṃ 'sa-mohaṃ cittan' ti pajānāti,||
Vīta-mohaṃ vā cittaṃ 'vīta-mohaṃ cittan' ti pajānāti,||
Saṅkhittaṃ vā cittaṃ 'saṅkhittaṃ cittan' ti pajānāti,||
Vikkhittaṃ vā cittaṃ 'vikkhittaṃ cittan' ti pajānāti,||
Mahaggataṃ vā cittaṃ 'mahaggataṃ cittan' ti pajānāti,||
Amahaggataṃ vā cittaṃ 'amahaggataṃ cittan' ti pajānāti,||
Sa-uttaraṃ vā cittaṃ 'sa-uttaraṃ cittan' ti pajānāti,||
Anuttaraṃ vā cittaṃ 'anuttaraṃ cittan' ti pajānāti,||
Samāhitaṃ vā cittaṃ 'samāhitaṃ cittan' ti pajānāti,||
Asamāhitaṃ vā cittaṃ 'asamāhitaṃ cittan' ti pajānāti,||
Vimuttaṃ vā cittaṃ 'vimuttaṃ cittan' ti pajānāti,||
Avimuttaṃ vā cittaṃ 'avimuttaṃ cittan' ti pajānāti.|| ||

Seyyathā pi Ambaṭṭha itthi vā,||
puriso vā,||
daharo vā,||
yuvā maṇḍan-jātiko ādāse vā,||
parisuddhe pariyodāte acche vā,||
udaka-patte sakaṃ mukha-nimittaṃ pacc'avekkha-māno sakaṇikaṃ vā sakaṇikan ti jāneyya,||
akaṇikaṃ vā akaṇikanti jāneyya-

Evam eva kho Ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte ceto-pariya-ñāṇāya cittaṃ abhinīharati abhininnāmeti.

So para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāti:|| ||

Sa-rāgaṃ vā cittaṃ 'sa-rāgaṃ cittan' ti pajānāti,||
Vīta-rāgaṃ vā cittaṃ 'vīta-rāgaṃ cittan' ti pajānāti,||
sa-dosaṃ vā cittaṃ 'sa-dosaṃ cittatan' ti pajānāti,||
Vīta-dosaṃ vā cittaṃ 'vīta-dosaṃ cittan' ti pajānāti,||
Sa-mohaṃ vā cittaṃ 'sa-mohaṃ cittan' ti pajānāti,||
Vīta-mohaṃ vā cittaṃ 'vīta-mohaṃ cittan' ti pajānāti,||
Saṅkhittaṃ vā cittaṃ 'saṅkhittaṃ cittan' ti pajānāti,||
Vikkhittaṃ vā cittaṃ 'vikkhittaṃ cittan' ti pajānāti,||
Mahaggataṃ vā cittaṃ 'mahaggataṃ cittan' ti pajānāti,||
Amahaggataṃ vā cittaṃ 'amahaggataṃ cittan' ti pajānāti,||
Sa-uttaraṃ vā cittaṃ 'sa-uttaraṃ cittan' ti pajānāti,||
[81] Anuttaraṃ vā cittaṃ 'anuttaraṃ cittan' ti pajānāti,||
Samāhitaṃ vā cittaṃ 'samāhitaṃ cittan' ti pajānāti,||
Asamāhitaṃ vā cittaṃ 'asamāhitaṃ cittan' ti pajānāti,||
Vimuttaṃ vā cittaṃ 'vimuttaṃ cittan' ti pajānāti,||
Avimuttaṃ vā cittaṃ 'avimuttaṃ cittan' ti pajānāti.|| ||

Idam pissa hoti vijjāya.|| ||

76. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānañjeppatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tīsaṃm pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi,||
saṃvaṭṭa-kappe aneke pi,||
vivaṭṭa-kappe aneke pi,||
saṃvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto amutrrra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ-sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Seyyathā pi Ambaṭṭha puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya,||
tamhā pi gāmā aññaṃ gāmaṃ gaccheyya,||
tamhā pi gāmā sakaṃ yeva gāmaṃ paccāgaccheyya.|| ||

Tassa evam assa:|| ||

Ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ,||
tatra evaṃ aṭṭhāsiṃ,||
evaṃ nisīdiṃ,||
evaṃ abhāsiṃ,||
evaṃ tuṇhī ahosi.|| ||

So'mhi tamhā gāmā sakaṃ yeva gāmaṃ paccāgato" ti,|| ||

Evam eva kho Ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudrabhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tīsaṃm pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi,||
saṃvaṭṭa-kappe aneke pi,||
vivaṭṭa-kappe aneke pi,||
saṃvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ.|| ||

Tatrāpāsiṃ evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ-sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno ti,||
iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.

Idam pi'ssa hoti vijjāya.|| ||

77. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cut'ūpapāta-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:|| ||

Ime vata bhonto sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā" ti.|| ||

Iti dibbena cakkhunā vīsuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.

Seyyathā pi Ambaṭṭha majjhe siṃghāṭake pasādo.|| ||

Tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante pi||
rathiyā vīthiṃ sañcarante pi||
majjhe siṃghāṭake nisinne pi.|| ||

Tassa evam assa:|| ||

'Ete manussā gehaṃ pavisanti,||
ete ni-k-khamanti,||
ete rathiyā vīthiṃ sañcarante,||
ete majjhe siṃghāṭake nisinnā' ti.

Evam eva kho Ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cut'ūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:|| ||

Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samā-dānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākapammūpage satte pajānāti.|| ||

Idam pi'ssa hoti vijjāya.|| ||

78. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So 'idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodha-gāmini-paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

'Ime āsavā' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-nirodha-gāminī paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato,||
evaṃ passato,||
kām'āsavā pi cittaṃ vimuccati,||
bhav'āsavā pi cittaṃ vimuccati,||
avijj'āsavā pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttam,||
iti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇiyaṃ,||
nāparaṃ,||
itthattāyā' ti pajānāti.

Syethāpi Ambaṭṭha pabbata-saṅkhepe udaka-rahado accho vi-p-pasanno anāvilo.|| ||

Tattha cakkhumā puriso tīre ṭhito passeyya sippi-sambūkam pi,||
sakkhara-kaṭhalam pi,||
maccha-gumbam pi,||
carantam pi,||
tiṭṭhantam pi.|| ||

Tassa evam assa:|| ||

'Ayaṃ kho udaka-rahado accho vi-p-pasanno anāvilo.|| ||

Tatr'ime sippi-sambūkā pi||
sakkhara-kaṭhalā pi||
maccha-gumbā pi||
caranti pi||
tiṭṭhanti pī ti.

Evam eva kho Ambaṭṭha bhikkhu samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So 'Idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

'Ime āsavā' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato,||
evaṃ passato,||
kām'āsavā pi cittaṃ vimuccati,||
bhav'āsavā pi cittaṃ vimuccati,||
avijj'āsavā pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttam,||
iti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇiyaṃ,||
nāparaṃ,||
itthattāyā' ti pajānāti.

Ayaṃ kho sā Ambaṭṭha vijjā.|| ||

79. Ayaṃ vuccati Ambaṭṭha bhikkhu vijjāsampanno iti pi,||
caraṇa sampanno iti pi,||
vijjā-caraṇa-sampanno iti pi.|| ||

Imāya ca Ambaṭṭha vijjā-caraṇa-sampadāya caraṇa-sampadāya ca aññā vijjāsampadā ca caraṇa-sampadā ca uttaritarā vā paṇītatarā vā n'atthi.|| ||

80. Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya [101] cattāri apāya-mukhāni bhavanti.|| ||

Katamāni cattāri?|| ||

Idha Ambaṭṭha ekacco samaṇo vā brāhmaṇo vā imañveva anuttaraṃ vijjā-caraṇasampadaṃ anabhisambhuṇamāno khārivivadhamādāya araññāyatanaṃ ajjho-gāhati pavatta-phalabhojano bhavissāmīti.|| ||

So aññadatthu vijjā-caraṇa-sampannasseva paricārako sampajjati.|| ||

Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya idaṃ paṭhamaṃ apāya-mukhaṃ bhavati.|| ||

81. Puna ca paraṃ Ambaṭṭha idh'ekacco samaṇo vā brāhmaṇo vā imañc'eva anuttaraṃ vijjā-caraṇasampadaṃ anabhisambhuṇamāno pavatta-phalabhojanatañ ca anabhisambhuṇamāno kuddāla-piṭakaṃ ādāya araññāyatanamajjho-gāhati kandamūlaphalabhojano bhavissāmīti.|| ||

So aññadatthu vijjā-caraṇa-sampannasseva paricārako sampajjati.|| ||

Imāya ca kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya idaṃ dutiyaṃ apāya-mukhaṃ bhavati.|| ||

82. Puna ca paraṃ Ambaṭṭha idh'ekacco samaṇo vā brāhmaṇo vā imañc'eva anuttaraṃ vijjā-caraṇasampadaṃ anabhisambhuṇamāno pavatta-phalabhojanatañ ca anabhisambhuṇamāno kandamūlaphalabhojanatañ ca anabhisambhuṇamāno gāmasāmantaṃ vā nigamasāmantaṃ vā agy-ā-gāraṃ karitvā aggiṃ paricaranto acchati.|| ||

So aññadatthu vijjā-caraṇa-sampannasseva paricāriko sampajjati.|| ||

Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya idaṃ tatiyaṃ apāya-mukhaṃ bhavati.|| ||

83. Puna ca paraṃ Ambaṭṭha idh'ekacco samaṇo vā brāhmaṇo vā imañc'eva anuttaraṃ vijjā-caraṇasampadaṃ anabhisambhuṇamāno pavatta-phalabhojanañca anabhisambhuṇamāno kandamūlaphalabhojananañca anabhisambhuṇamāno aggiparicariyañ ca anabhisambhuṇamāno [102] cātu-m-mahā-pathe catudvāraṃ agāraṃ karitvā acchati: yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā tam ahaṃ yathā-satti yathā-balaṃ paṭipūjessāmīti.|| ||

So aññadatthu vijjā-caraṇa-sampannasseva paricārako sampajjati.|| ||

Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya idaṃ catutthaṃ apāya-mukhaṃ bhavati.|| ||

Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya imāni cattāri apāya-mukhāni bhavanti.|| ||

84. Taṃ kim maññasi Ambaṭṭha?|| ||

Api nu tvaṃ imāya anuttarāya vijjā-caraṇa-sampadāya sandissasi sācariyako" ti?|| ||

"No h'idaṃ bho Gotama.|| ||

Ko c'āhaṃ bho Gotama sācariyako?|| ||

Kā ca anuttarā vijjā-caraṇa-sampadā?|| ||

Ārakā'haṃ bho Gotama anuttarāya vijjā-caraṇa-sampadāya sācariyako" ti.|| ||

"Taṃ kim maññasi Ambaṭṭha?|| ||

Api nu tvaṃ imañc'eva anuttaraṃ vijjā-caraṇasampadaṃ anabhisambhuṇamāno khārivivadhamādāya araññavanamajjho-gāhasi sācariyako pavatta-phalabhojano bhavissāmiti?"|| ||

"No h'idaṃ bho Gotama."|| ||

"Taṃ kim maññasi Ambaṭṭha?|| ||

Api nu tvaṃ imañc'eva anuttaraṃ vijjā-caraṇasampadaṃ anabhisambhuṇamāno pavatta-phalabhojanatañ ca anabhisambhuṇamāno kuddāla-piṭakaṃ ādāya araññavanamajjho-gāhasi sācariyako kandamūlaphalabhojano bhavissāmīti?"|| ||

"No h'idaṃ bho Gotama."|| ||

"Taṃ kim maññasi Ambaṭṭha?|| ||

Api nu tvaṃ imañc'eva anuttaraṃ vijjā-caraṇasampadaṃ anabhisambhuṇamāno pavatta-phalabhojananañca anabhisambhuṇamāno kandamūlaphalabhojanatañ ca anabhisambhuṇamāno gāmasāmantaṃ vā nigamasāmantaṃ vā agy-ā-gāraṃ karitvā aggiṃ paricaranto acchasi sācariyako?|| ||

"Ti|| ||

[103] "No h'idaṃ bho Gotama."|| ||

"Taṃ kim maññasi Ambaṭṭha api nu tvaṃ imañc'eva anuttaraṃ vijjā-caraṇasampadaṃ anabhisambhuṇamāno pavatta-phalabhojanatañ ca anabhisambhuṇamāno kandamūlaphalabhojanatañ ca anabhisambhuṇamāno aggiparicariyañ ca anabhisambhuṇamāno cātu-m-mahā-pathe catudvāraṃ agāraṃ karitvā acchasi sācariyako,||
yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā taṃ mayaṃ yathā-satti yathā-balaṃ paṭipūjessāmāti?"|| ||

"No h'idaṃ bho Gotama."|| ||

85. Iti kho Ambaṭṭha imāya c'eva tvaṃ anuttarāya vijjā-caraṇa-sampadāya parihīno sācariyako.|| ||

Ye cime anuttarāya vijjā-caraṇa-sampadāya cattāri apāya-mukhāni bhavanti,||
tato ca tvaṃ parihīno sācariyako.|| ||

Bhāsitā kho pana te esā Ambaṭṭha ācariyena brāhmaṇena pokkharasādinā vācā "ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādapaccā,||
kā ca tevijjānaṃ brāhmaṇānaṃ sākacchā" ti.|| ||

attanā āpāyiko pi aparipūrayamāno.|| ||

Passa Ambaṭṭha yāva aparaddhañca te idaṃ ācariyassa brāhmaṇassa pokkharasādissa.|| ||

86. Brāhmaṇo kho pana Ambaṭṭha pokkharasādī rañño Pasenadissa Kosalassa dattikaṃ bhuñjati.|| ||

Tassa rājā Pasenadi kosalo sammukhībhāvampi na dadāti.|| ||

Yadāpi tena manteti tirodussena manteti.|| ||

Yassa kho pana Ambaṭṭha dhammikaṃ payataṃ bhikkhaṃ patigaṇheyya,||
kathaṃ tassa rājā Pasenadi kosalo sammukhībhāvampi na dadeyya?|| ||

Passa Ambaṭṭha yāvaaparaddhañca te idaṃ ācariyassa brāhmaṇassa pokkharasādissa.|| ||

Taṃ kim maññasi Ambaṭṭha?|| ||

Rājā Pasenadi kosalo hatthigīvāya vā nisinno assapiṭṭhe vā nisinno rathūpatthare vā ṭhito uggehi vā rājaññehi vā kiñci'd'eva [104] mantaṇaṃ manteyya,||
so tamhā padesā apakkamma eka-m-antaṃ tiṭṭheyya.|| ||

Atha āgaccheyya suddo vā suddadāso vā,||
so tasmiṃ padese ṭhito tad eva mantaṇaṃ manteyya: evam pi rājā Pasenadi kosalo āha evam pi rājā Pasenadi kosalo āhāti.|| ||

Api nu so rājabhaṇitaṃ vā bhaṇati rājamantaṃ vā manteti,||
ettāvatā so assa rājā vā rāja-mahā-matto vāti?"|| ||

"No h'idaṃ bho Gotama."|| ||

87. Evam eva kho tvaṃ Ambaṭṭha,||
ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro,||
yesamidaṃ etarahi brāhmaṇā porāṇaṃ manta-padaṃ gītaṃ pavuttaṃ samūhitaṃ tadanuggāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti,||
seyyath'īdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso Bhāradvājo vāseṭṭho Kassapo bhagu,||
tyāhaṃ mante adhiyāmi sācariyako'ti tāvatā tvaṃ bhavissasi isi vā isittāya vā paṭinno'ti n'etaṃ ṭhānaṃ vijjati.|| ||

88. Taṃ kim maññasi Ambaṭṭha kinti te sutaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ: "ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro,||
yesamidaṃ etarahi brāhmaṇā porāṇaṃ manta-padaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyath'īdaṃ: aṭṭako,||
vāmako,||
vāmadevo,||
vessāmitto,||
yamataggi,||
aṅgiraso,||
Bhāradvājo,||
vāseṭṭho,||
Kassapo,||
bhagu - evaṃ su te sunhātā suvilittā kappita-kesamassū āmuttamaṇikuṇḍalābharaṇā odātavattha-vasanā pañcahi kāma-guṇehi samappitā samaṅgi-bhūtā paricārenti,||
seyyathā pi tvaṃ etarahi sācariyako" ti?|| ||

[105] "no h'idaṃ bho Gotama."|| ||

89. "Evaṃ su te sālīnaṃ odanaṃ sucimaṃsūpasecanaṃ vicitakāḷakaṃ aneka-sūpaṃ aneka-vyañjanaṃ paribhuñjanti,||
seyyathā pi tvaṃ etarahi sācariyako" ti?|| ||

"No h'idaṃ bho Gotama."|| ||

"Evaṃ su te veṭhanakapassāhi nārīhi paricārenti seyyathā pi tvaṃ etarahi sācariyako" ti?|| ||

"No h'idaṃ bho Gotama."|| ||

"Evaṃ su te kuttavālehi vaḷavārathehi dīghāhi patodalaṭṭhihi vāhane vitudentā vipariyāyanti seyyathā pi tvaṃ etarahi sācariyako" ti?|| ||

" No h'idaṃ bho Gotama."|| ||

"Evaṃ su te ukkiṇṇaparikhāsu okkhittapalighāsu nagarūpakārikāsu dīghāsibaddhehi purisehi rakkhāpeti seyyathā pi tvaṃ etarahi sācariyako" ti?|| ||

" No h'idaṃ bho Gotama."|| ||

Iti kho Ambaṭṭha n'eva tvaṃ isi,||
na isittāya paṭipanno sācariyako.|| ||

Yassa kho pana Ambaṭṭha mayi kaṅkhā vā vimati vā,||
so maṃ pañhena,||
ahaṃ veyyakaraṇena sodhissāmī" ti.|| ||

90. Atha kho Bhagavā vihārā ni-k-khamma caṅkamaṃ abbhuṭṭhāsi.|| ||

Ambaṭṭho pi māṇavo vihārā ni-k-khamma caṅkamaṃ abbhuṭṭhāsi.|| ||

Atha kho Ambaṭṭho māṇavo Bhagavantaṃ caṅkamantaṃ anucaṅkamamāno kāye dvattiṃsamahā-purisa-lakkhaṇāni samannesi.|| ||

Addasa kho Ambaṭṭho māṇavo Bhagavato kāye dvattiṃsamahā-purisa-lakkhaṇāni yebhuyyena ṭhapetvā [106] dve.|| ||

Dvīsu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādhi-muccati na sampasīdati kosohite ca vatthaguyhe1 pahūtajivhatāya ca.|| ||

91. Atha kho Bhagavato etad ahosi: passati kho me ayaṃ Ambaṭṭho māṇavo dvattiṃsamahā-purisa-lakkhaṇāni yebhuyyena ṭhapetvā dve.|| ||

Dvīsu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādhi-muccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cā ti.|| ||

Atha kho Bhagavā tathā-rūpaṃ iddhābhisaṅkhāraṃ abhisaṃkāsi yathā addasa Ambaṭṭho māṇavo Bhagavato kosohitaṃ vatthaguyhaṃ.|| ||

Atha kho Bhagavā jivhaṃ ninnāmetvā ubho pi kaṇṇasotāni anumasi parimasi.|| ||

Ubho pi nāsikāsotāni anumasi parimasi.|| ||

Kevalampi na'āṭamaṇḍalaṃ jivhāya chādesi.|| ||

Atha kho Ambaṭṭhassa māṇavassa etad ahosi: samannāgato kho samaṇo gotavo dvattiṃsamahā-purisa-lakkhaṇehi paripuṇṇehi no aparipuṇṇehīti Bhagavantaṃ etad avoca: "handa ca'dāni mayaṃ bho Gotama gacchāma.|| ||

Bahukiccā mayaṃ bahu-karaṇīyā" ti.|| ||

"Yassa'dāni tvaṃ Ambaṭṭha kālaṃ maññasīti".|| ||

Atha kho Ambaṭṭho māṇavo vaḷavārathamāruyha pakkāmi.|| ||

92. Tena kho pana samayena brahmaṇo pokkharasādi ukkaṭṭhāya ni-k-khamitvā mahatā brāhmaṇagaṇena saddhiṃ sake ārāme nisinno hoti Ambaṭṭhaṃ yeva māṇavaṃ pati-mānento.|| ||

Atha kho Ambaṭṭho māṇavo yena sako ārāmo tena pāyāsi.|| ||

Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena brāhmaṇo pokkharasādī ten'upasaṅkami,||
upasaṅkamitvā brāhmaṇaṃ pokkharasādiṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

93. Eka-m-antaṃ nisinnaṃ kho Ambaṭṭhaṃ māṇavaṃ brāhmaṇo pokkharasādī etad avoca: kacci tāta Ambaṭṭha addasa taṃ bhavantaṃ Gotamanti?.|| ||

"Addasāma kho bho taṃ bhavantaṃ Gotamanti."|| ||

"Kacci tāta Ambaṭṭha taṃ bhavantaṃ Gotamaṃ tathā [107] santo yeva saddo abbhu-g-gato no aññathā?|| ||

Kacci pana bho so bhavaṃ Gotamo tādiso no aññādiso" ti?|| ||

"Tathā santo yeva bho taṃ bhavantaṃ Gotamaṃ saddo abbhu-g-gato no aññathā.|| ||

Tādiso'va bho so bhavaṃ Gotamo no aññādiso.|| ||

Samannāgato ca bho so bhavaṃ Gotamo dvattiṃsamahā-purisa-lakkhaṇehi paripuṇṇehi no aparipuṇṇehī" ti.|| ||

"Ahu pana te tāta Ambaṭṭha samaṇena Gotamena saddhiṃ koci-d-eva kathā-sallāpo" ti?|| ||

"Ahu kho yeva bho samaṇena Gotamena saddhiṃ koci-d-eva kathā-sallāpo" ti?|| ||

"Yathā-kathaṃ pana te tāta Ambaṭṭha ahu samaṇena Gotamena saddhiṃ koci-d-eva kathā-sallāpo" ti?|| ||

Atha kho Ambaṭṭho māṇavo yāvatako ahosi Bhagavatā saddhiṃ kathā-sallāpo taṃ sabbaṃ brāhmaṇassa pokkharasādissa ārocesi.|| ||

94. Evaṃ vutte brāhmaṇo pokkharasādī Ambaṭṭhaṃ māṇavaṃ etad avoca: "aho vata re,||
amhākaṃ paṇḍitaka! Aho vata re amhākaṃ bahu-s-sutaka! Aho vata re,||
amhākaṃ tevijjaka! Eva-rūpena kira bho puriso atthacarakena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||

Yad eva kho tvaṃ Ambaṭṭha taṃ bhavantaṃ Gotamaṃ evaṃ āsajja āsajja avacāsi.|| ||

Atha kho bhavaṃ Gotamo amhe'pi evaṃ upaneyya upaneyya avaca.|| ||

Abho vata re,||
amhākaṃ paṇḍitaka! Aho vata re,||
amhākaṃ bahu-s-sutaka! Aho vata re,||
amhākaṃ tevijjaka! Eva-rūpena kira bho puriso atthacarakena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjeyyā" ti.kupito anatta-mano Ambaṭṭhaṃ māṇavaṃ padasā yeva pavattesi.|| ||

Icchati ca tāva-d-eva Bhagavantaṃ dassanāya upasaṅkamituṃ.|| ||

95. [108] atha kho te brāhmaṇā brāhmaṇaṃ pokkharasādiṃ etad avocuṃ: ativikālo kho bho ajja samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Svedāni bhavaṃ Pokkharasātī samaṇaṃ Gotamaṃ dassanāya upasaṅkamissatī" ti.|| ||

Atha kho brāhmaṇo sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā yānesu āropetvā ukkāsu dhāriyamānāsu ukkaṭṭhāya niyyāsi.|| ||

Yena Icchānaṅgalavana-saṇḍo tena pāyāsi.|| ||

Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho brāhmaṇo pokkharasādī Bhagavantaṃ etad avoca: "āgamānukhavidha bho Gotama amhākaṃ antevāsī Ambaṭṭho māṇavo" ti?|| ||

"Āgamā kho te antevāsī Ambaṭṭho māṇavo" ti.|| ||

"Ahu pana te bho Gotama ambaṭṭhena māṇavena saddhiṃ koci-d-eva kathā-sallāpo" ti?|| ||

"Ahu kho me brāhmaṇa ambaṭṭhena māṇavena saddhiṃ koci-d-eva kathā-sallāpo" ti.|| ||

"Yathā-kathaṃ pana te bho Gotama ahu ambaṭṭhena māṇavena saddhiṃ koci-d-eva kathā-sallāpo" ti?|| ||

Atha kho Bhagavā yāvatiko ahosi ambaṭṭhena māṇavena saddhiṃ kathā-sallāpo,||
taṃ sabbaṃ brāhmaṇassa pokkharasādissa ārocesi.|| ||

"Evaṃ vutte brāhmaṇo pokkharasādi Bhagavantaṃ etad avoca: bālo bho Gotama Ambaṭṭho māṇavo.|| ||

Khamatu bhavaṃ Gotamo Ambaṭṭhassa māṇavassā" ti.|| ||

"Sukhī hotu brāhmaṇa Ambaṭṭho māṇavo" ti.|| ||

96. [109] atha kho brāhmaṇo pokkharasādi Bhagavato kāye dvattiṃsamahā-purisa-lakkhaṇāni samannesi.|| ||

Addasā kho brāhmaṇo pokkharasādī Bhagavato kāye dvattiṃsamahā-purisa-lakkhaṇāni yebhuyyena ṭhapetvā dve.|| ||

Dvīsu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādhi-muccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya ca.|| ||

97. Atha kho Bhagavato etad ahosi: passati kho me ayaṃ brāhmaṇo pokkharasādī dvattiṃsamahā-purisa-lakkhaṇāni yebhuyyena ṭhapetvā dve.|| ||

Dvīsu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādhi-muccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cā ti.|| ||

Atha kho Bhagavā tathā-rūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsī yathā addasa brāhmaṇo pokkharasādī Bhagavato kosohitaṃ vatthaguyhaṃ.|| ||

Atha kho Bhagavā jivhaṃ ninnāmetvā ubho pi kaṇṇasotāni anumasi,||
paṭimasi,||
ubho pi nāsikāsotāni anumasi,||
paṭimasi.|| ||

Kevalampi na'āṭamaṇḍalaṃ jivhāya chādesi.|| ||

98. Atha kho brāhmaṇassa pokkharasādissa etad ahosi: "samannāgato kho Samaṇo Gotamo dvattiṃsamahā-purisa-lakkhaṇehi paripuṇṇehi no aparipuṇṇehī" ti.Bhagavantaṃ etad avoca: adhivāsetu me bhavaṃ Gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā" ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

99. Atha kho brāhmaṇo pokkharasādī Bhagavato,||
adhivāsanaṃ viditvā Bhagavato kālaṃ ārocesi: kālo bho Gotama,||
niṭṭhitaṃ bhattanti.'|| ||

Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṅghena yena buhmaṇassa pokkharasādissa parivesanā ten'upasaṅkhami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho brāhmaṇo Pokkharasātī Bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||

Māṇavakā'pi bhikkhu-saṅghaṃ.|| ||

Atha kho brāhmaṇo Pokkharasātī Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||

100. Eka-m-antaṃ nisinnassa kho brāhmaṇassa pokkharasādissa [110] Bhagavā ānupubbī-kathaṃ kathesi,||
seyyath'īdaṃ: dāna-kathaṃ sīla-kathaṃ sagga-kathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi.|| ||

Yadā Bhagavā aññāsi brāhmaṇaṃ Pokkharasātīṃ kalla-cittaṃ mudu-cittaṃ vinīvaraṇa-cittaṃ udagga-cittaṃ pasanna-cittaṃ,||
atha yā Buddhānaṃ sāmukkaṃ-sikā Dhamma-desanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ Maggaṃ.|| ||

Seyyathā pi nāma suddhaṃ vatthaṃ apagatakā'akaṃ samma-d-eva rajanaṃ paṭiggaṇheyya,||
evam eva brāhmaṇassa pokkharasādissa tasmiṃ yeva āsane virajaṃ vīta-malaṃ Dhamma-cakkhuṃ udapādi yaṃ kiñci samudaya-dhammaṃ sabbaṃ taṃ nirodha-dhammanti.|| ||

101. Atha kho brāhmaṇo pokkharasādī diṭṭha-dhammo patta-dhammo vidita-dhammo pariyogāḷha-dhammo tiṇṇa-vici-kiccho vigata-kathaṃ-katho vesārajja-p-patto apara-p-paccayo satthu sāsane Bhagavantaṃ etad avoca: "abhikkantaṃ bho Gotama abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintīti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bho Gotama saputto sabhariyo sapariso sāmacco bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gataṃ.|| ||

Yathā ca bhavaṃ Gotamo ukkaṭṭhāya aññāni upāsakakulāni upasaṅkamati evam eva bhavaṃ Gotamo pokkharasādikulaṃ upasaṅkamatu.|| ||

Tattha ye te māṇavakā vā māṇavikā vā bhavantaṃ Gotamaṃ abhivādessanti vā paccu-ṭ-ṭhi'ssanti vā āsanaṃ vā udakaṃ vā dassanti cittaṃ vā pasādessanti,||
tesaṃ taṃ bhavissanti dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

"Kalyāṇaṃ vuccati brāhmaṇā" ti.|| ||


Contact:
E-mail
Copyright Statement