Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 12

Lohikka Suttaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[224]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ||
caramāno mahatā bhikkhu-saṅghena saddhiṃ||
pañca-mattehi bhikkhu-satehi||
yena sāla-vatikā tad avasari.|| ||

Tena kho pana samayena Lohikko brāhmaṇo Sālavatikaṃ||
ajjhā-vasati sattussadaṃ||
satiṇakaṭṭhodakaṃ||
sadhaññaṃ||
rāja-bhoggaṃ raññā Pasenadinā Kosalena||
dinnaṃ rājadāyaṃ brahmadeyyaṃ.

2. Tena kho pana samayena Lohikkassa brāhmaṇassa||
eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ hoti:|| ||

"Idha samaṇo vā brāhmaṇo vā||
kusalaṃ dhammaṃ adhigaccheyya,||
kusalaṃ dhammaṃ adhigantvā||
na parassa āroceyya.|| ||

Kiṃ hi paro parassa karissati?|| ||

Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā||
aññaṃ navaṃ bandhanaṃ kareyya.'|| ||

Evaṃ sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi.|| ||

Kiṃ hi paro parassa karissatī" ti.

3. Assosi kho Lohikko brāhmaṇo:|| ||

"Samaṇo khalu bho Gotamo Sakya-putto||
Sakya-kulā pabba-jito Kosalesu cārikaṃ||
caramāno mahatā bhikkhu-saṅghena||
saddhiṃ pañca-mattehi bhikkhu-satehi||
Sālavatikaṃ anuppatto.|| ||

Taṃ kho pana bhavantaṃ Gotamaṃ||
evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
satthā deva-manussānaṃ||
Buddho||
Bhagavā.|| ||

So imaṃ lokaṃ||
sa-devakaṃ||
sa-Mārakaṃ||
sa-brahmakaṃ,||
sa-s-samaṇa-brāhmaṇiṃ||
pajaṃ sa-deva-manussaṃ||
[225] sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti||
ādi kalyāṇaṃ||
majjhe kalyāṇaṃ||
pariyosana-kalyāṇaṃ||
sātthaṃ savyañ janaṃ||
kevala-paripuṇṇaṃ||
parisuddhaṃ||
Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī" ti.

4. Atha kho Lohikko brāhmaṇo Bhesikaṃ||
nahāpitaṃ āmantesi:|| ||

"Ehi tvaṃ samma Bhesike,||
yena Samaṇo Gotamo ten'upasaṅkama.|| ||

Upasaṅkamitvā mama vacanena samaṇaṃ Gotamaṃ||
appābādhaṃ||
appātaṅkaṃ||
lahu-ṭ-ṭhānaṃ||
balaṃ phāsu-vihāraṃ puccha:|| ||

'Lohikko bho Gotama brāhmaṇo||
bhavantaṃ Gotamaṃ appābādhaṃ||
appātaṅkaṃ||
lahu-ṭ-ṭhānaṃ||
balaṃ phāsu-vihāraṃ pucchatī' ti.|| ||

Evañ ca vadehi:|| ||

'Adhivāsetu kira bhavaṃ Gotamo||
Lohikkassa brāhmaṇassa svātanāya bhattaṃ||
saddhiṃ bhikkhu-saṅghenā'" ti.

5. Evaṃ bhatteti kho Bhesikā nahāpito||
Lohikkassa brāhmaṇassa paṭi-s-sutvā||
yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Bhesikā nahāpito Bhagavantaṃ etad avoca:|| ||

"Lohikko bhante brāhmaṇo||
Bhagavantaṃ appābādhaṃ||
appātaṅkaṃ||
lahu-ṭ-ṭhānaṃ||
balaṃ phāsu-vihāraṃ pucchati.|| ||

Evañ ca vadeti.|| ||

'Adhivāsetu kira bhante Bhagavā||
Lohikkassa brāhmaṇassa svātanāya bhattaṃ||
saddhiṃ bhikkhu-saṅghenā'" ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.

6. Atha kho Bhesikā nahāpito Bhagavato||
adhivāsanaṃ viditvā uṭṭhāy āsanā||
Bhagavantaṃ abhivādetvā||
padakkhiṇaṃ katvā||
yena Lohikko brāhmaṇo ten'upasaṅkami.|| ||

Upasaṅkamitvā Lohikkaṃ brāhmaṇaṃ etad avoca:|| ||

"Avocumbhā kho mayaṃ bhante tava vacanena||
taṃ Bhagavantaṃ.|| ||

Lohikko bhante brāhmaṇo Bhagavantaṃ||
[226] appābādhaṃ||
appātaṅkaṃ||
lahu-ṭ-ṭhānaṃ||
balaṃ phāsu-vihāraṃ pucchati.|| ||

Evañ ca vadeti:|| ||

'Adhivāsetu kira bhante Bhagavā||
'Lohikkassa brāhmaṇassa svātanāya bhattaṃ||
saddhiṃ bhikkhu-saṅghenā' ti.|| ||

Adhivutthañ ca pana tena Bhagavatā' ti.

7. Atha kho Lohikko brāhmaṇo tassā rattiyā accayena sake nivesane paṇitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhesikaṃ nahāpitaṃ āmantesi: ehi tvaṃ samma Bhesike yena Samaṇo Gotamo ten'upasaṅkama.|| ||

Upasaṅkamitvā samaṇassa Gotamassa kālaṃ ārocehi: kālo bho Gotama niṭṭhitaṃ bhattanti.|| ||

"Evaṃ bhante" ti kho Bhesikā nahāpito Lohikkassa brāhmaṇassa paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhīto kho Bhesikā nahāpito Bhagavato kālaṃ ārocesi: kāle bhante.|| ||

Niṭṭhitaṃ bhattanti.|| ||

Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṅghena yena sāla-vatikā ten'upasaṅkami.

8. Tena kho pana samayena Bhesikā nahāpito Bhagavantaṃ piṭṭhito piṭṭhito anubaddho hoti.|| ||

Atha kho Bhesikā nahāpito Bhagavantaṃ etad avoca:|| ||

"Lohikkassa bhante brāhmaṇassa eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ: idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya,||
kusalaṃ dhammaṃ adhigannvā na parassa āroceyya.|| ||

Kiṃ hi paro parassa karissati.|| ||

Seyyathā pi purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya,||
evaṃ sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi.|| ||

Kiṃ hi paro parassa karissatī" ti.|| ||

Sādhu bhante Bhagavā Lohikkaṃ brāhmaṇaṃ etasmā pāpakā diṭṭhi-gatā vivecetū" ti.|| ||

"App'eva nāma siyā Bhesike app'eva nāma siyā Bhesike" ti.

9. Atha kho Bhagavā yena Lohikkassa brāhmaṇassa nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane [227] nisīdi.|| ||

Atha kho Lohikko brāhmaṇo Buddhappamukhaṃ bhikkhu-saṅghaṃ paṇitena khādanīyena bhojanīyena sahatthā santappesi sampavāresi atha kho Lohikko brāhmaṇo Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīvaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Lohikkaṃ brāhmaṇaṃ Bhagavā etad avoca: "saccaṃ kira te Lohikka eva-rūpaṃ pāpakaṃ diṭṭhīgataṃ uppannaṃ: idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya,||
kusalaṃ dhammaṃ adhiganntvā na parassa aroceyya,||
kiṃ hi paro parassa karissati?|| ||

Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya,||
evaṃ sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi.|| ||

Kiṃ hi paro parassa karissatī" ti?

"Evaṃ bho Gotama."|| ||

10. "Taṃ kiṃ maññasi Lohikka?|| ||

Tanu tvaṃ Sālavatikaṃ ajjhāvasasī" ti?

"Evaṃ bho Gotama."|| ||

"Yo nu kho Lohikka evaṃ vadeyya 'Lohikko brāhmaṇo Sālavatikaṃ ajjhā-vasati.|| ||

Yā sāla-vatikāya samudaya-sañjāti Lohikko'va taṃ brāhmaṇo ekako paribhuñjeyya,||
na aññesaṃ dadeyyā' ti evaṃ-vādi so ye taṃ upajīvanti tesaṃ antarāya-karo vā hoti no vā" ti?

"Antarāya-karo bho Gotama."|| ||

"Antarāya-karo samāno Lohikka hit-ā-nukampī vā||
tesaṃ hoti ahit-ā-nukampī vā" ti?

"Ahit-ā-nukampī bho Gotama."|| ||

"Ahitānukampissa mettaṃ vā||
tesu cittaṃ pacc'upatthikaṃ hoti sapattakaṃ vā" ti?

"Sapattakaṃ bho Gotama"

"Sapattake citte pacc'upaṭṭhike micchā-diṭṭhi vā||
hoti sammā-diṭṭhi vā?Ti

"Micchā-diṭṭhi Bho Gotama."|| ||

[228] "Micchā-diṭṭhissa kho ahaṃ Lohikka dvinnaṃ gatīnā aññataraṃ gatiṃ vadāmi:||
Nirayaṃ vā tiracchāna-yoniṃ vā."|| ||

11. Taṃ kim maññasi Lohikka,||
tanu rājā Pasenadi Kosalo Kāsi Kosalaṃ ajjhāvasatī" ti?

"Evaṃ bho Gotama."|| ||

"Yo nu kho Lohikka evaṃ vadeyya:|| ||

'Rājā Pasenadi Kosalo Kāsi Kosalaṃ ajjhā-vasati.|| ||

Yā Kāsi Kosalo samudaya-sañjāti,||
rājā'va taṃ Pasenadi Kosalo ekako paribhuñjeyya,||
na naaññesaṃ dadeyyā' ti.|| ||

Evaṃ vādī so ye rājānaṃ Pasenadiṃ Kosalaṃ upajīvanti tumhe c'eva aññe ca,||
tesaṃ antarāya-karo vā hoti,||
no vā" ti?

"Antarāya-karo bho Gotama."|| ||

"Antarāya-karo samāno hit-ā-nukampī vā||
tesaṃ hoti ahit-ā-nukampī vā" ti?

"Ahit-ā-nukampī bho Gotama."|| ||

"Ahitānukampissa Lohikka mettaṃ vā||
tesu cittaṃ pacc'upaṭṭhītaṃ sapattakaṃ vā" ti?

"Sapattakaṃ bho Gotama."|| ||

"Sapattake citte pacc'upaṭṭhīte micchā-diṭṭhi vā||
hoti sammā-diṭṭhi vā" ti?

Micchā-diṭṭhi bho Gotama."|| ||

"Micchā-diṭṭhissa kho ahaṃ Lohikka dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi||
Nirayaṃ vā tiracchāna-yoniṃ vā.

12. Iti kira 'Lohikka yo evaṃ vadeyya:||
Lohikko brāhmaṇo Sālavatikaṃ ajjhā-vasati.|| ||

Yā sāla-vatikāya samudayañjāti,||
Lohikko'va taṃ brāhmaṇo ekako paribhuñjeyya,||
na ca aññesaṃ dadeyyā' ti.|| ||

Evaṃ vādī so ye taṃ upajīvanti,||
tesaṃ antarāya-karo hoti.|| ||

Antarāya-karo samāno ahit-ā-nukampī hoti.|| ||

Ahitānukampissa sapattakaṃ cittaṃ pacc'upatthikaṃ hoti.|| ||

Sapattake citte pacc'upaṭṭhite micchā-diṭṭhī hoti.|| ||

Evam eva kho Lohikka yo evaṃ vadeyya:|| ||

"Idha samaṇo vā brahmaṇo vā||
kusalaṃ dhammaṃ adhigaccheyya,||
kusalaṃ dhammaṃ adhigantvā||
na parassa āroceyya.|| ||

Kiṃ hi paro parassa karissati?|| ||

Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya,||
evaṃ sampadam||
idaṃ pāpakaṃ lobha-dhammaṃ vadāmi.|| ||

[229] Kiṃ hi paro parassa karissatī" ti.|| ||

Evaṃ vādī so ye te kula-puttā Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma eva-rūpaṃ uḷāraṃ visesaṃ adhigacchanti:||
sot'āpatti-phalam pi sacchi-karonti,||
Sakad-āgāmi-phalam pi sacchi-karonti,||
Anāgāmi-phalam pi sacchīkaronti,||
Arahattam pi sacchi-karonti,||
yecime dibbāgabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbantiyā,||
tesaṃ antarāya-karo hoti.|| ||

Antarāya-karo samāno ahitānukampi hoti.|| ||

Ahitānukampissa sapattakaṃ cittaṃ pacc'upatthikaṃ hoti.|| ||

Sapattake citte pacc'upaṭṭhite micchā-diṭṭhi hoti.|| ||

Micchā-diṭṭhissa kho ahaṃ Lohikka dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi||
Nirayaṃ vā tiracchāna-yoniṃ vā.

13. Iti kira Lohikka yo evaṃ vadeyya:||
rājā Pasenadi Kosalo Kāsi Kosalaṃ ajjhā-vasati.|| ||

Yā kāsi Kosale samudayañjāti,||
rājā'va taṃ Pasenadi Kosalo ekako paribhuñjeyya,||
na ca aññesaṃ dadeyyā' ti.|| ||

Evaṃ vādī so ye rājānaṃ Pasenadiṃ Kosalaṃ upajīvanti tumhe c'eva aññe ca,||
tesaṃ antarāya-karo hoti.|| ||

Antarāya-karo samāno ahit-ā-nukampī [230] hoti.|| ||

Ahitānukampissa sapattakaṃ cittaṃ pacc'upatthikaṃ hoti.|| ||

Sapattake citte pacc'upaṭṭhite micchā-diṭṭhī hoti.|| ||

Evam eva kho Lohikka yo evaṃ vadeyya:|| ||

"Idha samaṇo vā brahmaṇo vā||
kusalaṃ dhammaṃ adhigaccheyya,||
kusalaṃ dhammaṃ adhigantvā||
na parassa āroceyya.|| ||

Kiṃ hi paro parassa karissati?|| ||

Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya,||
evaṃ sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi.|| ||

Kiṃ hi paro parassa karissatī" ti.|| ||

Evaṃ vādī so ye te kula-puttā Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma eva-rūpaṃ uḷāraṃ visesaṃ adhigacchanti: sot'āpatti-phalam pi sacchi-karonti,||
Sakad-āgāmi-phalam pi sacchi-karonti,||
Anāgāmi-phalam pi sacchīkaronti,||
Arahattam pi sacchi-karonti,||
yecime dibbāgabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbantiyā,||
tesaṃ antarāya-karo hoti.|| ||

Antarāya-karo samāno ahitānukampi hoti.|| ||

Ahitānukampissa sapattakaṃ cittaṃ pacc'upatthikaṃ hoti.|| ||

Sapattake citte pacc'upaṭṭhite micchā-diṭṭhi hoti.|| ||

Micchā-diṭṭhissa kho ahaṃ Lohikka dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi Nirayaṃ vā tiracchāna-yoniṃ vā.

14. Tayo kho'me Lohikka satthāro||
ye loke vodanārahā,||
yo ca pan'eva-rūpe satthāro codeti,||
sā codanā bhūtā tacchā dhammikā anavajjā.|| ||

Katame tayo?|| ||

Idha Lohikka ekacco satthā||
yass'atthāya agārasmā anagāriyaṃ pabba-jito hoti,||
svāssa sāmaññattho ananuppatto hoti,||
so taṃ sāmaññ'atthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti:|| ||

'Idaṃ vo hitāya||
idaṃ vo sukhāyā' ti.|| ||

Tassa sāvakā na sussūsanti,||
na sotaṃ odahanti,||
na aññā-cittaṃ upaṭṭhapenti,||
vokkamma ca satthusāsanā vattanti.|| ||

So evam assa codetabbo:|| ||

"Āyasmā kho yass'atthāya agārasmā anagāriyaṃ pabba-jito,||
so te sāmaññattho ananuppatto.|| ||

Na tvaṃ sāmaññ'atthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi.|| ||

'Idaṃ vo hitāya||
idaṃ vo sukhāyā' ti.|| ||

Tassa te sāvakā na sussūsanti.|| ||

Na sotaṃ odahanti.|| ||

Na aññā-cittaṃ upaṭṭhapenti vokkamma ca satthusāsanā vattantī" ti.|| ||

Seyyathā pi nāma ossakkantiyā vā ussakkeyya1,||
parammukhiṃ vā āliṅgeyya,||
evaṃ sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi.|| ||

Kiṃ hi paro parassa karissati?"|| ||

Ayaṃ kho Lohikka paṭhamo satthā yo loke codanāraho,||
yo ca pan'eva-rūpaṃ satthāraṃ codeti,||
sā codanā bhūtā tacchā dhammikā anavajjā.

15. Puna ca paraṃ Lohikka idh'ekacco satthā yass'atthāya agārasmā anagāriyaṃ pabba-jito hoti,||
svāssa sāmaññattho ananuppatto hoti.|| ||

So taṃ sāmaññ'atthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti.|| ||

'Idaṃ vo hitāya||
idaṃ vo sukhāyā' ti.|| ||

Tassa te sāvakā sussūsanti,||
sotaṃ [231] odahanti,||
aññā-cittaṃ upaṭṭhapenti,||
na ca vokkamma satthusāsanā vattanti.|| ||

So evam assa codetabbo:|| ||

"Āyasmā kho yass'atthāya agārasmā anagāriyaṃ pabba-jito,||
so te sāmaññattho ananuppatto.|| ||

Taṃ tvaṃ sāmaññ'atthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi.|| ||

'Idaṃ vo hitāya||
idaṃ vo sukhāyā' ti.|| ||

Tassa te sāvakā sussūsanti,||
sotaṃ odahanti,||
aññā-cittaṃ upaṭṭhapenti,||
na ca vokkamma satthusāsanā vattanti.|| ||

Seyyathā pi nāma sakaṃ khettaṃ ohāya parakhettaṃ niḍḍāyitabbaṃ1 maññeyya,||
evaṃ sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi.|| ||

Kiṃ hi paro parassa karissatī" ti.|| ||

Ayaṃ kho Lohikka dutiyo satthā yo loke codanāraho,||
yo ca pan'eva-rūpaṃ satthāraṃ codeti,||
sā codanā bhūtā tacchā dhammikā anavajjā.

16. Puna ca paraṃ Lohikka idh'ekacco satthā yass'atthāya agārasmā anagāriyaṃ pabba-jito hoti,||
svāssa sāmaññattho ananuppatto hoti.|| ||

So taṃ sāmaññ'atthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti.|| ||

'Idaṃ vo hitāya||
idaṃ vo sukhāyā' ti.|| ||

Tassa te sāvakā sussūsanti,||
na sotaṃ odahanti,||
na aññā-cittaṃ upaṭṭhapenti,||
vokkamma ca satthusāsanā vattanti.|| ||

So evam assa codetabbo: "āyasmā kho yass'atthāya agārasmā anagāriyaṃ pabba-jito,||
so te sāmaññattho ananuppatto.|| ||

Taṃ tvaṃ sāmaññ'atthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi.|| ||

'Idaṃ vo hitāya||
idaṃ vo sukhāyā' ti.|| ||

Tassa te sāvakā na sussūsanti,||
na sotaṃ odahanti,||
na aññā-cittaṃ upaṭṭhapenti,||
vokkamma ca satthusāsanā vattanti.|| ||

Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya,||
evaṃ sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi.|| ||

Kiṃ hi paro parassa karissatī" ti.|| ||

Ayaṃ kho Lohikka tatiyo satthā yo loke codanāraho,||
yo ca pan'eva-rūpaṃ satthāraṃ codeti,||
sā codanā bhūtā tacchā dhammikā anavajjā.

[232] Ime kho Lohikka tayo satthāro ye loke codanārahā,||
yo ca pan'eva-rūpe satthāro codeti,||
sā codanā bhūtā tacchā dhammikā anavajjā" ti.

 

§

 

17. Evaṃ vutte Lohikko brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Atthi pana bho Gotama ko ci loke na codanāraho" ti?

"Atthi kho Lohikka satthā yo loke na codanāraho" ti.

"Katamo pana so bho Gotama satthā yo loke na codanāraho" ti?

 

§

 

"Idha Lohikka Tathāgato loke uppajjati||
arahaṃ,||
Sammā Sambuddho,||
vijjā-caraṇa-sampanno,||
Sugato,||
loka-vidū,||
anuttaro purisa-damma-sārathī,||
Satthā deva-manussānaṃ,||
Buddho,||
Bhagavā.|| ||

So imaṃ lokaṃ||
sa-devakaṃ||
sa-Mārakaṃ||
sa-brahmakaṃ||
sa-s-samaṇa-brāhmaṇiṃ pajaṃ||
sa-deva-manussaṃ||
sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti||
ādi kalyāṇaṃ||
majjhe kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ savyañ janaṃ,||
kevala-paripuṇṇaṃ||
parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Taṃ dhammaṃ suṇāti gahapati vā||
gahapati-putto vā||
aññatarasmiṃ vā||
kule paccājāto.|| ||

So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||

'Sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā.|| ||

Na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkha-likhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan' ti.|| ||

So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya,||
appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya,||
kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

So evaṃ pabba-jito samāno Pātimokkha-saṃvarat-saṃvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī.|| ||

Samādāya sikkhati sikkhā-padesu kāya-kamma-vacī-kammena samannāgato kusalena.|| ||

Parisuddhā-jīvo sīla-sampanno indriyesu gutta-dvāro bhojane matt'aññū sati-sampajaññena samannāgato santuṭṭho.|| ||

Kathañ ca Lohikka bhikkhu sīla-sampanno hoti?|| ||

Idha bhikkhu pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo||
nihita-sattho||
lajjī dayā-panno,||
sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn'ādānaṃ pahāya||
adinn'ādānā paṭivirato hoti||
dinn'ādāyī dinna-pāṭikaṅkhī,||
athenena suci-bhūtena attanā virahati.|| ||

Abrahma-cariyaṃ pahāya||
brahma-cārī hoti||
ārā-cārī virato methunā gāma-dhammā.|| ||

Musā-vādaṃ pahāya||
musā-vādā paṭivirato hoti||
sacca-vādī||
sacca-sandho||
theto paccayiko avisaṃvādako lokassa.|| ||

Pisuṇa-vācaṃ pahāya||
pisuṇāya vācāya paṭivirato hoti.|| ||

Ito sutvā na amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya.|| ||

Iti bhinnānaṃ vā||
sandhātā sahitānaṃ vā anuppadātā||
samagg'ārāmo||
samagga-rato||
samagga-nandī||
samagga-karaṇiṃ||
vācaṃ bhāsitā.|| ||

Pharusā-vācaṃ pahāya||
pharusāya vācāya paṭivirato hoti||
yā sā vācā neḷā||
kaṇṇa-sukhā||
pemanīyā||
hadayaṃ-gamā||
porī||
bahu-jana-kantā||
bahujāna-manāpā,||
tathā-rūpaṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya||
sampha-p-palāpā paṭivirato hoti||
kāla-vādī||
bhūta-vādī||
attha-vādī||
dhamma-vādī||
vinaya-vādī,||
nidhāna-vatiṃ vācaṃ bhāsitā||
kālena sāpadesaṃ pariyanta-vatiṃ attha-sañhitaṃ.|| ||

Bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhatatiko hoti ratt'ūparato,||
virato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhusana-ṭ-ṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-maṃsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Itthi-kumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Hatthi-gavassa-vaḷavā-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dūteyya-paheṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭa-kaṃsa-kūṭa-māna-kūṭā paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākarā paṭivirato hoti.|| ||

 

§

 

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ bījagāma-bhūta-gāma-samārambhaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Mūla-bījaṃ,||
khandha-bījaṃ,||
phalu-bījaṃ,||
agga-bījaṃ,||
bija-bījam eva pañcamaṃ.|| ||

Iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ sannidhi-kāra-paribhogaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Anna-sannidhiṃ,||
pāna-sannidhiṃ,||
vattha-sannidhiṃ,||
yāna-sannidhiṃ,||
sayana-sannidhiṃ,||
gandha-sannidhiṃ,||
āmisa-sannidhiṃ.|| ||

Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato hoti.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ visuka-dassanaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Naccaṃ,||
gītaṃ,||
vāditaṃ,||
pekkhaṃ,||
akkhātaṃ,||
pāṇissaraṃ,||
vetālaṃ,||
kumbha-thūnaṃ,||
Sobha-nagarakaṃ,||
caṇḍālaṃ,||
vaṃsaṃ,||
dhopanaṃ,||
hatthi-yuddhaṃ,||
assa-yuddhaṃ,||
mahisa-yuddhaṃ,||
usabha-yuddhaṃ,||
aja-yuddhaṃ,||
meṇḍaka-yuddhaṃ,||
kukkuṭa-yuddhaṃ,||
vaṭṭaka-yuddhaṃ,||
daṇḍa-yuddhaṃ,||
muṭṭhi-yuddhaṃ,||
nibbuddhaṃ||
uyyodhikaṃ||
balaggaṃ||
senā-byūhaṃ||
aṇīka-dassanaṃ.|| ||

Iti vā iti eva-rūpā visūka-dassanā paṭivirato hoti.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ jūta-p-pamāda-ṭ-ṭhān'ānuyogaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Aṭṭha-padaṃ,||
dasa-padaṃ,||
ākāsaṃ,||
parihāra-pathaṃ,||
sannikaṃ,||
khalikaṃ,||
ghaṭikaṃ,||
salāka-hatthaṃ,||
akkhaṃ,||
paṅgacīraṃ,||
vaṅkakaṃ,||
mokkha-cikaṃ,||
ciṅgulikaṃ,||
pattāḷhakaṃ,||
rathakaṃ,||
dhanukaṃ,||
akkharikaṃ,||
manesikaṃ,||
yathā-vajjaṃ.|| ||

Iti vā iti eva-rūpā jūta-ppamāda-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ uccā-sayana-mahā-sayanaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Āsandiṃ,||
pallaṅkaṃ,||
gonakaṃ,||
cittakaṃ,||
paṭikaṃ,||
paṭalikaṃ,||
tūlikaṃ,||
vikatikaṃ,||
udda-lomiṃ,||
ekanta-lomiṃ,||
kaṭṭhissaṃ,||
koseyyaṃ,||
kuttakaṃ,||
hatth'attharaṃ,||
ass'attharaṃ,||
rath'attharaṃ,||
ajina-p-paveṇiṃ,||
kādali-miga-pavara-pacc'attharaṇaṃ,||
sa-uttara-c-chadaṃ,||
ubhato-lohita-kūpadhānaṃ.|| ||

Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṃ maṇḍana-vibhusana-ṭ-ṭhān'ānuyogaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Ucchādanaṃ,||
parimaddanaṃ,||
nahāpanaṃ,||
sambāhanaṃ,||
ādāsaṃ,||
añjanaṃ,||
mālā-vilepanaṃ,||
mukkha-cuṇṇakaṃ,||
mukhale-panaṃ,||
hattha-bandhaṃ,||
sikhā-bandhaṃ,||
daṇḍakaṃ,||
nāḷikaṃ,||
khaggaṃ,||
chattaṃ,||
citrūpāhanaṃ,||
uṇahīsaṃ,||
maṇiṃ,||
vāla-vījaniṃ,||
odātāni,||
vatthāni,||
dīgha-dasāni.|| ||

Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṃ tiracchāna-kathaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Rāja-kathaṃ,||
cora-kathaṃ,||
mahāmatta-kathaṃ,||
senā-kathaṃ,||
bhaya-kathaṃ,||
yuddha-kathaṃ,||
anna-kathaṃ,||
pāna-kathaṃ,||
vattha-kathaṃ,||
sayana-kathaṃ,||
mālā-kathaṃ,||
gandha-kathaṃ,||
ñāti-kathaṃ,||
yāna-kathaṃ,||
gāma-kathaṃ,||
nigama-kathaṃ,||
nagara-kathaṃ,||
jana-pada-kathaṃ,||
itthi-kathaṃ,||
purisa-kathaṃ,||
kumāra-kathaṃ,||
kumāri-kathaṃ,||
sūra-kathaṃ,||
visikhā-kathaṃ,||
kumbha-ṭ-ṭhāna-kathaṃ,||
pubba-peta-kathaṃ,||
nānatta-kathaṃ,||
lok'akkhāyikaṃ,||
samudda-khāyikaṃ,||
iti-bhav-ā-bhava-kathaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato hoti.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpā viggāhika-kathaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

'Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi.|| ||

Ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi.|| ||

Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||

Micchā-paṭipanno tvam asi.|| ||

Aham asmi sammā-paṭipanno||
— Sahitaṃ me, asahitaṃ te —||
pure vacanīyaṃ pacchā avaca.|| ||

Pacchā vacanīyaṃ pure avaca.|| ||

Aviciṇṇan te viparāvattaṃ —||
āropito te vādo.|| ||

Niggahīto tvam asi —||
cara vāda-p-pamokkhāya.|| ||

Nibbeṭhehi vā sace pahosī' ti.|| ||

Iti vā iti eva-rūpāya viggahika-kathāya paṭivirato hoti.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṃ dūteyya-pahiṇa-gamanānuyogaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Raññaṃ,||
rāja-mahāmattāṇaṃ,||
khattiyānaṃ,||
brāhmaṇānaṃ,||
gahapatikānaṃ,||
kumārānaṃ:|| ||

'Idha gaccha.|| ||

Amutrā-gaccha.|| ||

Idaṃ hara.|| ||

Amutra idaṃ āharā' ti.|| ||

Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti||
lapakā ca||
nemittikā ca||
nippesikā ca||
lābhena ca lābhaṃ nijigiṃsitāro.|| ||

Iti eva-rūpā kuhana-lapanā paṭivirato hoti.|| ||

 

§

 

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṃ kappenti,||
seyyath'īdaṃ:|| ||

Aṅgaṃ,||
nimittaṃ,||
uppātaṃ,||
supiṇaṃ,||
lakkhaṇaṃ,||
mūsika-c-chinnaṃ,||
aggi-homaṃ,||
dabbi-homaṃ,||
thusa-homaṃ,||
kaṇa-homaṃ,||
taṇḍula-homaṃ,||
sappi-homaṃ,||
tela-homaṃ,||
mukha-homaṃ,||
lohita-homaṃ,||
aṅga-vijjā,||
vatthu-vijjā,||
khatta-vijjā,||
siva-vijjā,||
bhūta-vijjā,||
bhuri-vijjā,||
ahi-vijjā,||
visa-vijjā,||
vicchika-vijjā,||
mūsika-vijjā,||
sakuṇa-vijjā,||
vāyasa-vijjā,||
pakkajjhānaṃ,||
sara-parittānaṃ,||
miga-cakkaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti,||
seyyath'īdaṃ:|| ||

Maṇi-lakkhaṇaṃ,||
daṇḍa-lakkhaṇaṃ,||
vattha-lakkhaṇaṃ,||
asi-lakkhaṇaṃ,||
usu-lakkhaṇaṃ,||
dhanu-lakkhaṇaṃ,||
āyudha-lakkhaṇaṃ,||
itthi-lakkhaṇaṃ,||
purisa-lakkhaṇaṃ,||
kumāra-lakkhaṇaṃ,||
kumāri-lakkhaṇaṃ,||
dāsa-lakkhaṇaṃ,||
dāsi-lakkhaṇaṃ,||
hatthi-lakkhaṇaṃ,||
assa-lakkhaṇaṃ,||
mahisa-lakkhaṇaṃ,||
usabha-lakkhaṇaṃ,||
go-lakkhaṇaṃ,||
aja-lakkhaṇaṃ,||
meṇḍa-lakkhaṇaṃ,||
kukkuṭa-lakkhaṇaṃ,||
vaṭṭaka-lakkhaṇaṃ,||
godhā-lakkhaṇaṃ,||
kaṇṇikā-lakkhaṇaṃ,||
kacchapa-lakkhaṇaṃ,||
miga-lakkhaṇaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṃ kappenti,||
seyyath'īdaṃ:|| ||

Raññaṃ niyyānaṃ bhavissati.|| ||

Raññaṃ aniyyānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ upayānaṃ bhavissati.|| ||

Bāhirānaṃ raññaṃ apayānaṃ bhavissati.|| ||

Bāhirānaṃ raññaṃ upayānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ apayānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ jayo bhavissati.|| ||

Bāhirānaṃ raññaṃ parājayo bhavissati.|| ||

Bāhirānaṃ raññaṃ jayo bhavissati.|| ||

Abbhantarānaṃ raññaṃ parājayo bhavissati.|| ||

Iti imassa jayo bhavissati.|| ||

Imassa parājayo bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṃ kappenti||
seyyath'īdaṃ:|| ||

Canda-g-gāho bhavissati.|| ||

Suriya-g-gāho bhavissati.|| ||

Nakkhatta-g-gāho bhavissati.|| ||

Candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Ukkā-pāto bhavissati.|| ||

Disā-ḍāho bhavissati.|| ||

Bhūmi-cālo bhavissati.|| ||

Deva-dundubhi bhavissati.|| ||

Candima-suriya-nakkhattāṇaṃ||
uggamanaṃ||
ogamanaṃ||
saṅkilesaṃ||
vodānaṃ bhavissati.|| ||

Evaṃ-vipāko canda-g-gāho bhavissati.|| ||

Evaṃ-vipāko suriya-g-gāho bhavissati.|| ||

Evaṃ-vipāko nakkhatta-g-gāho bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃ vipākaṃ nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃ-vipākaṃ nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃ-vipāko ukkā-pāto bhavissati.|| ||

Evaṃ-vipāko disā-ḍāho bhavissati.|| ||

Evaṃ-vipāko bhūmi-cālo bhavissati.|| ||

Evaṃ-vipāko deva-dundūbhi bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriya-nakkhattāṇaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati.'|| ||

Iti vā eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṃ kappenti —||
seyyath'īdaṃ:|| ||

Su-b-buṭṭhikā bhavissati.|| ||

Du-b-buṭṭhikā bhavissati,||
subhikkhaṃ bhavissati.|| ||

Du-b-bhikkhaṃ bhavissati.|| ||

Khemaṃ bhavissati.|| ||

Bhayaṃ bhavissati.|| ||

Rogo bhavissati.|| ||

Ārogyaṃ bhavissati.|| ||

Muddā,||
gaṇanā,||
saṅkhānaṃ,||
kāveyyaṃ,||
lokāyataṃ.

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā ājīvena paṭivirato hoti.|| ||

Yathā pana pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṃ kappenti —||
seyyath'īdaṃ:|| ||

Āvāhanaṃ,||
vivāhanaṃ,||
saṃvadanaṃ,||
vivadanaṃ,||
saṅkiraṇaṃ,||
vikiraṇaṃ,||
subhaga-karaṇaṃ,||
dubbhaga-karaṇaṃ,||
viruddha-gabbha-karaṇaṃ,||
jivhā-nittha-d-danaṃ,||
hanu-saṃhananaṃ,||
hatth-ā-bhijappanaṃ,||
kaṇṇa-jappanaṃ,||
ādāsa-pañhaṃ,||
kumāri-pañhaṃ,||
deva-pañhaṃ,||
ādicc'upaṭṭhānaṃ,||
mahat'upaṭṭhānaṃ,||
abbhujjalanaṃ,||
Sir'avhāyanaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṃ kappenti —||
seyyath'īdaṃ:|| ||

Santi-kammaṃ,||
paṇidhi-kammaṃ,||
bhūta-kammaṃ,||
bhūri-kammaṃ,||
vassa-kammaṃ,||
vossa-kammaṃ,||
vatthu-kammaṃ,||
vatthu-parikiraṇaṃ,||
ācamanaṃ,||
nahāpanaṃ,||
juhanaṃ,||
vamanaṃ,||
virecanaṃ,||
uddha-virecanaṃ,||
adho-virecanaṃ,||
sīsa-virecanaṃ,||
kaṇṇa-telaṃ,||
netta-tappanaṃ,||
natthu-kammaṃ,||
añjanaṃ,||
paccañjanaṃ,||
sālākiyaṃ,||
salla-kattikaṃ,||
dāraka-tikicchā mūla-bhesajjānaṃ,||
anuppadānaṃ,||
osadhīnaṃ,||
paṭimokkho.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Sa kho so Lohikka bhikkhu||
evaṃ sīla-sampanno||
na kuto ci bhayaṃ samanupassati||
yad idaṃ sīla-saṃvaratto.|| ||

Seyyathā pi Lohikka khattiyo muddhā-vasitto nihata-paccāmitto||
na kuto ci bhayaṃ samanupassati||
yad idaṃ pacca-t-thikato.|| ||

Evam eva kho Lohikka bhikkhu||
evaṃ sīla-sampanno||
na kuto ci bhayaṃ samanupassati||
yad idaṃ sīla-saṃvaratto.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho Lohikka bhikkhu sīla-sampanno hoti.|| ||

Yasmiṃ kho Lohikka satthari sāvako uḷāraṃ visesaṃ adhigacchati||
ayam pi kho Lohikka satthā yo loke||
na codanāraho.|| ||

Yo ca pan'eva-rūpaṃ satthāraṃ codeti,||
sā codanā abhūtā atacchā adhammikā sāvajjā.

 

§

 

Kathañ ca Lohikka bhikkhu indriyesu gutta-dvāro hoti?|| ||

Idha Lohikka bhikkhu cakkhunā rūpaṃ disvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṃ||
cakkhu'ndriye saṃvaratṃ āpajjati.|| ||

Sotena saddaṃ sutvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṃ||
cakkhu'ndriye saṃvaratṃ āpajjati.|| ||

Ghāṇena gandhaṃ ghāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ ghān'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjati,||
rakkhati ghān'indriyaṃ||
ghān'indriye saṃvaratṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjati,||
rakkhati jivh'indriyaṃ||
jivh'indriya saṃvaratṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjati,||
rakkhati kāy'indriyaṃ||
kāy'indriye saṃvaratṃ āpajjati.|| ||

Manasā dhammaṃ viññāya||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjati,||
rakkhati man'indriyaṃ||
man'indriye saṃvaratṃ āpajjati.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ avyāseka-sukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho Lohikka bhikkhu indriyesu gutta-dvāro hoti.|| ||

Yasmiṃ kho Lohikka satthari sāvako uḷāraṃ visesaṃ adhigacchati||
ayam pi kho Lohikka satthā yo loke||
na codanāraho.|| ||

Yo ca pan'eva-rūpaṃ satthāraṃ codeti,||
sā codanā abhūtā atacchā adhammikā sāvajjā.

 

§

 

Kathañ ca Lohikka bhikkhu sati-sampajaññena samannāgato hoti?|| ||

Idha Lohikka bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||

Alokite vilokite sampajāna-kārī hoti.|| ||

Samiñjite pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passāva-kamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

Evaṃ kho Lohikka bhikkhu sati-sampajaññena samannāgato hoti.|| ||

Yasmiṃ kho Lohikka satthari sāvako uḷāraṃ visesaṃ adhigacchati||
ayam pi kho Lohikka satthā yo loke||
na codanāraho.|| ||

Yo ca pan'eva-rūpaṃ satthāraṃ codeti,||
sā codanā abhūtā atacchā adhammikā sāvajjā.

 

§

 

Kathañ ca Lohikka bhikkhu santuṭṭho hoti?|| ||

Idha mahā-rāja bhikkhu santuṭṭho hoti||
kāya-parihāriyena cīvarena||
kucchi-parihāriyena piṇḍa-pātena,||
so yena yen'eva pakkamati samādāy'eva pakkamati.|| ||

Seyyathā pi Lohikka pakkhī sakuṇo||
yena yen'eva ḍeti sa-patta-bhāro va ḍeti,||
evam eva kho Lohikka bhikkhu santuṭṭho hoti||
kāya-parihāriyena cīvarena kucchi-parihāriyena piṇḍ-apātena,||
so yena yen'eva pakkamati samādāyeva pakkamati.|| ||

Evaṃ kho Lohikka bhikkhu santuṭṭho hoti.|| ||

Yasmiṃ kho Lohikka satthari sāvako uḷāraṃ visesaṃ adhigacchati||
ayam pi kho Lohikka satthā yo loke||
na codanāraho.|| ||

Yo ca pan'eva-rūpaṃ satthāraṃ codeti,||
sā codanā abhūtā atacchā adhammikā sāvajjā.

 

§

 

So iminā ca ariyena sīla-k-khandhena samannāgato,||
iminā ca ariyena indriya-saṃvarena samannāgato,||
iminā ca ariyena sati-sampajaññena samannāgato,||
imāya ca ariyāya santuṭṭhiyā samannāgato,||
vivittaṃ sen'āsanaṃ bhajati,||
araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palāla-puñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So abhijjhaṃ loke pahāya||
vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṃ parisodheti.|| ||

Vyāpāda-padosaṃ pahāya||
avyāpanna-citto viharati,||
sabba-pāṇa-bhūta-hitānukampi,||
vyāpāda-padosā cittaṃ parisodheti.|| ||

Thina-middhaṃ pahāya||
vigata-thina-middho viharati,||
āloka-saññī sato sampajāno,||
thina-middhā cittaṃ parisodheti.|| ||

Uddhacca-kukkuccaṃ pahāya anuddhato viharati,||
ajjhattaṃ vūpasanna-citto,||
uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya||
tiṇṇa-vici-kiccho viharati,||
akathaṃ-kathī kusalesu dhammesu,||
vicikicchāya cittaṃ parisodheti.|| ||

Seyyathā pi Lohikka puriso iṇaṃ ādāya kammante payojeyya,||
tassa te kammantā samijjheyyuṃ,||
so yāni ca porāṇāni iṇa-mūlāni||
tāni ca vyantī-kareyya,||
siyā c'assa uttariṃ avasiṭṭhaṃ dārabharaṇāya.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ.|| ||

Tassa me te kammantā samijjhiṃsu.|| ||

So'haṃ yāni ca poraṇāni iṇa-mūlāni||
tāni ca vyanti akāsiṃ,||
atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā" ti.|| ||

So tato-nidānaṃ labhetha pāmujjaṃ,||
adhigacche somanassaṃ.|| ||

Seyyathā pi Lohikka puriso ābādhiko assa dukkhito bāḷha-gilāno,||
bhattaṃ c'assa na c-chādeyya,||
na c'assa kāye balamattā.|| ||

So aparena samayena tamhā ābādhā mucceyya,||
bhattañ c'assa chādeyya,||
siyā c'assa kāye balamattā.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷha-gilāno,||
bhattaṃ ca me na c-chādesi,||
na ca me āsi kāye balamattā.|| ||

So'mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti.|| ||

Atthi ca kāye balamattā" ti.|| ||

So tato-nidānaṃ labhetha pāmujjaṃ,||
adhigacche somanassaṃ.|| ||

Seyyathā pi Lohikka puriso bandhanāgāre baddho assa.|| ||

So aparena samayena tamhā bandhanā mucceyya sotthinā avyayena,||
na c'assa kiñ ci bhogānaṃ vayo.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ,||
so'mhi etarahi tamhā bandhanā mutto sotthinā avyayena,||
n'atthi ca me kiñ ci bhogānaṃ vayo" ti.|| ||

So tato-nidānaṃ labhetha pāmujjaṃ,||
adhigacche somanassaṃ.|| ||

Seyyathā pi Lohikka puriso dāso assa anatta-dhīno parādhīno||
na yena kāmaṅ gamo.|| ||

So aparena samayena tamhā dāsavyā mucceyya attādhīno aparādhīno bhujisso||
yena kāmaṅ gamo.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno||
na yena kāmaṅ gamo,||
so'mhi etarahi tamhā dāsavyā mutto attādhīno aparādhīno bhujisso||
yena kāmaṅ gamo" ti.|| ||

So tato-nidānaṃ labhetha pāmojjaṃ,||
adhigacche somanassaṃ.|| ||

Seyyathā pi Lohikka puriso sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So aparena samayena taṃ kantāraṃ nitthareyya,||
sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So'mhi etarahi taṃ kantāraṃ nitthiṇṇo,||
sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhayan" ti.|| ||

So tato-nidānaṃ labhetha pāmojjaṃ adhigacche somanassaṃ.|| ||

Evam eva kho Lohikka bhikkhu,||
yathā iṇaṃ,||
yathā rogaṃ,||
yathā bandhanāgāraṃ,||
yathā dāsavyaṃ,||
yathā kantāraddhāna-maggaṃ,||
ime pañca nīvaraṇe appahīṇe attani samanupassati.|| ||

Seyyathā pi Lohikka ānaṇyaṃ,||
yathā ārogyaṃ,||
yathā bandhanā mokkhaṃ,||
yathā bhujissaṃ||
yathā khemanta-bhūmiṃ||
evam eva kho Lohikka bhikkhu||
ime pañca nīvaraṇe pahīṇe attani samanupassati.|| ||

Tass'ime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

Yasmiṃ kho Lohikka satthari sāvako uḷāraṃ visesaṃ adhigacchati||
ayam pi kho Lohikka satthā yo loke||
na codanāraho.|| ||

Yo ca pan'eva-rūpaṃ satthāraṃ codeti,||
sā codanā abhūtā atacchā adhammikā sāvajjā.

 

§

 

So vivicc'eva kāmehi||
vivicca akusalehi kammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhama-j-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ viveka-jena pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

N'āssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

Seyyathā pi Lohikka dakkho nahāpako vā||
nahāpakantevāsī vā||
kaṃsa-thāle nahānīya-cuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya,||
sā'ssa nahānīya-piṇḍi||
sinehānugatā||
sineha-paretā||
santara-bāhirā phuṭā sinehena||
na ca paggharaṇīi;
evam eva kho Lohikka bhikkhu imam eva kāyaṃ viveka-jena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

N'āssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

Puna ca paraṃ Lohikka bhikkhu vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiya-j-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ samādhi-jaṃ pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhi-jaṃ pīti-sukhena apphutaṃ hoti.|| ||

Seyyathā pi Lohikka udaka-rahado ubbhidodako,||
tassa nev'assa puratthimāya disāya udakassa āya-mukhaṃ,||
na dakkhiṇāya disāya udakassa āya-mukhaṃ,||
na pacchi-māya disāya udakassa āya-mukhaṃ,||
na uttarāya disāya udakassa āya-mukhaṃ,||
devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya,||
atha kho tamhā ca udaka-rahadā sītā vāridhārā ubbhijjitvā tam eva udaka-rahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,||
nāssa kiñci sabbā-vato udaka-rahadassa vārinā sītena apphuṭaṃ assa -|| ||

Evam eva kho Lohikka bhikkhu||
imam eva kāyaṃ samādhijena pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhi-jaṃ pīti-sukhena apphuṭaṃ hoti.

Puna ca paraṃ Lohikka bhikkhu pītiyā ca virāgā||
upekkhako ca viharati||
sato sampajāno||
sukhañ ca kāyena paṭisaṃvedeti||
yaṃ taṃ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti||

Tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ nippītikena-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṃ hoti.|| ||

Seyyathā pi Lohikka||
uppaliniyaṃ vā||
paduminiyaṃ vā||
puṇḍarīkiniyaṃ vā||
appekaccāni uppalāni vā||
padumāni vā||
puṇḍarīkāni vā||
udake jātāni||
udake saṃvyūḷhāni||
udakānuggatāni||
anto-nimuggā-posīni tāni||
yāva caggā||
yāva ca mūlā||
sītena vārinā abhisannāni,||
parisannāni,||
paripūrāni,||
paripphuṭāni.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṃ hoti.

Evam eva kho Lohikka bhikkhu imam eva kāyaṃ nippītikena sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṃ hoti.

Puna ca paraṃ Lohikka bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ attha-gamā||
adukkha-m-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ nippītikena-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṃ hoti.|| ||

Seyyathā pi Lohikka puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaṃ assa.|| ||

Evam eva kho Lohikka bhikkhu imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

Yasmiṃ kho Lohikka satthari sāvako uḷāraṃ visesaṃ adhigacchati||
ayam pi kho Lohikka satthā yo loke||
na codanāraho.|| ||

Yo ca pan'eva-rūpaṃ satthāraṃ codeti,||
sā codanā abhūtā atacchā adhammikā sāvajjā.

Puna ca paraṃ Lohikka bhikkhu evaṃ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti.|| ||

So evaṃ pajānāti:|| ||

"Ayaṃ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummāsūpacayo anicc-ucchādana-parimaddana-bhedana-viddhaṃsana-dhammo.|| ||

Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhan' ti.|| ||

Evam eva kho Lohikka bhikkhu evaṃ samāhite citte||
parisuddhe||
pariyodāte||
an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So 'idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodh-agāminī paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

'Ime āsavā' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsavā-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-nirodha-gāminī paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccati.|| ||

'Bhav'āsavā' pi cittaṃ vimuccati.|| ||

'Avijj'āsavā' pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttam iti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattayā' ti pajānāti.|| ||

Seyyathā pi Lohikka pabbata-saṃkhepe udaka-rahado accho vi-p-pasanno anāvilo,||
tattha cakkhumā puriso tīre ṭ-tito passeyya||
sippi-sambukam pi||
sakkhara-kaṭhalam pi||
maccha-gumbam pi||
carantam pi||
tiṭṭhantam pi.|| ||

Tassa evam assa:|| ||

Ayaṃ kho udaka-rahado accho vi-p-pasanno anāvilo, tatr'ime sippi-sambukam pi sakkhara-kaṭhalam pi maccha-gumbam pi carantam pi tiṭṭhantam pi.|| ||

Evam eva kho āavuso bhikkhu samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So 'idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodh-agāminī paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

'Ime āsavā' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsavā-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-nirodha-gāminī paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccati.|| ||

Bhav'āsavā pi cittaṃ vimuccati.|| ||

Avijj'āsavā pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttam iti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattayā' ti pajānāti.|| ||

Yasmiṃ kho Lohikka satthari sāvako uḷāraṃ visesaṃ adhigacchati||
ayam pi kho Lohikka satthā yo loke||
na codanāraho.|| ||

Yo ca pan'eva-rūpaṃ satthāraṃ codeti,||
sā codanā abhūtā atacchā adhammikā sāvajjā.

96. Yasmiṃ kho Lohikka satthari sāvako uḷāraṃ visesaṃ adhigacchati ayam pi kho Lohikka satthā yo [234] loke na codanāraho yo ca pan'eva-rūpaṃ satthāraṃ codeti,||
sā codanā abhūtā atacchā adhammikā sāvajjā."

97. Evaṃ vutte Lohikko brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Seyyathā pi bho Gotama puriso purisaṃ narakappapātaṃ papatantaṃ kesesu gahetvā uddharitvā thale patiṭṭhāpeyya,||
evamevāhaṃ bhotā Gotamena narakappapātaṃ papatanto uddharitvā thale patiṭṭhāpito.|| ||

Abhikkantaṃ bho Gotama.|| ||

Abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintīti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.

Lohikka Suttaṃ


Contact:
E-mail
Copyright Statement