Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 14

Mahā-Padāna Suttaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[1]

[1][pts] EVAṂ ME SUTAṂ.

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme Kareri-kuṭikāyaṃ.|| ||

Atha kho sambahulānaṃ bhikkhūnaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ Kareri-maṇḍala-māḷe sanni-sinnānaṃ sanni-patinānaṃ pubbe-nivāsa-paṭisaṃyuttā dhammī kathā udapādi:|| ||

"Iti pubbe nivāso,||
iti pubbe nivāso" ti.|| ||

2. Assosi kho Bhagavā dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya tesaṃ bhikkhūnaṃ imaṃ kathā-sallāpaṃ.|| ||

Atha kho Bhagavā uṭṭhāy'āsanā yena Kareri-maṇḍala-māḷo ten'upasaṅkami,||
upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

"Kāya nu'ttha bhikkhave,||
etarahi kathāya sanni-sinnā?|| ||

Kā ca pana vo antarā kathā vippakatā" ti?|| ||

3. Evaṃ vutte te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Idha bhante amhākaṃ pacchā-bhattaṃ piṇḍa-pāta- [2] paṭikkantānaṃ Kareri-maṇḍala-māḷe sanni-sinnānaṃ sanni-patitānaṃ pubbe-nivāsa-paṭisaṃyuttā dhammī kathā udapādi:|| ||

'Iti pubbe-nivāso,||
iti pubbe-nivāso' ti.|| ||

Ayaṃ kho no bhante antarā kathā vippakathā||
atha Bhagavā anuppatto" ti.|| ||

4. "Iccheyyātha no tumhe bhikkhave,||
pubbe-nivāsa-paṭisaṃyuttaṃ dhammiṃ kathaṃ sotun" ti?|| ||

"Etassa Bhagavā kālo,||
etasusa Sugata kālo,||
yaṃ Bhagavā pubbe-nivāsa-paṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya||
Bhagavato sutvā bhikkhu dhāressantī" ti.|| ||

"Tena hi bhikkhave, suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṃ.|| ||

 


 

Bhagavā etad avoca:

5. Ito so bhikkhave, eka-navuto kappo yaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Ito so bhikkhave, eka-tiṃso kappo yaṃ Sikhī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Tasmiṃ yeva kho bhikkhave, eka-tiṃse kappe Vessabhū Bhagavā arahaṃ Sammā-SamBuddho loke udapādi|| ||

Imasmiṃ yeva kho bhikkhave, bhadda-kappe Kakusandho Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Imasmiṃ yeva kho bhikkhave, bhadda-kappe Koṇāgamano Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Imasmiṃ yeva kho bhikkhave, bhadda-kappe Kassapo Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Imasmiṃ yeva kho bhikkhave, bhadda-kappe ahaṃ etarahi arahaṃ Sammā-SamBuddho loke uppanno.|| ||

6. Vipassī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Sikhī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho [3] khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vessabhū bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Kakusandho bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Koṇāgamano bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kassapo bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Ahaṃ bhikkhave, etarahi arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosiṃ,||
khattiya-kule uppanno.|| ||

7. Vipassī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Sikhī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vessabhū bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Kakusandho bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Koṇāgamano bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kassapo bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Ahaṃ bhikkhave, etarahi arahaṃ Sammā-SamBuddho Gotamo gottena.|| ||

8. Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa asīti vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa sattativassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa saṭṭhivassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa cattārīsam vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Koṇāgamanassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa tiṃsa vassa-sahassāni āyuppamā- [4] ṇaṃ ahosi.|| ||

Kassapassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa vīsatiṃ vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Mayhaṃ bhikkhave, etarahi appakaṃ āyu-p-pamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati so vassa-sataṃ appaṃ vā bhiyyo.|| ||

9. Vipassī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Sikhī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho puṇḍarīkassa mūle abhisambuddho.|| ||

Vessabhū bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho sālassa mūle abhisambuddho.|| ||

Kakusandho bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho sirīsassa mūle abhisambuddho.|| ||

Koṇāgamano bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho udumbarassa mūle abhisambuddho.|| ||

Kassapo bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho nigrodhassa mūle abhisambuddho.|| ||

Ahaṃ bhikkhave, etarahi arahaṃ Sammā-SamBuddho assatthassa mūle abhisambuddho.|| ||

10. Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Abhibhū-Sambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Soṇ-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Vidhura-Sañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Koṇāgamanassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Bhiyyos-Uttaraṃ nāma sāvakayugaṃ ahosi [5] aggaṃ bhadda-yugaṃ.|| ||

Kassapassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Tissa-Bhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Mayhaṃ bhikkhave, etarahi arahato Sammā Sambuddhassa Sāriputta-Moggallānaṃ nāma sāvakayugaṃ hoti aggaṃ bhadda-yugaṃ.|| ||

11. Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asīti-bhikkhu-sahassāni.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvākānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi saṭṭhi bhikkhu-sahassāni.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi cattārīsam bhikkhu-sahassāni.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Koṇāgamanassa bhikkhave, Bhagavato arahato sammā- [6]sambuddhassa||
eko sāvakānaṃ sannipāto ahosi tiṃsa bhikkhu-sahassāni.|| ||

Koṇāgamanassa bhikkhave,||
Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Kassapassa bhikkhave,||
Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi vīsati bhikkhu-sahassāni.|| ||

Kassapassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Mayhaṃ bhikkhave, etarahi arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi aḍḍhate'asāni bhikkhu-satāni.|| ||

Mayhaṃ bhikkhave, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

12. Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Koṇāgamanassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kassapassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Mayhaṃ bhikkhave, etarahi arahato Sammā Sambuddhassa Ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko.|| ||

13. Vipassissa bhikkhatva Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi||
Ban- [7] dhumatī nāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Aruṇo nāma rājā pitā ahosi||
Pabhāvatī nāma devī mātā ahosi janetti.|| ||

Aruṇassa rañño aruṇavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Suppatīto nāma rājā pitā ahosi||
Yasavatī nāma devī mātā ahosi janetti.|| ||

Suppatītassa rañño anomaṃ nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Aggidatto nāma brāhmaṇo pitā ahosi||
Visākhā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana bhikkhave, samayena Khemo nāma rājā ahosi.|| ||

Khemassa rañño Khemavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Koṇāgamanassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Yaññadatto nāma brāhmaṇo pitā ahosi||
Uttarā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana bhikkhave, samayena Sobho nāma rājā ahosi.|| ||

Sobhassa rañño sobhāvatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kassapassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Brahmadatto nāma brāhmaṇo pitā ahosi||
Dhanavatī nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana bhikkhave, samayena Kikī nāma rājā ahosi.|| ||

Kikissa rañño Bārāṇasī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Mayhaṃ bhikkhave, etarahi arahato Sammā Sambuddhassa Suddhodano rājā pitā ahosi,||
Māyā devī mātā janetti.|| ||

Kapilavatthu nāma nagaraṃ rāja-dhānī" ti.|| ||

Idam avoca Bhagavā,||
idaṃ vatvā Sugato uṭṭhāy'āsanā vihāraṃ pāvisi.|| ||

 


 

[8] 14. Atha kho tesaṃ bhikkhūnaṃ acira-pakkantassa Bhagavato ayam antarā kathā udapādi:|| ||

"Acchariyaṃ āvuso||
abbhutaṃ āvuso||
Tathāgatassa mahiddhi-katā mah-ā-nubhāvatā,||
yatra hi nāma Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarissati,||
nāmato pi anussarissati,||
gottato pi anussarissati,||
āyu-p-pamāṇato pi anussarissati,||
sāvaka-yugato pi anussarissati,||
sāvaka-sannipātato pi anussarissati:|| ||

'Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,||
evaṃ nāmā||
evaṃ gottā||
evaṃ sīlā||
evaṃ dhammā||
evaṃ paññā||
evaṃ vihārī||
evaṃ vimuttā||
te Bhagavanto ahesuṃ iti pī' ti.|| ||

Kin nu kho āvuso?|| ||

Tathāgatass'eva nu kho esā dhamma-dhātu suppaṭi-viddhā,||
yassā dhamma-dhātuyā suppaṭi-viddhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,||
nāmato pi anussarati,||
gottato pi anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

'Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,||
evaṃ nāmā||
evaṃ gottā||
evaṃ sīlā||
evaṃ dhammā||
evaṃ paññā||
evaṃ vihārī||
evaṃ vimuttā||
te Bhagavanto ahesuṃ iti pī' ti.|| ||

Udāhu devatā Tathāgatassa etam atthaṃ ārocesuṃ yena Tathāgato atīte Buddhe parinibbute chinna-papañce chin- [9] na-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,||
nāmato pi anussarati,||
gottato pi anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

'Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,||
evaṃ nāmā||
evaṃ gottā||
evaṃ sīlā||
evaṃ dhammā||
evaṃ paññā||
evaṃ vihārī||
evaṃ vimuttā||
te Bhagavanto ahesuṃ iti pī' ti?|| ||

Ayañ ca h'idaṃ tesaṃ bhikkhūnaṃ antarā kathā vippakatā hoti.|| ||

15. Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yena,||
Kareri-maṇḍala-māḷo ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

"Kāyanu'ttha bhikkhave, etarahi kathāya sanni-sinnā?|| ||

Kā ca pana vo antarā kathā vippakatā?" ti?|| ||

Evaṃ vutte te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Idha bhante amhākaṃ acira-pakkantassa Bhagavato ayam antarā kathā udapādi:

'Acchariyaṃ āvuso abbhutaṃ āvuso Tathāgatassa mahiddhi-katā mah-ā-nubhāvatā,||
yatra hi nāma Tathāgato atīte Buddhe parinibbute chinna-papañce chinna vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarissati,||
nāmato pi anussarati,||
gottato pi anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

"Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,||
evaṃ nāmā||
evaṃ gottā||
evaṃ sīlā||
evaṃ dhammā||
evaṃ paññā||
evaṃ vihārī||
evaṃ vimuttā||
te Bhagavanto ahesuṃ iti pī" ti.|| ||

Kin nu kho āvuso?|| ||

Tathāgatass'eva nu kho esā dhamma-dhātu suppaṭi-viddhā yassā dhamma-dhātuyā suppaṭi-viddhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,||
nāmato pi anussarati,||
gottato pi anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

'Evaṃ [10] jaccā te Bhagavanto ahesuṃ iti pi,||
evaṃ nāmā||
evaṃ gottā||
evaṃ sīlā||
evaṃ dhammā||
evaṃ paññā||
evaṃ vihārī||
evaṃ vimuttā||
te Bhagavanto ahesuṃ iti pī' ti?|| ||

Udāhu devatā Tathāgatassa etam atthaṃ ārocesuṃ yena Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,||
nāmato pi anussarati,||
gottato pi anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

'Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,||
evaṃ nāmā||
evaṃ gottā||
evaṃ sīlā||
evaṃ dhammā||
evaṃ paññā||
evaṃ vihārī||
evaṃ vimuttā||
te Bhagavanto ahesuṃ iti pī' ti?|| ||

Ayaṃ kho no bhante antarā kathā vippakatā||
atha Bhagavā anuppatto" ti.|| ||

16. "Tathāgatass'ev'esā bhikkhave, dhamma-dhātu suppaṭi-viddhā yassā dhamma-dhātuyā suppaṭi-viddhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,||
nāmato pi anussarati,||
gottato pi anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

'Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,||
evaṃ nāmā||
evaṃ gottā||
evaṃ sīlā||
evaṃ dhammā||
evaṃ paññā||
evaṃ vihārī||
evaṃ vimuttā||
te Bhagavanto ahesuṃ iti pī' ti.|| ||

Devatā pi Tathāgatassa etam atthaṃ ārocesuṃ yena Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,||
nāmato pi anussarati,||
gottato pi anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

'Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,||
evaṃ nāmā||
evaṃ gottā||
evaṃ sīlā||
evaṃ dhammā||
evaṃ paññā||
evaṃ vihārī||
evaṃ vimuttā||
te Bhagavanto ahesuṃ iti pī' ti.|| ||

17. Iccheyyātha no tumhe bhikkhave,||
bhiyyoso mattāya [11] pubbe-nivāsa-paṭisaṃyuttaṃ dhammiṃ kathaṃ sotun" ti?

"Etassa Bhagavā kālo,||
etassa Sugata kālo.|| ||

Yaṃ Bhagavā bhiyyoso mattāya pubbe-nivāsa-paṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya,||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Tena hi bhikkhave,||
suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:

18. "Ito so bhikkhave, eka-navuto kappo||
yaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Vipassī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vipassī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vipassī bhikkhave, Bhagavato arahato Sammā Sambuddhassa asīti-vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vipassī bhikkhave, Bhagavā arahaṃ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asīti-bhikkhu-sata-sahassaṃ.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi.|| ||

Bandhumatī [12] nāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

 


 

19. Atha kho bhikkhave, Vipassī Bodhisatto Tusitā kāyā cavitvā sato sampajāno mātu-kucchiṃ okkami.|| ||

Ayam ettha dhammatā.|| ||

20. Dhammatā esā bhikkhave, yadā Bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkamati,||
atha sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamma devānaṃ devānubhāvaṃ.|| ||

Yā pi tā lokantarikā aghā asaṃvutā andhakārā andhakāra-timisā,||
yattha pi'me candima-suriyā evaṃ mahiddhikā evaṃ mah-ā-nubhāvā ābhāya nānubhonti,||
tattha pi appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṃ devānubhāvā.|| ||

Ye pi tattha sattā uppannā,||
te pi ten'obhāsena aññam aññaṃ sañjānanti:|| ||

'Aññe pi kira bho santi sattā idh'ūpapannā' ti.|| ||

Ayañ ca dasa-sahassī loka-dhātu saṃkampati sampakampati sampavedhati.|| ||

Appamāṇo ca uḷāro obhāso loke pātu-bhavati ati-k-kamm'eva devānaṃ devānubhāvaṃ.|| ||

Ayam ettha dhammatā.|| ||

21. Dhammatā esā bhikkhave, yadā Bodhisatto mātu-kucchiṃ okkanto hoti,||
cattāro naṃ deva puttā catuddisaṃ rakkhāya upagacchanti:||
'Mā naṃ Bodhisattaṃ vā Bodhisattamātaraṃ vā manusso vā amanusso vā koci vā viheṭhesī' ti.|| ||

Ayam ettha dhammatā.|| ||

22. Dhammatā esā bhikkhave, yadā Bodhisatto mātu-kucchiṃ okkanto hoti,||
pakatiyā sīla-vatī Bodhisatta-mātā hoti viratā pāṇ-ā-tipātā,||
viratā adinn'ādānā,||
viratā kāmesu [13] micchā-cārā, viratā musā-vādā,||
viratā surā-meraya-majja-pamādaṭṭhānā.|| ||

Ayam ettha dhammatā.|| ||

23. Dhammatā esā bhikkhave, yadā Bodhisatto mātu-kucchiṃ okkanto hoti,||
na Bodhisatta-mātu purisesu mānasaṃ uppajjati kāma-guṇūpasaṃhitaṃ,||
anatikka-maniyā ca Bodhisatta-mātā hoti kenaci purisena ratta-cittena.|| ||

Ayam ettha dhammatā.|| ||

24. Dhammatā esā bhikkhave, yadā Bodhisatto mātu-kucchiṃ okkanto hoti,||
lābhinī Bodhisatta-mātā hoti pañcannaṃ kāma-guṇānaṃ||
sā pañcahi kāma-guṇehi samappitā samaṅgībhūtā parivāreti.|| ||

Ayam ettha dhammatā.|| ||

25. Dhammatā esā bhikkhave, yadā Bodhisatto mātu-kucchiṃ okkanto hoti,||
na Bodhisatta-mātu koci eva ābādho uppajjati||
sukhinī Bodhisatta-mātā hoti akilanta-kāyā||
Bodhisattañ ca Bodhisatta-mātā tiro-kucchi-gataṃ passati sabbaṅga-paccaṅgiṃ abhinindriyaṃ.|| ||

Seyyathā pi, bhikkhave, maṇi veeriyo subho jātimā aṭṭhaṃso suparikamma-kato accho vi-p-pasanno sabbākāra-sampanno.|| ||

Tatra'ssa suttaṃ āvutaṃ nīlaṃ vā||
pītaṃ vā||
lohitaṃ vā||
odātaṃ vā||
paṇḍu-suttaṃ vā.|| ||

Tam enaṃ cakkhumā puriso hatthe karitvā pacc'avekkheyya:|| ||

'Ayaṃ kho maṇi veeriyo subho jātimā aṭṭhaṃso supari-kamma-kato accho vi-p-pasanno sabbākāra-sampanno.|| ||

Tatr'idaṃ suttaṃ āvutaṃ nīlaṃ vā||
pītaṃ vā||
lohitaṃ vā||
odātaṃ vā||
paṇḍusuttaṃ vā' ti.|| ||

Evam eva kho bhikkhave, yadā Bodhisatto mātu-kucchiṃ okkanto hoti,||
na Bodhisatta-mātu koci-d-eva ābādho uppajjati,||
sukhinī Bodhisatta-mātā hoti akilanta-kāyā||
Bodhisattañ [14] ca Bodhisatta-mātā tiro-kucchi-gataṃ passati sabbaṅga-paccaṅgiṃ abhīnindriyaṃ|| ||

Ayam ettha dhammatā.|| ||

26. Dhammatā esā bhikkhave, sattāha-jāte Bodhisatte Bodhisatta-mātā kālaṃ karoti,||
Tusitaṃ kāyaṃ uppajjati.|| ||

Ayam ettha dhammatā.|| ||

27. Dhammatā esā bhikkhave, yathā aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti,||
na h'evaṃ Bodhisattaṃ Bodhisatta-mātā vijāyati||
das'eva māsāni Bodhisattaṃ Bodhisatta-mātā kucchinā pariharitvā vijāyati.|| ||

Ayam ettha dhammatā.|| ||

28. Dhammatā esā bhikkhave, yathā aññā itthikā nisinnā vā nipannā vā vijāyanti,||
na h'evaṃ Bodhisattaṃ Bodhisatta-mātā vijāyati||
ṭhitā'va Bodhisattaṃ Bodhisatta-mātā vijāyati.|| ||

Ayam ettha dhammatā.|| ||

29. Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,||
devā paṭhamaṃ patigaṇhanti,||
pacchā manussā.|| ||

Ayam ettha dhammatā.|| ||

30. Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,||
appatto va Bodhisatto paṭhaviṃ hoti,||
cattāro naṃ deva puttā paṭiggahetvā mātu purato ṭhapenti:|| ||

'Attamanā devi hohi Mahesakkho||
te putto uppanno' ti.|| ||

Ayam ettha dhammatā.|| ||

31. Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,||
visado va ni-k-khamati,||
amakkhito uddena||
amakkhito semhena||
amakkhito ruhirena,||
amakkhito kenaci asucinā,||
suddho visado.|| ||

Seyyathā pi, bhikkhave, maṇi-ratanaṃ Kāsike vatthe nikkhittaṃ,||
n'eva maṇi-ratanaṃ Kāsikaṃ vatthaṃ makkheti,||
nā pi Kāsikaṃ vatthaṃ maṇi-ratanaṃ makkheti.|| ||

Taṃ kissa hetu?|| ||

Ubhinnaṃ suddhattā.|| ||

Evam eva kho bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,||
visado va ni-k-khamati,||
amakkhito uddena||
amakkhito [15] semhena||
amakkhito ruhirena||
amakkhito kenaci asucinā,||
suddho visado.|| ||

Ayam ettha dhammatā.|| ||

32. Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,||
dve udakassa dhārā antaḷikkhā pātu-bhavanti.:||
ekā sītassa ekā uṇhassa,||
yena Bodhisattassa udaka-kiccaṃ karonti mātucca.|| ||

Ayam ettha dhammatā.|| ||

33. Dhammatā esā bhikkhave, sampati-jāto Bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho satta pada-vītihārena gacchati,||
setamhi chatte anuhīramāne,||
sabbā ca disā viloketi,||
āsahiñ ca vācaṃ bhāsati:|| ||

'Aggo'ham asmi lokassa,||
jeṭṭho'ham asmi lokassa,||
seṭṭho'ham asmi lokassa,||
ayam antimā jāti,||
n'atthi'dāni puna-b-bhavo' ti.|| ||

Ayam ettha dhammatā.|| ||

34. Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,||
atha sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati,||
ati-k-kamm'eva devānaṃ devānubhāvaṃ.|| ||

Yā pi tā lokantarikā aghā asaṃvutā andhakārā andhakāra-timisā,||
yattha pi'me candima-suriyā evaṃ mahiddhikā evaṃ mah-ā-nubhāvā ābhāya nānubhonti,||
tattha pi appamāṇo uḷāro obhāso pātu bhavati ati-k-kamm'eva devānaṃ devānubhāvaṃ.|| ||

Ye pi tattha sattā uppannā,||
te pi ten'obhāsena aññam aññaṃ sañjānanti:|| ||

'Aññe pi kira bho santi sattā idh'ūpapannā' ti.|| ||

Ayañ ca dasa-sahassī loka-dhātu saṃkampati sampakampati sampavedhati.|| ||

Appamāṇo ca uḷāro obhāso loke pātu-bhavati ati-k-kamm'eva devānaṃ devānubhāvaṃ.|| ||

Ayam ettha dhammatā.|| ||

 


 

[16] 35. Jāte kho pana bhikkhave,||
Vipassamhi kumāre, Bandhumato rañño paṭivedesuṃ:|| ||

'Putto te deva jāto,||
taṃ devo passatu' ti.|| ||

Addasā kho bhikkhave, Bandhumā rājā Vipassiṃ kumāraṃ, disvā nemitte brāhmaṇe āmantāpetvā etad avoca:

'Passantu bhonto nemittā brāhmaṇā kumāran' ti.|| ||

Addasaṃsu kho bhikkhave,||
nemittā brāhmaṇā Vipassiṃ kumāraṃ disvā Bandhumaṃ rājānaṃ etad avocuṃ:|| ||

'Attamano deva hohi,||
Mahesakkho te deva putto uppanno.|| ||

Lābhā te mahārāja,||
su-laddhaṃ te mahārāja,||
yassa te kule eva-rūpo putto uppanno.|| ||

36. "Ayaṃ hi deva kumāro dvattiṃsa Mahā-purisa-lakkhaṇehi samannāgato,||
yehi samannāgatassa Mahā-purisassa dve gatiyo bhavanti anaññā:|| ||

Sace agāraṃ ajjhā-vasati,||
rājā hoti cakka-vattī||
dhammiko Dhamma-rājā||
cāturanto vijitāvī||
jana-padatthāvariya-p-patto||
satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti,||
seyyath'īdaṃ:

Cakka-ratanaṃ||
hatthi-ratanaṃ||
assa-ratanaṃ||
maṇi-ratanaṃ||
itthi-ratanaṃ||
gahapati-ratanaṃ||
parināyaka-ratanam eva sattamaṃ.|| ||

Paro sahassaṃ kho pan'assa puttā bhavanti sūrā viraṅga-rūpā parasena-p-pamaddanā.|| ||

So imaṃ paṭhaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijīya ajjhā-vasati.|| ||

Sace kho pana agārasmā anagāriyaṃ pabbajati,||
arahaṃ hoti Sammā-SamBuddho loke vivatta-c-chado.|| ||

 


 

37. Katamehi c'āyaṃ dve kumāro dvattiṃsa Mahā-purisa-lakkhaṇehi samannāgato yehi samannāgatassa Mahā-purisassa dve gatiyo bhavanti anaññā?|| ||

Sace agāraṃ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-padatthāvariya-p-patto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni [17] bhavanti:||
seyyath'īdaṃ:|| ||

Cakka-ratanaṃ||
hatthi-ratanaṃ||
assa-ratanaṃ||
maṇi-ratanaṃ||
itthi-ratanaṃ||
gahapati-ratanaṃ||
parināyaka-ratanam eva sattamaṃ.|| ||

Paro sahassaṃ kho pan'assa puttā bhavanti sūrā vīraṅga-rūpā parasena-p-pamaddanā.|| ||

So imaṃ paṭhaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhā-vasati.|| ||

Sace kho pana agārasmā anagāriyaṃ pabbajati,||
arahaṃ hoti Sammā-SamBuddho loke vivatta-c-chado.|| ||

'Ayaṃ hi deva kumāro suppati-ṭ-ṭhita-pādo.|| ||

Yam pāyaṃ deva kumāro suppati-ṭ-ṭhita-pādo,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Imassa deva kumārassa heṭṭhā-pāda-talesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāṇi.|| ||

Yam pi deva imassa kumārassa heṭṭhā-pāda-talesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāṇi,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro āyata-paṇhi.|| ||

Yam pāyaṃ deva kumāro āyata-paṇhi,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro dīghaṅgulī.|| ||

Yam pāyaṃ deva kumāro dīghaṅgulī,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro mudu-taluṇa-hattha-pādo.|| ||

Yam pāyaṃ deva kumāro mudu-taluṇa-hattha-pādo,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro jālahatthapādo.|| ||

Yam pāyaṃ deva kumāro jālahatthapādo,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro ussaṅkha-pādo.|| ||

Yam pāyaṃ deva kumāro ussaṅkha-pādo,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro eṇi-jaṅgho.|| ||

Yam pāyaṃ deva kumāro eṇi-jaṅgho,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro ṭhitako va anonamanto ubhohi pāṇi-talehi channukāni parimasati1 parimajjati.|| ||

Yam pāyaṃ deva kumāro ṭhitako va anonamanto ubhohi pāṇi-talehi jannukāni parimasati parimajjati,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro kosohita-vatthaguyho.|| ||

Yam pāyaṃ deva kumāro kosohita-vatthaguyho,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro suvaṇṇa-vaṇṇo kañcana-sannibhattaco.|| ||

Yam pāyaṃ deva kumāro suvaṇṇa-vaṇṇo kañcana-sannibhattaco,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro sukhumacchavi.|| ||

Sukhu- [18] mattā chaviyā rajojallaṃ kāye na upalippati.|| ||

Yam pāyaṃ deva kumāro sukhumacchavi,||
sukhumattā chaviyā rajojallaṃ kāye na upalippati,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro ekeka-lomo,||
ekekāni lo-māni loma kūpesu jātāni.|| ||

Yam pāyaṃ deva kumāro ekeka-lomo||
ekekāni lo-māni loma kūpesu jātāni,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro uddhagga-lomo||
uddhaggāni lo-māni jātāni nīlāni añjana-vaṇṇāni kuṇḍalā-vattāni dakkhiṇā-vattaka-jātāni.|| ||

Yam pāyaṃ deva kumāro uddhagga-lomo||
uddhaggāni lo-māni jātāni nīlāni añjana-vaṇṇāni kuṇḍalā-vattāni dakkhiṇā-vattaka-jātāni,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro brahmujju-gatto.|| ||

Yam pāyaṃ deva kumāro brahmujju-gatto,||
idam pi'ssa Mahā-purisassa mahā purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro sattussado.|| ||

Yam pāyaṃ deva kumāro sattussado,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro sīha-pubbaddhakāyo.|| ||

Yam pāyaṃ deva kumāro sīha-pubbaddhakāyo,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro citantaraṃso.|| ||

Yam pāyaṃ deva kumāro citantaraṃso,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro nigrodha-parimaṇḍalo yāvatakcassa kāyo tāvatakcassa vyāmo,||
yāvatakcassa vyāmo tāvatakvassa kāyo.|| ||

Yam pāyaṃ deva kumāro nigrodha-parimaṇḍalo yāvatakvassa kāyo tāvatakvassa vyāmo,||
yāvatakvassa vyāmo tāvatakvassa kāyo,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro samavatta-k-khandho.|| ||

Yam pāyaṃ deva kumāro samavatta-k-khandho,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro ras'aggasaggī.|| ||

Yam pāyaṃ deva kumāro ras'aggasaggī,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro sīha-hanu.|| ||

Yam pāyaṃ deva kumāro sīha-hanu,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro cattāḷīsa-danto.|| ||

Yam pāyaṃ deva kumāro cattāḷīsa-danto,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro sama-danto.|| ||

Yam pāyaṃ deva kumāro sama-danto,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro avivara-danto.|| ||

Yam pāyaṃ deva kumāro avivara-danto,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro susukka-dāṭho.|| ||

Yam pāyaṃ deva kumāro susukka-dāṭho,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro pahūta-jivho.|| ||

Yam pāyaṃ deva kumāro pahūta-jivho,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro brahmassaro karavīka-bhāṇī.|| ||

Yam pāyaṃ deva kumāro brahmassaro karavīka-bhāṇī,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro abhinīla-netto.|| ||

Yam pāyaṃ deva kumāro abhinīla-netto,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro go-pakhumo.|| ||

Yam pāyaṃ deva kumāro go-pakhumo,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Imassa deva kumārassa uṇṇā bhamukantare jātā odātā mudu-tūla-sannihā.|| ||

Yam pi deva imassa kumārassa uṇṇā bhamukantare jātā odātā mudu-tūla-sannibhā,||
[19] idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

Ayaṃ hi deva kumāro uṇhīsa-sīso.|| ||

Yam pāyaṃ deva kumāro uṇhīsa-sīso,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṃ bhavati.|| ||

38. Imehi kho ayaṃ deva kumāro dvattiṃsa Mahā-purisa-lakkhaṇehi samannāgato,||
yehi samannāgatassa Mahā-purisassa dve gatiyo bhavanti anaññā.|| ||

Sace agāraṃ ajjhā-vasati,||
rājā hoti cakka-vatti||
dhammiko Dhamma-rājā||
cāturanto vijitāvī||
jana-padatthāvariya-p-patto||
satta-ratana-samannāgato.|| ||

Tass'imāni satta-ratanāni bhavanti,||
seyyath'īdaṃ|| ||

Cakka-ratanaṃ||
hatthi-ratanaṃ||
assa-ratanaṃ||
maṇi-ratanaṃ||
itthi-ratanaṃ||
gahapati-ratanaṃ||
parināyaka-ratanam eva sattamaṃ.|| ||

Paro sahassaṃ kho pan'assa puttā bhavanti sūrā vīraṅga-rūpā parasena-p-pamaddanā.|| ||

So imaṃ paṭhaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhā-vasati.|| ||

Sace kho pana agārasmā anagāriyaṃ pabbajati,||
arahaṃ hoti Sammā-SamBuddho loke vīvattacchado' ti.|| ||

Atha kho bhikkhave, Bandhumā rājā nemitte brāhmaṇe ahatehi vatthehi acchādāpetvā sabba-kāmehi santappesi.|| ||

 


 

39. Atha kho bhikkhave, Bandhumā rājā Vipassissa kumārassa dhātiyo upaṭṭhāpesi.|| ||

Aññā sudaṃ pāyenti||
aññā nahāpenti||
aññā dhārenti||
aññā aṅkena pariharanti.|| ||

Jātassa kho pana bhikkhave, Vipassissa kumārassa setacchattaṃ dhārīyittha divā c'eva rattiñ ca:|| ||

'Mā naṃ sītaṃ vā||
uṇhaṃ vā||
tiṇaṃ vā||
rajo vā||
ussāvo vā bādha' ti.|| ||

Jāto kho pana bhikkhave, Vipassī kumāro bahuno janassa piyo ahosi manāpo.|| ||

Seyyathā pi, bhikkhave, uppalaṃ vā||
[20] padumaṃ vā||
puṇḍarīkaṃ vā||
bahuno janassa piyaṃ manāpaṃ,||
evam eva kho, bhikkhave, Vipassī kumāro bahuno janassa piyo ahosi manāpo.|| ||

Svāssudaṃ aṅken'eva aṅkaṃ pariharīyati.|| ||

40. Jāto kho pana bhikkhave, Vipassī kumāro mañjussaro ca ahosi||
vaggu-ssaro ca||
madhura-ssaro ca||
pemanīva-ssaro ca.|| ||

Seyyathā pi bhikkhave, Himavante pabbate karavīkā nāma sakuṇa-jāti mañju-ssarā ca||
vaggu-ssarā ca||
madhura-ssarā ca||
pemanīya-ssarā ca,||
evam eva kho, bhikkhave, Vipassī kumāro mañjussaro ca ahosi||
vaggu-ssaro ca||
madhura-ssaro ca||
pemanīva-ssaro ca.|| ||

41. Jātassa kho pana bhikkhave, Vipassissa kumārassa kamma-vipākajaṃ dibbaṃ cakkhu pātur ahosi,||
yena sudaṃ samantā yojanaṃ passati divā c'eva rattiñ ca.|| ||

42. Jāto kho pana bhikkhave, Vipassī kumāro animisanto pekkhati,||
seyyathā pi devā Tāvatiṃsā.|| ||

'Animisanto kumāro pekkhatī' ti kho bhikkhave, Vipassissa kumārassa||
"Vipassī, Vipassī" tv'eva samaññā udapādi.|| ||

Atha kho bhikkhave, Bandhumā rājā attha-karaṇe nisinno,||
Vipassiṃ kumāraṃ aṅke nisīdāpetvā atthe [21] anusāsati.|| ||

Tatra sudaṃ bhikkhave, Vipassī kumāro pitu aṅke nisinno viceyya viceyya atthe panayati ñāyena.|| ||

"Viceyya viceyya kumāro atthe panayati ñāyenā" ti kho bhikkhave, Vipassissa kumārassa bhiyyoso mattāya "Vipassī, Vipassī" tv'eva samaññā udapādi.|| ||

43. Atha kho bhikkhave, Bandhumā rājā Vipassissa kumārassa tayo pāsāde kārāpesi,||
ekaṃ vassikaṃ||
ekaṃ hemantikaṃ||
ekaṃ gimhikaṃ,||
pañca kāma-guṇāni upaṭṭhāpesi.|| ||

Tatra sudaṃ bhikkhave, Vipassī kumāro vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhā pāsādaṃ orohati.|| ||

Jāti-khaṇḍaṃ niṭṭhitaṃ

 

§

 

Paṭhama Kabhāṇavāraṃ*

44. Atha kho bhikkhave, Vipassī kumāro bahunnaṃ vassānaṃ||
bahunnaṃ vassa-satānaṃ||
bahunnaṃ vassa-sahassānaṃ accayena sārathiṃ āmantesi:|| ||

'Yojehi samma sārathi bhaddāni bhaddāni yānāni,||
uyyāna-bhūmiṃ gacchāma bhūmiṃ dassanāyā' ti.|| ||

'Evaṃ devā' ti kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā bhaddāni bhaddāni yānāni yojapetvā Vipassissa kumārassa paṭivedesi:|| ||

'Yuttāni kho te deva bhaddāni bhaddāni yānāni||
yassa dāni kālaṃ maññasī' ti.|| ||

45. Atha kho bhikkhave, Vipassī kumāro bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi uyyāna-bhūmiṃ niyyāsi.|| ||

Addasā kho bhikkhave, Vipassī kumāro uyyāna- [22] bhūmiṃ niyyanto purisaṃ jiṇṇaṃ gopānasi-vaṅkaṃ bhoggaṃ daṇḍa-parāyaṇaṃ pavedhamānaṃ gacchantaṃ āturaṃ gata-yobbanaṃ.|| ||

Disvā sārathiṃ āmantesi:|| ||

"Ayam pana samma sārathi puriso kiṅ kato?|| ||

Kesā pi ssa na yathā aññesaṃ,||
kāyo pi'ssa na yathā aññesan" ti?|| ||

"Eso kho deva jiṇṇo nāmā" ti.|| ||

"Kim pan'eso samma sārathi jiṇṇo nāmā" ti?|| ||

"Eso kho deva jiṇṇo nāma:||
na dāni tena ciraṃ jīvitabbaṃ bhavissatī" ti.|| ||

"Kim pana samma sārathi aham pi jarā dhammo jaraṃ anatīto" ti?|| ||

"Tvañ ca deva mayañ c'amhā sabbe jarā dhammā jaraṃ anatītā" ti.|| ||

"Tena hi samma sārathī alan dān'ajja uyyāna-bhūmiyā,||
ito va antepuraṃ paccaniyyāhī" ti.|| ||

"Evaṃ devā" ti kho bhikkhave, sārathī Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṃ paccaniyyāsi.|| ||

Tatra sudaṃ bhikkhave, Vipassī kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

"Dhir atthu kira bho jāti nāma,||
yatra hi nāma jātassa jarā paññāyissatī" ti.|| ||

46. Atha kho bhikkhave, Bandhumā rājā sārathiṃ āmantāpetvā etad avoca:|| ||

"Kacci samma sārathi kumāro uyyāna-bhūmiyā abhiramittha?|| ||

Kaccī samma sārathi kumāro uyyāna-bhūmiyā atta-mano ahosī" ti?|| ||

"Na kho deva kumāro uyyāna-bhūmiyā abhiramittha.|| ||

Na kho deva kumāro uyyāna-bhūmiyā atta-mano ahosī" ti.|| ||

"Kim pana samma sārathi addasa kumāro uyyāna-bhūmiṃ niyyanto" ti?|| ||

[23] 47. Addasā kho deva, kumāro uyyāna-bhūmiṃ niyyanto purisaṃ jiṇṇaṃ gopānasi-vaṅkaṃ bhoggaṃ daṇḍa-parāyaṇaṃ pavedhamānaṃ gacchantaṃ āturaṃ gata-yobbanaṃ.|| ||

Disvā maṃ etad avoca:|| ||

"Ayam pana samma sārathi puriso kiṅ kato?|| ||

Kesā pi ssa na yathā aññesaṃ,||
kāyo pi'ssa na yathā aññesan" ti?|| ||

"Eso kho deva jiṇṇo nāmā" ti.|| ||

"Kim pan'eso samma sārathi jiṇṇo nāmā" ti?|| ||

"Eso kho deva jiṇṇo nāma:||
na dāni tena ciraṃ jīvitabbaṃ bhavissatī" ti.|| ||

"Kim pana samma sārathi aham pi jarā dhammo jaraṃ anatīto" ti?|| ||

"Tvañ ca deva mayañ c'amhā sabbe jarā dhammā jaraṃ anatītā" ti.|| ||

"Tena hi samma sārathī alan dān'ajja uyyāna-bhūmiyā,||
ito va antepuraṃ paccaniyyāhī" ti.|| ||

"Evaṃ devā" ti kho ahaṃ deva, Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṃ paccaniyyāsi.|| ||

So kho kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

"Dhir atthu kira bho jāti nāma,||
yatra hi nāma jātassa jarā paññāyissatī" ti.|| ||

48. Atha kho bhikkhave, Bandhumassa rañño etad ahosi:|| ||

"Mā h'eva kho Vipassī kumāro na rajjaṃ kāresi.|| ||

Mā h'eva Vipassī kumāro agārasmā anagāriyaṃ pabbaji.|| ||

Mā h'eva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacanan" ti.|| ||

Atha kho bhikkhave, Bandhumā rājā Vipassissa kumārassa bhiyyoso mattāya pañca kāma-guṇāni upaṭṭhāpesi yathā Vipassī kumāro rajjaṃ kāreyya,||
yatha Vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya,||
yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacanaṃ.|| ||

Tatra sudaṃ bhikkhave, Vipassī kumāro pañcahi kāma-guṇehi samappito samaṅgī-bhūto parivāreti.|| ||

 


 

49. Atha kho bhikkhave, Vipassī kumāro bahunnaṃ vassānaṃ||
bahunnaṃ vassa-satānaṃ||
bahunnaṃ vassa-sahassānaṃ accayena sārathiṃ āmantesi:|| ||

'Yojehi samma sārathi bhaddāni bhaddāni yānāni,||
uyyāna-bhūmiṃ gacchāma bhūmiṃ dassanāyā' ti.|| ||

'Evaṃ devā' ti kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā bhaddāni bhaddāni yānāni yojapetvā Vipassissa kumārassa paṭivedesi:|| ||

'Yuttāni kho te deva bhaddāni bhaddāni yānāni||
yassa dāni kālaṃ maññasī' ti.|| ||

[24] 50. Addasā kho bhikkhave, Vipassī kumāro uyyāna-bhūmiṃ niyyanto purisaṃ ābādhikaṃ dukkhitaṃ bāḷha-gilānaṃ sake mutta-karīse paḷipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ.|| ||

Disvā sārathiṃ āmantesi:|| ||

"Ayam pana, samma sārathi, puriso kiṅ kato?|| ||

Akkhīni pi'ssa na yathā aññesaṃ,||
saro pi'ssa na yathā aññesan" ti?|| ||

"Eso kho deva, vyādhito nāmā" ti.|| ||

"Kim pana so samma sārathi, vyādhito nāmā" ti?|| ||

"Eso kho deva, vyādhito nāma:||
app eva nāma tamhā ābādhā vuṭṭhaheyyā" ti.

"Kim pana samma sārathi, aham pi vyādhi-dhammo vyādhiṃ anatīto" ti?|| ||

"Tvañ ca deva mayañ c'amhā sabbe vyādhi-dhammā vyādhiṃ anatītā" ti.|| ||

"Tena hi samma sārathī, alan dān'ajja uyyāna-bhūmiyā||
ito va antepuraṃ paccaniyyāhī" ti.|| ||

"Evaṃ devā" ti||
kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṃ paccaniyyāsi.|| ||

Tatra sudaṃ bhikkhave, Vipassī kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

"Dhir atthu kira bho jāti nāma,||
yatra hi nāma jātassa jarā paññāyissatī||
vyādhi paññāyissati" ti.|| ||

51. Atha kho bhikkhave, Bandhumā rājā sārathiṃ āmantāpetvā etad avoca:|| ||

"Kacci samma sārathi kumāro uyyāna-bhūmiyā abhiramittha?|| ||

Kaccī samma sārathi kumāro uyyāna-bhūmiyā atta-mano ahosī" ti?|| ||

"Na kho deva kumāro uyyāna-bhūmiyā abhiramittha.|| ||

Na kho deva kumāro uyyāna-bhūmiyā atta-mano ahosī" ti.|| ||

"Kim pana samma sārathi addasa kumāro uyyāna-bhūmiṃ niyyanto" ti?|| ||

52. Addasā kho deva, kumāro uyyāna-bhūmiṃ niyyanto purisaṃ ābādhikaṃ dukkhitaṃ bāḷha-gilānaṃ sake mutta- [25] karīse paḷipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ.|| ||

Disvā maṃ etad avoca:|| ||

"Ayam pana, samma sārathi, puriso kiṅ kato?|| ||

Akkhīni pi'ssa na yathā aññesaṃ,||
saro pi'ssa na yathā aññesan" ti?|| ||

"Eso kho deva, vyādhito nāmā" ti.|| ||

"Kim pana so samma sārathi, vyādhito nāmā" ti?|| ||

"Eso kho deva, vyādhito nāma:||
app eva nāma tamhā ābādhā vuṭṭhaheyyā" ti.

"Kim pana samma sārathi, aham pi vyādhi-dhammo vyādhiṃ anatīto" ti?|| ||

"Tvañ ca deva mayañ c'amhā sabbe vyādhi-dhammā vyādhiṃ anatītā" ti.|| ||

"Tena hi samma sārathī, alan dān'ajja uyyāna-bhūmiyā||
ito va antepuraṃ paccaniyyāhī" ti.|| ||

"Evaṃ devā" ti||
kho ahaṃ deva, Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṃ paccaniyyāsi.|| ||

So kho deva, kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

"Dhir atthu kira bho jāti nāma,||
yatra hi nāma jātassa jarā paññāyissatī||
vyādhi paññāyissati" ti.|| ||

53. Atha kho bhikkhave, Bandhumassa rañño etad ahosi:|| ||

"Mā h'eva kho Vipassī kumāro na rajjaṃ kāresi.|| ||

Mā h'eva Vipassī kumāro agārasmā anagāriyaṃ pabbaji.|| ||

Mā h'eva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacanan" ti.|| ||

Atha kho bhikkhave, Bandhumā rājā Vipassissa kumārassa bhiyyoso mattāya pañca kāma-guṇāni upaṭṭhāpesi yathā Vipassī kumāro rajjaṃ kāreyya,||
yatha Vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya,||
yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacanaṃ.|| ||

Tatra sudaṃ bhikkhave, Vipassī kumāro pañcahi kāma-guṇehi samappito samaṅgī-bhūto parivāreti.|| ||

 


 

54. Atha kho bhikkhave, Vipassī kumāro bahunnaṃ vassānaṃ||
bahunnaṃ vassa-satānaṃ||
bahunnaṃ vassa-sahassānaṃ||
accayena sārathiṃ āmantesi:|| ||

'Yojehi samma sārathi bhaddāni bhaddāni yānāni,||
uyyāna-bhūmiṃ gacchāma bhūmiṃ dassanāyā' ti.|| ||

'Evaṃ devā' ti kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā bhaddāni bhaddāni yānāni yojapetvā Vipassissa kumārassa paṭivedesi:|| ||

'Yuttāni kho te deva bhaddāni bhaddāni yānāni||
yassa dāni kālaṃ maññasī' ti.|| ||

Atha kho bhikkhave, Vipassī kumāro bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi uyyāna-bhūmiṃ niyyāsi.|| ||

55. Addasā kho bhikkhave, Vipassī kumāro uyyāna-bhūmiṃ niyyanto mahā-jana-kāyaṃ sanni-patitaṃ nānārattāṇañ ca dussānaṃ milātaṃ kayiramānaṃ.|| ||

Disvā sārathiṃ āmantesi:|| ||

"Kin nu kho so samma sārathi,||
mahājana-kāyo sanni-patito,||
nānārattāṇañ ca dussānaṃ milātaṃ kayiratī" ti?|| ||

[26] "Eso kho deva, kāla-kato nāmā" ti.|| ||

"Tena hi samma sārathi, yena so kāla-kato tena rathaṃ pesehī" ti.|| ||

"Evaṃ devā" ti||
kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā yena so kāla-kato tena rathaṃ pesesi.|| ||

56. Addasā kho bhikkhave, Vipassī kumāro petaṃ kāla-kataṃ.|| ||

Disvā sārathiṃ āmantesi:|| ||

"Kim panāyaṃ samma sārathi, kāla-kato nāmā" ti?|| ||

"Eso kho deva kāla-kato nāma:|| ||

Na dāni taṃ dakkhinti mātā vā pitā vā aññe vā ñāti-sālohitā.|| ||

So pi na dakkhissati mātaraṃ vā pitaraṃ vā aññe vā ñāti-sālohite" ti.|| ||

"Kim pana samma sārathi, aham pi maraṇa dhammo maraṇaṃ anatīto?|| ||

Mam pi na dakkhinti devo vā devī vā aññe vā ñāti-sālohitā?|| ||

Aham pi na dakkhissāmi devaṃ vā deviṃ vā aññe vā ñāti-sālohite" ti?|| ||

"Tvañ ca deva, mayañ c'amhā sabbe maraṇa-dhammā maraṇaṃ anatītā.|| ||

Tam pi na dakkhinti devo vā devī vā aññe vā ñāti-sālohitā.|| ||

Tvam pi na dakkhissasi devaṃ vā deviṃ vā aññe vā ñāti-sālohite" ti.|| ||

"Tena hi samma sārathī, alan dān'ajja uyyāna-bhūmiyā||
ito va antepuraṃ paccaniyyāhī" ti.|| ||

"Evaṃ devā" ti||
kho ahaṃ deva, Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṃ paccaniyyāsi.|| ||

So kho deva, kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

"Dhir atthu kira bho jāti nāma,||
yatra hi nāma jātassa jarā paññāyissati||
vyādhi paññāyissati||
maraṇaṃ paññāyissatī" ti.|| ||

57. Atha kho bhikkhave, Bandhumā rājā sārathiṃ āmantāpetvā etad avoca:|| ||

"Kacci samma sārathi kumāro uyyāna-bhūmiyā abhiramittha?|| ||

Kaccī samma sārathi kumāro uyyāna-bhūmiyā atta-mano ahosī" ti?|| ||

[27] "Na kho deva kumāro uyyāna-bhūmiyā abhiramittha.|| ||

Na kho deva kumāro uyyāna-bhūmiyā atta-mano ahosī" ti.|| ||

"Kim pana samma sārathi addasa kumāro uyyāna-bhūmiṃ niyyanto" ti?|| ||

58. Addasā kho deva, kumāro uyyāna-bhūmiṃ niyyanto mahā-jana-kāyaṃ sanni-patitaṃ nānārattāṇañ ca dussānaṃ milātaṃ kayiramānaṃ.|| ||

Disvā maṃ etad avoca:|| ||

"Kin nu kho so samma sārathi,||
mahājana-kāyo sanni-patito,||
nānārattāṇañ ca dussānaṃ milātaṃ kayiratī" ti?|| ||

"Eso kho deva, kāla-kato nāmā" ti.|| ||

"Tena hi samma sārathi, yena so kāla-kato tena rathaṃ pesehī" ti.|| ||

"Evaṃ devā" ti||
kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā yena so kāla-kato tena rathaṃ pesesi.|| ||

59. Addasā deva, kumāro petaṃ kāla-kataṃ.|| ||

Disvā maṃ etad avoca:|| ||

"Kim panāyaṃ samma sārathi, kāla-kato nāmā" ti?|| ||

"Eso kho deva kāla-kato nāma:|| ||

Na dāni taṃ dakkhinti mātā vā pitā vā aññe vā ñāti-sālohitā.|| ||

So pi na dakkhissati mātaraṃ vā pitaraṃ vā aññe vā ñāti-sālohite" ti.|| ||

"Kim pana samma sārathi, aham pi maraṇa dhammo maraṇaṃ anatīto?|| ||

Mam pi na dakkhinti devo vā devī vā aññe vā ñāti-sālohitā?|| ||

Aham pi na dakkhissāmi devaṃ vā deviṃ vā aññe vā ñāti-sālohite" ti?|| ||

"Tvañ ca deva, mayañ c'amhā sabbe maraṇa-dhammā maraṇaṃ anatītā.|| ||

Tam pi na dakkhinti devo vā devī vā aññe vā ñāti-sālohitā.|| ||

Tvam pi na dakkhissasi devaṃ vā deviṃ vā aññe vā ñāti-sālohite" ti.|| ||

"Tena hi samma sārathī, alan dān'ajja uyyāna-bhūmiyā||
ito va antepuraṃ paccaniyyāhī" ti.|| ||

"Evaṃ devā" ti||
kho ahaṃ deva, Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṃ paccaniyyāsi.|| ||

So kho deva, kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

"Dhir atthu kira bho jāti nāma,||
yatra hi nāma jātassa jarā paññāyissati||
vyādhi paññāyissati||
maraṇaṃ paññāyissatī" ti.|| ||

60. Atha kho bhikkhave, Bandhumassa rañño etad ahosi:|| ||

"Mā h'eva kho Vipassī kumāro na rajjaṃ kāresi.|| ||

Mā h'eva Vipassī kumāro agārasmā anagāriyaṃ pabbaji.|| ||

[28] Mā h'eva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacanan" ti.|| ||

Atha kho bhikkhave, Bandhumā rājā Vipassissa kumārassa bhiyyoso mattāya pañca kāma-guṇāni upaṭṭhāpesi yathā Vipassī kumāro rajjaṃ kāreyya,||
yatha Vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya,||
yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacanaṃ.|| ||

Tatra sudaṃ bhikkhave, Vipassī kumāro pañcahi kāma-guṇehi samappito samaṅgī-bhūto parivāreti.|| ||

 


 

61. Atha kho bhikkhave, Vipassī kumāro bahunnaṃ vassānaṃ||
bahunnaṃ vassa-satānaṃ||
bahunnaṃ vassa-sahassānaṃ||
accayena sārathiṃ āmantesi:|| ||

'Yojehi samma sārathi bhaddāni bhaddāni yānāni,||
uyyāna-bhūmiṃ gacchāma bhūmiṃ dassanāyā' ti.|| ||

'Evaṃ devā' ti kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā bhaddāni bhaddāni yānāni yojapetvā Vipassissa kumārassa paṭivedesi:|| ||

'Yuttāni kho te deva bhaddāni bhaddāni yānāni||
yassa dāni kālaṃ maññasī' ti.|| ||

Atha kho bhikkhave, Vipassī kumāro bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi uyyāna-bhūmiṃ niyyāsi.|| ||

62. Addasā kho bhikkhave, Vipassī kumāro uyyāna-bhūmiṃ niyyanno purisaṃ bhaṇḍuṃ pabba-jitaṃ kāsāvavasanaṃ.|| ||

Disvā sārathiṃ āmantesi:|| ||

"Ayam pana samma sārathi, puriso kiṅ kato?|| ||

Sīsam pi'ssa na yathā aññesaṃ,||
vatthāni pi'ssa na yathā aññesan" ti?|| ||

"Eso kho deva, pabba-jito nāmā' ti.|| ||

Kim pan'eso samma sārathi, pabba-jito nāmā" ti?|| ||

"Eso kho deva pabba-jito nāma:|| ||

'Sādhu Dhamma-cariyā,||
sādhu sama-cariyā,||
sādhu kusala-kiriyā,||
sādhu puñña-kiriyā,||
sādhu avihiṃsā,||
sādhu bhūtānukampā" ti.|| ||

"Sādhu kho so samma sārathi, pabba-jito nāma.|| ||

Sādhu [29] samma sārathi, Dhamma-cariyā,||
sādhu sama-cariyā,||
sādhu kusala-kiriyā,||
sādhu puñña-kiriyā,||
sādhu avihiṃsā,||
sādhu bhūtānukampā.|| ||

Tena hi samma sārathi,||
yena so pabba-jito tena rathaṃ pesehī" ti.|| ||

"Evaṃ devā" ti kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā yena so pabba-jito tena rathaṃ pesesi.|| ||

Atha kho bhikkhave, Vipassī kumāro taṃ pabba-jitaṃ etad avoca:|| ||

"Tvam pana samma kiṅ kato?|| ||

Sīsam pi tena na yathā aññesaṃ,||
vatthāni pi te na yathā aññesan" ti?|| ||

"Ahaṃ kho deva, pabba-jito nāmā" ti.|| ||

"Kiṃ pana tvaṃ samma pabba-jito nāmā" ti?|| ||

"Ahaṃ kho deva pabba-jito nāma,||
sādhu Dhamma-cariyā,||
sādhu sama-cariyā,||
sādhu kusala-kiriyā,||
sādhu puñña-kiriyā,||
sādhu avihiṃsā,||
sādhu bhūtānukampā" ti.|| ||

"Sādhu kho tvaṃ samma, pabba-jito nāma,||
sādhu Dhamma-cariyā,||
sādhu sama-cariyā,||
sādhu kusala-kiriyā,||
sādhu puñña-kiriyā,||
sādhu avihiṃsā,||
sādhu bhūtānukampā" ti.

63. Atha kho bhikkhave, Vipassī kumāro sārathiṃ āmantesi:|| ||

"Tena hi samma sārathi,||
rathaṃ ādāya ito va antepuraṃ paccaniyyāhi.|| ||

Ahaṃ pana idh'eva kesa-massuṃ obhāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmī" ti.|| ||

"Evaṃ devā" ti||
kho bhikkhave, sārathī,||
Vipassissa kumārassa paṭi-s-sutvā||
rathaṃ ādāya tato va antepuraṃ paccaniyyāsi.|| ||

Vipassī pana bhikkhave, kumāro tatth'eva kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji.|| ||

64. Assosi kho bhikkhave, Bandhumatiyā rāja-dhāniyā mahā-jana-kāyo catur-ā-sīti-pāṇa-sahassāni:|| ||

"Vipassī kira kumāro kesa-massuṃ ohāretvā kāsāyāni vatthāni [30] acchādetvā agārasmā anagāriyaṃ pabba-jito" ti.|| ||

Sutvāna tesaṃ etad ahosi|| ||

"Na hi nūna so orako Dhamma-Vinayo,||
na sā orakā pabbajjā,||
yattha Vipassī kumāro kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito.|| ||

Vipassī pi nāma kumāro kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati,||
kim aṅga pana na mayan" ti?|| ||

Atha kho so bhikkhave, maha-janakāyo catur-ā-sīti-pāṇa-sahassāni kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā Vipassiṃ Bodhisattaṃ agārasmā anagāriyaṃ pabba-jitaṃ anupabbajiṃsu.|| ||

Tāya sudaṃ bhikkhave, parisāya parivuto Vipassi Bodhisatto gāma-nigama-rāja-dhānīsu cārikaṃ carati.|| ||

65. Atha kho bhikkhave, Vipassissa Bodhisattassa raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

"Na kho me taṃ paṭirūpaṃ yo'haṃ ākiṇṇo viharāmi|| ||

Yan nūn-ā-haṃ eko gaṇamhā vūpakaṭṭho vihareyyan" ti.|| ||

Atha kho bhikkhave, Vipassī Bodhisatto aparena samayena eko gaṇasmā vūpakaṭṭho vihāsi.|| ||

Aññen'eva tāni catur-ā-sīti-pabba-jita-sahassāni agamaṃsu,||
aññena Vipassī Bodhisatto.|| ||

66. Atha kho bhikkhave, Vipassissa Bodhisattassa vāsūpagatassa raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

"Kicchaṃ vatāyaṃ loko āpanno,||
jāyati ca jīyati mīyati ca cavati ca uppajjati ca.|| ||

Atha ca pan'imassa duk- [31] khassa nissaraṇaṃ na-p-pajānāti jarā-maraṇassa.|| ||

Kudassu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarā-maraṇassā" ti?|| ||

67. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati jarā-maraṇaṃ hoti,||
kim paccayā jarā-maraṇan" ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho sati jarā-maraṇaṃ hoti,||
jāti-paccayā jarā-maraṇan" ti.|| ||

68. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati jāti hoti,||
kim paccayā jātī" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho sati jāti hoti,||
bhava paccayā jātī" ti.|| ||

69. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati bhavo hoti,||
kim paccayā bhavo" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho sati bhavo hoti,||
upādāna-paccayā bhavo" ti.|| ||

70. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati upādānaṃ hoti,||
kim paccayā upādānan" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Taṇhāya kho sati upādānaṃ hoti,||
taṇhā-paccayā upādānan" ti.

71. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati taṇhā hoti,||
kim paccayā taṇhā" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Vedanāya kho sati taṇhā hoti,||
vedanā-paccayā taṇhā" ti.|| ||

72. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati vedanā hoti,||
kim paccayā vedanā" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa [32] yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Phasse kho sati vedanā hoti,||
phassa-paccayā vedanā" ti.|| ||

73. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati phasso hoti,||
kim paccayā phasso" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho sati phasso hoti,||
saḷāyatana-paccayā phasso" ti.|| ||

74. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati saḷāyatanaṃ hoti,||
kim paccayā saḷāyatanan"ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho sati saḷāyatanaṃ hoti,||
nāma-rūpa-paccayā saḷāyatanan" ti.

75. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati nāma-rūpaṃ hoti,||
kim paccayā nāma-rūpan" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho sati nāma-rūpaṃ hoti,||
viññāṇa-paccayā nāma-rūpan" ti.

76. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati viññāṇaṃ hoti,||
kim paccayā viññāṇan" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho sati viññāṇaṃ hoti,||
nāma-rūpa-paccayā viññāṇan" ti.|| ||

77. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Paccudāvattati kho idaṃ viññāṇaṃ,||
nāma-rūpamhā,||
nā paraṃ gacchati.|| ||

Ettāvatā jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā,||
yad idaṃ nāma-rūpa-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā [33] taṇhā,||
taṇhā paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass-ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hotī" ti.|| ||

78. "Samudayo, samudayo" ti||
kho bhikkhave, Vipassissa Bodhisattassa||
pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

 


 

79. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi|| ||

"Kim hi nu kho sati jarā-maraṇaṃ na hoti,||
kissa nirodhā jarā-maraṇa-nirodho" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho asati jarā-maraṇaṃ na hoti,||
jāti nirodho jarā-maraṇa-nirodho" ti.|| ||

80. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati jāti na hoti,||
kissa nirodhā jāti-nirodho" ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho" ti.|| ||

81. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati bhavo na hoti,||
kissa nirodhā bhava-nirodho" ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattatassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho" ti.|| ||

82. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati upādānaṃ na hoti,||
kissa nirodhā upādāna-nirodho" ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

Taṇhāya kho asati upādānaṃ na hoti,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||

83. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati taṇhā na hoti,||
kissa nirodhā taṇhā-nirodho" ti.|| ||

Atha kho bhikkhatva Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhi- [34] samayo:|| ||

"Vedanāya kho asati taṇhā na hoti,||
vedanā nirodhā taṇhā-nirodho" ti.|| ||

84. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

'Kim hi nu kho asati vedanā na hoti,||
kissa nirodhā vedanā-nirodho" ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhīsamayo:|| ||

"Phasso kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho" ti.|| ||

85. Atha kho bhikkhave, Vipassisasa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati phasso na hoti,||
kissa nirodhā phassa-nirodho" ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho asati phasso na hoti,||
saḷāyatana nirodhā phassa-nirodho" ti.|| ||

86. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati saḷāyatanaṃ na hoti,||
kissa nirodhā saḷāyatana nirodho" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho asati saḷāyatanaṃ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||

87. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati nāma-rūpaṃ na hoti,||
kissa nirodhā nāma-rūpa-nirodho" ti?|| ||

Atha kho bhikkhave, vipassassa Bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho asati nāma-rūpaṃ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||

88. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

'Kim hi nu kho asati viññāṇaṃ na hoti,||
kissa nirodhā viññāṇa-nirodho" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"nāma-rūpe kho asati viññāṇaṃ na hoti||
nāma-rūpa-nirodhā viññāṇa-nirodho" ti.|| ||

89. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Adhigato kho myāyaṃ vipassanā-Maggo bo- [35] dhāya:||
yad idaṃ nāma-rūpa-nirodhāya viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||

"Nirodho, nirodho" ti||
kho bhikkhave, Vipassissa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.

90. Atha kho bhikkhave, Vipassī Bodhisatto aparena samayena pañcas'ūpādāna-k-khandhesu udaya-vyayānupassī vihāsi:|| ||

"Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅ-gamo.|| ||

Iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya atthaṅ-gamo.|| ||

Iti saññā,||
iti saññāya samudayo,||
iti saññāya atthaṅ-gamo.|| ||

Iti saṅkhārā,||
iti saṅkhārānaṃ samudayo,||
iti saṅkhārānaṃ atthaṅ-gamo.|| ||

Iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅ-gamo" ti.|| ||

Tassa pañcasu upādāna-k-khandhesu udaya-vyavayānupassino viharato na cirass'eva anupādāya āsavehi cittaṃ vimucci" ti.|| ||

Dutiyaṃ bhāṇavāraṃ niṭṭhitaṃ

 

§

 

91. Atha kho bhikkhave, Vipassissa Bhagavato arahato Sammā Sambuddhassa etad ahosi:|| ||

"Yan nūn-ā-haṃ dhammaṃ deseyyan" ti.|| ||

Atha kho bhikkhave, Vipassissa Bhagavato arahato [36] Sammā Sambuddhassa etad ahosi:|| ||

"Adhigato kho me āyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍita-vedanīyo.|| ||

Ālayā-rāmā kho panāyaṃ pajā||
ālaya-ratā||
ālaya-sammuditā.|| ||

Ālayā-rāmāya kho pana pajāya||
ālaya-ratāya||
ālaya-sammuditāya||
duddasaṃ idaṃ ṭhānaṃ yad idaṃ ida-paccayatā paṭicca-samuppādo.|| ||

Idam pi kho ṭhānaṃ duddasaṃ yad idaṃ sabba-saṅkhāra-samatho sabbūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānaṃ.|| ||

Ahañ c'eva kho pana Dhammaṃ deseyyaṃ,||
pare ca me na ājāneyyuṃ,||
so mam'assa kilamatho,||
sā mam'assa vīhesā" ti.|| ||

92. Api'ssu bhikkhave, Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ, imā anacchariyā gāthā paṭibhaṃsu pubbe a-s-suta-pubbā:|| ||

"Kicchena me adhigataṃ halan dāni pakāsituṃ,||
Rāga-dosa-paretehi nāyaṃ dhammo su-sambudho||
Paṭisota-gāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ,||
Rāga-rattā na dakkhinti tamokkhandhena āvaṭā" ti.|| ||

Iti ha bhikkhave, Vipassissa Bhagavato arahato Sammā Sambuddhassa paṭisaṃcikkhato appossukkatāya cittaṃ nami,||
no dhamma-desanāya.|| ||

93. Atha kho bhikkhave, aññatarassa Mahā-Brahmuno Vipassissa Bhagavato arahato Sammā Sambuddhassa cetasā ceto-parivitakkam aññāya [37] etad ahosi:|| ||

"Nassati vata bho loko,||
vinassati vata bholoko,||
yatra hi nāma Vipassissa Bhagavato arahato Sammā Sambuddhassa appossukkatāya cittaṃ namati,||
no Dhamma-desanāyā" ti.|| ||

94. Atha kho so bhikkhave, Mahā-brahmā||
seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam eva Brahmaloke antara-hito Vipassissa Bhagavato arahato Sammā Sambuddhassa purato pātur ahosi.|| ||

Atha kho bhikkhave, Mahā-Brahmā ekaṃsaṃ uttarā-saṅgaṃ karitvā dakkhīṇaṃ jānu-maṇḍalaṃ puthuviyaṃ nihantvā,||
yena Vipassī Bhagavā arahaṃ Sammā-SamBuddho ten añjaliṃ panāmetvā Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ etad avoca:|| ||

"Desetu bhante Bhagavā dhammaṃ,||
desetu Sugato dhammaṃ.|| ||

Santi sattā apparajakkha-jātikā.|| ||

Assavanatā Dhammassa parihāyanti.|| ||

Bhavissanti Dhammassa aññātāro" ti.|| ||

95. Atha kho bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho Mahā-Brahmānaṃ etad avoca:|| ||

"Mayham pi kho brahme, etad ahosi:|| ||

"Yan nūn-ā-haṃ dhammaṃ deseyyan" ti.|| ||

Tassa mayhaṃ Brahme etad ahosi:|| ||

"Adhigato kho me āyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍita-vedanīyo.|| ||

Ālayā-rāmā kho panāyaṃ pajā||
ālaya-ratā||
ālaya-sammuditā.|| ||

Ālayā-rāmāya kho pana pajāya||
ālaya-ratāya||
ālaya-sammuditāya||
duddasaṃ idaṃ ṭhānaṃ yad idaṃ ida-paccayatā paṭicca-samuppādo.|| ||

Idam pi kho ṭhānaṃ duddasaṃ,||
yad idaṃ sabba-saṅkhāra-samatho sabbūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānaṃ.|| ||

Ahañ c'eva kho pana Dhammaṃ deseyyaṃ,||
pare ca me na ājāneyyuṃ,||
so mam'assa kilamatho,||
sā mam'assa vīhesā" ti.|| ||

Api'ssu maṃ [38] Brahme, imā anacchariyā gāthā paṭibhaṃsu pubbe a-s-suta-pubbā:|| ||

"Kicchena me adhigataṃ halan dāni pakāsituṃ,||
Rāga-dosa-paretehi nāyaṃ dhammo su-sambudho||
Paṭisota-gāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ,||
Rāga-rattā na dakkhinti tamokkhandhena āvaṭā" ti.|| ||

Iti ha me Brahme paṭisaṃcikkhato appossukkatāya cittaṃ nami,||
no dhamma-desanāya" ti.|| ||

96. Dutyam pi kho bhikkhave, so Mahā-Brahmā Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ etad avoca:|| ||

"Desetu bhante Bhagavā dhammaṃ,||
desetu Sugato dhammaṃ.|| ||

Santi sattā apparajakkha-jātikā.|| ||

Assavanatā Dhammassa parihāyanti.|| ||

Bhavissanti Dhammassa aññātāro" ti.|| ||

Dutyam pi, Vipassī Bhagavā arahaṃ Sammā-SamBuddho Mahā-Brahmānaṃ etad avoca:|| ||

"Mayham pi kho brahme, etad ahosi:|| ||

"Yan nūn-ā-haṃ dhammaṃ deseyyan" ti.|| ||

Tassa mayhaṃ Brahme etad ahosi:|| ||

"Adhigato kho me āyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍita-vedanīyo.|| ||

Ālayā-rāmā kho panāyaṃ pajā||
ālaya-ratā||
ālaya-sammuditā.|| ||

Ālayā-rāmāya kho pana pajāya||
ālaya-ratāya||
ālaya-sammuditāya||
duddasaṃ idaṃ ṭhānaṃ yad idaṃ ida-paccayatā paṭicca-samuppādo.|| ||

Idam pi kho ṭhānaṃ duddasaṃ,||
yad idaṃ sabba-saṅkhāra-samatho sabbūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānaṃ.|| ||

Ahañ c'eva kho pana Dhammaṃ deseyyaṃ,||
pare ca me na ājāneyyuṃ,||
so mam'assa kilamatho,||
sā mam'assa vīhesā" ti.|| ||

Api'ssu maṃ Brahme, imā anacchariyā gāthā paṭibhaṃsu pubbe a-s-suta-pubbā:|| ||

"Kicchena me adhigataṃ halan dāni pakāsituṃ,||
Rāga-dosa-paretehi nāyaṃ dhammo su-sambudho||
Paṭisota-gāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ,||
Rāga-rattā na dakkhinti tamokkhandhena āvaṭā" ti.|| ||

Iti ha me Brahme paṭisaṃcikkhato appossukkatāya cittaṃ nami,||
no dhamma-desanāya" ti.|| ||

97. Tatiyam pi kho bhikkhave, so Mahā-Brahmā Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ etad avoca:|| ||

"Desetu bhante Bhagavā dhammaṃ,||
desetu Sugato dhammaṃ.|| ||

Santi sattā apparajakkha-jātikā.|| ||

Assavanatā Dhammassa parihāyanti.|| ||

Bhavissanti Dhammassa aññātāro" ti.|| ||

98. Atha kho bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho Brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddha-cakkhunā lokaṃ volokesi.|| ||

Addasā kho bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho buddha-cakkhunā lokaṃ volokento,||
satte appa-rajakkhe mahā-rajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paraloka-vajja-bhaya-dassāvino viharante, appekacce na paraloka-vajja-bhaya-dassāvino viharante.|| ||

Seyyathā pi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni anto-nimugga-posīni,||
appekaccāni uppalāni vā padumāni vā puṇḍarikāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni,||
appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma ṭhanti anupalittāni udakena,||
[39] evam eva kho, bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho buddha-cakkhunā lokaṃ volokento addasa satte appa-rajakkhe mahā-rajakkhe tikkhindriye mudindiye svākāre dvākāre suviññāpaye duviññāpaye,||
appekacce paraloka-vajja-bhaya-dassāvino viharante.|| ||

99. Atha kho so bhikkhave, Mahā-Brahmā Vipassissa Bhagavato arahato Sammā Sambuddhassa cetasā ceto-parivitakkam aññāya Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ gāthāhi ajjhabhāsi:|| ||

"Sele yathā pabbata-muddhaniṭaṭhito||
Yathā pi passe janataṃ samantato,||
Tath'ūpamaṃ dhammamayaṃ Sumedha||
Pāsādam āruyha samanta-cakkhu,||
Sokāvatiṇṇaṃ janataṃ apeta-soko||
Avekkhassu jāti-jarābhibhūtaṃ.||
Uṭṭhehi vīra vijita-saṅgāma sattha-vāha aṇana vicara loke. Desetu Bhagavā dhammaṃ, aññātāro bhavissantī" ti.|| ||

100. Atha kho bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho taṃ Mahā-Brahmānaṃ gāthāya paccabhāsi:|| ||

"Apārutā tesaṃ amatassa dvārā||
Ye sotavanto pamuñcantu saddhaṃ||
vihiṃsa-saññī paguṇaṃ n'abhāsiṃ||
Dhammaṃ paṇītaṃ manujesu Brahme" ti.|| ||

Atha kho so bhikkhave, Mahā-Brahmā:|| ||

"Katāvakāso kho'mhi Vipassinā Bhagavatā arahatā Sammā-SamBuddhena Dhamma-desanāyā" ti.|| ||

Vipassiṃ Bhagavantaṃ [40] Arahantaṃ Sammā-Sambuddhaṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyi.|| ||

101. Atha kho bhikkhave, Vipassissa Bhagavato arahato Sammā Sambuddhassa etad ahosi:|| ||

"Kassa nu kho ahaṃ paṭhamaṃ Dhammaṃ deseyyaṃ,||
ko imaṃ dhammaṃ khippam eva ājānissatī" ti?|| ||

Atha kho bhikkhave, Vipassissa Bhagavato arahato Sammā Sambuddhassa etad ahosi:|| ||

"Ayaṃ kho Khaṇḍo ca rāja-putto Tisso ca purohita-putto Bandhumatiyā rāja-dhāniyā paṭivasanti paṇḍitā viyattā medhāvino dīgha-rattaṃ apparajakkha-jātikā.|| ||

Yan nūn-ā-haṃ Khaṇḍassa ca rāja-puttassa Tissassa ca purohita-puttassa paṭhamaṃ Dhammaṃ deseyyaṃ.|| ||

Te imaṃ dhammaṃ khippameva ājānissantī" ti.|| ||

102. Atha kho bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho,||
seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam eva bodhi-rukkha-mūle antara-hito Bandhumatiyā rāja-dhāniyā Kheme Miga-dāye pātur ahosi.|| ||

Atha kho bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho dāya-pālaṃ āmantesi:|| ||

"Ehi tvaṃ samma dāya-pāla Bandhumatiṃ rāja-dhāniṃ pavisitvā Khaṇḍañ ca rāja-puttaṃ Tissañ ca purohita-puttaṃ etad avoca:|| ||

"Vipassī bhante Bhagavā arahaṃ Sammā-SamBuddho Bandhumatiṃ rāja-dhāniṃ anuppatto Kheme Miga-dāye viharati.|| ||

So tumhākaṃ dassana-kāmo" ti.|| ||

"Evaṃ bhante" ti kho bhikkhave, dāya-pālo Vipassissa Bhagavato arahato Sammā Sambuddhassa paṭi-s-sutvā Bandhumatiṃ rāja-dhāniṃ pavisitvā Khaṇḍañ ca rāja-puttaṃ Tissañ ca purohita-puttaṃ etad avoca:|| ||

"Vipassī bhante Bhagavā arahaṃ Sammā-SamBuddho Bandhumatiṃ rāja-dhāniṃ anuppatto Kheme Miga-dāye viharati.|| ||

So tumhākaṃ dassana-kāmo" ti.|| ||

103. Atha kho bhikkhave, Khaṇḍo ca rāja-putto Tisso [41] vā purohita-putto bhaddāni bhaddāni yānāni yojāpetvā bhaddaṃ yānaṃ abhirūhitvā bhaddehi bhaddehi yānehi Bandhumatiyā rāja-dhāniyā niyyaṃsu,||
yena Khemo Migadāyo tena pāyaṃsu.|| ||

Yāvatikā yānassa bhūmi yānena gantvā yānā paccerohitvā pattikā va yena Vipassī Bhagavā arahaṃ samamāsambuddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

104. Tesaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho ānupubbiṃ-kathaṃ kathesi,||
seyyath'īdaṃ:||
dāna-kathaṃ||
sīla-kathaṃ||
sagga-kathaṃ||
kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi.|| ||

Yadā te Bhagavā aññāsi kalla-citte mudu-citte vinīvaraṇa-citte udagga-citte pasanna-citte,||
atha yā Buddhānaṃ sāmukkaṃ-sikā dhamma-desanā taṃ pakāsesi:||
dukkhaṃ,||
samudayaṃ,||
nirodhaṃ,||
Maggaṃ.|| ||

Seyyathā pi nāma suddhaṃ vatthaṃ apagata-kāḷakaṃ samma-d-eva rajanaṃ patigaṇheyya,||
evam eva Khaṇḍassa ca rāja-puttassa ca Tissassa ca purohita-puttassa tasmiṃ yeva āsane virajaṃ vīta-malaṃ dhamma-cakkhuṃ udapādi:|| ||

"Yaṃ kiñci samudaya-dhammaṃ,||
sabban taṃ nirodha-dhamman" ti.|| ||

105. Te diṭṭha-dhammā patta-dhammā vidita-dhammā pariyogāḷha-dhammā tiṇṇa-vicikicchā vigata-kathaṃ-kathā vesārajja-pattā apara-paccayā satthu sāsane Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ etad avocuṃ:|| ||

"Abhikkntaṃ bhante,||
abhikkantaṃ bhante!|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭicchantaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṃ bhante Bhagavantaṃ [42] saraṇaṃ gacchāma Dhammañ ca.|| ||

Labheyyāma mayaṃ bhante Bhagavato santike pabbajjaṃ,||
labheyyāma upasampadan" ti.|| ||

106. Alatthuṃ kho bhikkhave, Khaṇḍo ca rāja-putto Tisso ca purohita-putto Vipassissa Bhagavato arahato Sammā Sambuddhassa santike pabbajjaṃ,||
alatthuṃ upasampadaṃ.|| ||

Te Vipassī Bhagavā arahaṃ Sammā-SamBuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi||
saṅkhārānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ Nibbāne ānisaṃsaṃ pakāsesi.|| ||

Tesaṃ Vipassinā Bhagavatā arahatā Sammā-SamBuddhena dhammiyā kathāya sandassiyamānānaṃ samādapiyamānānaṃ samuttejiyamānānaṃ sampahaṃsiyamānānaṃ na cirass'eva anupādāya āsavehi cittāni vimucciṃsu.|| ||

107. Assosi kho bhikkhave, Bandhumatiyā rāja-dhāniyā mahā-jana-kāyo catur-ā-sīti-pāṇa-sahassāni:|| ||

"Vipassī kira Bhagavā arahaṃ Sammā-SamBuddho Bandhumatiṃ rāja-dhāniṃ anuppatto Kheme Miga-dāye viharati.|| ||

Khaṇḍo ca kira rāja-putto Tisso ca purohita-putto Vipassissa Bhagavato arahato Sammā Sambuddhassa santike kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jitā" ti.|| ||

Sutvāna n'esaṃ etad ahosi:|| ||

"Na hi nūna so orako Dhamma-Vinayo,||
na sā orakā pabbajjā,||
yattha Khaṇḍo ca rāja-putto Tisso ca purohita-putto kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jitā.|| ||

Khaṇḍo ca nāma rāja-putto Tisso ca purohita-putto Vipassissa Bhagavato arahato Sammā Sambuddhassa santike kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissanti,||
kim aṅgapana mayan" ti?|| ||

108. Atha kho so bhikkhave, mahā-jana-kāyo catur-ā-sīti-pāṇa-sahassāni Bandhumatiyā rāja-dhāniyā ni-k-khamitvā yena Khemo Miga-dāyo,||
yena Vipassī Bhagavā arahaṃ [43] Sammā-SamBuddho, ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

109. Tesaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho ānupubbiṃ-kathā kathesi,||
seyyath'īdaṃ:||
dāna-kathaṃ||
sīla-kathaṃ||
sagga-kathaṃ||
kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi.|| ||

Yadā te Bhagavā aññāsi kalla-citte mudu-citte vinīvaraṇa-citte udagga-citte pasanna-citte,||
atha yā Buddhānaṃ sāmukkaṃ-sikā dhamma-desanā taṃ pakāsesi:||
dukkhaṃ,||
samudayaṃ,||
nirodhaṃ,||
Maggaṃ.|| ||

Seyyathā pi nāma suddhaṃ vatthaṃ apagata-kāḷakaṃ samma-d-eva rajanaṃ patigaṇheyya,||
evam eva Khaṇḍassa ca rāja-puttassa ca Tissassa ca purohita-puttassa tasmiṃ yeva āsane virajaṃ vīta-malaṃ dhamma-cakkhuṃ udapādi:|| ||

"Yaṃ kiñci samudaya-dhammaṃ,||
sabban taṃ nirodha-dhamman" ti.|| ||

110. Te diṭṭha-dhammā patta-dhammā vidita-dhammā pariyogāḷha-dhammā tiṇṇa-vicikicchā vigata-kathaṃ-kathā vesārajja-pattā apara-paccayā satthu sāsane Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ etad avocuṃ:|| ||

"Abhikkntaṃ bhante,||
abhikkantaṃ bhante!|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭicchantaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṃ bhante Bhagavantaṃ saraṇaṃ gacchāma Dhammañ ca.|| ||

Labheyyāma mayaṃ bhante Bhagavato santike pabbajjaṃ,||
labheyyāma upasampadan" ti.|| ||

111. Alatthuṃ kho bhikkhave, tāni catur-ā-sīti-pāṇa-sahassāni Vipassissa Bhagavato arahato Sammā Sambuddhassa santike pabbajjaṃ,||
alatthuṃ upasampadaṃ.|| ||

Te Vipassī Bhagavā arahaṃ Sammā-SamBuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi,||
[44] saṅkhārānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ Nibbāne ānisaṃsaṃ pakāsesi.|| ||

Tesaṃ Vipassinā Bhagavatā arahatā Sammā-SamBuddhena dhammiyā kathāya sandassiyamānānaṃ samādāpiyamānānaṃ samuttejīyamānānaṃ sampahaṃsiyamānānaṃ na cirass'eva anupādāya āsavehi cittāni vimucciṃsu.|| ||

112. Assosuṃ kho bhikkhave, tāni purimāni catur-ā-sīti pabba-jitasahassāni:|| ||

"Vipassī kira Bhagavā arahaṃ Sammā-SamBuddho Bandhumatiṃ rāja-dhāniṃ anuppatto Kheme Miga-dāye viharati,||
Dhammañ ca kira desetī" ti.|| ||

Atha kho bhikkhave, tāni catur-ā-sīti pabba-jita-sahassāni yena Bandhumatī rāja-dhāni yena Khemo Miga-dāyo yena Vipassī Bhagavā arahaṃ Sammā-SamBuddho, ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

113. Tesaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho ānupubbiṃ-kathaṃ kathesi,||
seyyath'īdaṃ:||
dāna-kathaṃ||
sīla-kathaṃ||
sagga-kathaṃ||
kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi.|| ||

Yadā te Bhagavā aññāsi kalla-citte mudu-citte vinīvaraṇa-citte udagga-citte pasanna-citte,||
atha yā Buddhānaṃ sāmukkaṃ-sikā dhamma-desanā taṃ pakāsesi:||
dukkhaṃ,||
samudayaṃ,||
nirodhaṃ,||
Maggaṃ.|| ||

Seyyathā pi nāma suddhaṃ vatthaṃ apagata-kāḷakaṃ samma-d-eva rajanaṃ patigaṇheyya,||
evam eva Khaṇḍassa ca rāja-puttassa ca Tissassa ca purohita-puttassa tasmiṃ yeva āsane virajaṃ vīta-malaṃ dhamma-cakkhuṃ udapādi:|| ||

"Yaṃ kiñci samudaya-dhammaṃ,||
sabban taṃ nirodha-dhamman" ti.|| ||

114. Te diṭṭha-dhammā patta-dhammā vidita-dhammā pariyogāḷha-dhammā tiṇṇa-vicikicchā vigata-kathaṃ-kathā vesārajja-pattā apara-paccayā satthu sāsane Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ etad avocuṃ:|| ||

[45] "Abhikkntaṃ bhante,||
abhikkantaṃ bhante!|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭicchantaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṃ bhante Bhagavantaṃ saraṇaṃ gacchāma Dhammañ ca.|| ||

Labheyyāma mayaṃ bhante Bhagavato santike pabbajjaṃ,||
labheyyāma upasampadan" ti.|| ||

115. Alatthuṃ kho bhikkhave, tāni catur-ā-sīti-pāṇa-sahassāni Vipassissa Bhagavato arahato Sammā Sambuddhassa santike pabbajjaṃ,||
alatthuṃ upasampadaṃ.|| ||

Te Vipassī Bhagavā arahaṃ Sammā-SamBuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi||
saṅkhārānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ Nibbāne ca ānisaṃsaṃ pakāsesi.|| ||

Tesaṃ Vipassinā Bhagavatā arahatā Sammā-SamBuddhena dhammiyā kathāya sandasyiyamānānaṃ samādāpiyamānānaṃ samuttejiyamānānaṃ sampahaṃsiyamānānaṃ na cirass'eva anupādāya āsavehi cittāni vimucciṃsu.|| ||

116. Tena kho pana bhikkhave, samayena Bandhumatiyā rāja-dhāniyā mahā-bhikkhu-saṅgho paṭivasati aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṃ.|| ||

Atha kho bhikkhave, Vipassissa Bhagavato arahato Sammā Sambuddhassa raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

"Mahā kho etarahi bhikkhu-saṅgho Bandhumatiyā rāja-dhāniyā paṭivasati aṭṭha-saṭṭhi bhikkhu-sata-sahassaṃ.|| ||

Yan nūn-ā-haṃ bhikkhu anujāneyyaṃ:|| ||

'Caratha bhikkhave, cārikaṃ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya,||
atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Mā ekena dve agamittha.|| ||

Desetha bhik- [46] khave, dhammaṃ ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ,||
kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsetha.|| ||

Santi sattā appa-rajakkha-jātikā,||
assavaṇatā Dhammassa parihāyanti,||
bhavissanti Dhammassa aññātāro.|| ||

Api ca channaṃ channaṃ vassāna accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā" ti.|| ||

117. Atha kho bhikkhave, aññataro Mahā-Brahmā Vipassissa Bhagavato arahato Sammā Sambuddhassa cetasā ceto-parivitakkam aññāya,||
seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam eva Brahmaloke antara-hito Vipassissa Bhagavato arahato Sammā Sambuddhassa purato pātur ahosi.|| ||

Atha kho so bhikkhave, Mahā-Brahmā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Vipassī Bhagavā arahaṃ Sammā-SamBuddho ten'añjalim panā-metvā Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ etad avoca:|| ||

"Evam etaṃ Bhagavā, evam etam Sugata!|| ||

Mahā kho bhante etarahi bhikkhu-saṅgho Bandhumatiyā rāja-dhāniyā paṭivasati aṭṭha-saṭṭhi bhikkhu-sata-sahassaṃ,||
anujānātu bhante Bhagavā bhikkhū:|| ||

"Caratha bhikkhave, cārikaṃ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya,||
atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Mā ekena dve agamittha.|| ||

Desetha bhikkhave, dhammaṃ ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsetha.|| ||

Santi sattā appa-rajakkha-jātikā,||
assavaṇatā Dhammassa parihāyanti||
bhavissanti Dhammassa aññātāro" ti.|| ||

Api ca bhante, mayaṃ tathā karissāma yathā bhikkhu channaṃ channaṃ vassānaṃ accayena Bandhumatiṃ rāja-dhāniṃ upasaṅkamissanti Pātimokkhuddesāyā" ti.|| ||

Idam avoca bhikkhave, so Mahā-Brahmā.|| ||

Idaṃ vatvā [47] Vipassiṃ Bhagavantaṃ Arahantaṃ Sammā-Sambuddhaṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyi.|| ||

118. Atha kho bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito bhikkhu āmantesi:|| ||

"Idha mayhaṃ bhikkhave, raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

"Mahā kho etarahi bhikkhu-saṅghā Bandhumatiyā rāja-dhāniyā paṭivasati aṭṭha-saṭṭhi bhikkhu-sata-sahassaṃ.|| ||

Yan nūn-ā-haṃ bhikkhu anujāneyyaṃ|| ||

"Caratha bhikkhave, cārikaṃ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya,||
atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Mā ekena dve agamittha.|| ||

Desetha bhikkhave, dhammaṃ ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsetha.|| ||

Santi sattā appa-rajakkha-jātikā,||
assavaṇatā Dhammassa parihāyanti||
bhavissanti Dhammassa aññātāro" ti.|| ||

Api ca channaṃ channaṃ vassānaṃ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā" ti.|| ||

119. Atha kho bhikkhave, aññataro Mahā-Brahmā mama cetasā ceto-parivitakkam aññāya,||
seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam eva Brahmaloke antara-hito mama purato pātur ahosi.|| ||

Atha kho so bhikkhave, Mahā-Brahmā ekaṃsaṃ uttarā-saṅgaṃ karitvā yenāhaṃ ten'añjalim panāmetvā maṃ etad avoca:|| ||

"Evam etaṃ Bhagavā, evam etam Sugata!|| ||

Mahā kho bhante etarahi bhikkhu-saṅgho Bandhumatiyā rāja-dhāniyā paṭivasati aṭṭha-saṭṭhi bhikkhu-sata-sahassaṃ,||
anujānātu bhante Bhagavā bhikkhū:|| ||

"Caratha bhikkhave, cārikaṃ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya,||
atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Mā ekena dve agamittha.|| ||

Desetha bhikkhave, dhammaṃ ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsetha.|| ||

Santi sattā appa-rajakkha-jātikā,||
assavaṇatā Dhammassa parihāyanti||
bhavissanti Dhammassa aññātāro" ti.|| ||

[48] Api ca bhante, mayaṃ tathā karissāma yathā bhikkhu channaṃ channaṃ vassānaṃ accayena Bandhumatiṃ rāja-dhāniṃ upasaṅkamissanti Pātimokkhuddesāyā" ti.|| ||

Idam avoca bhikkhave, so Mahā-Brahmā.|| ||

Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyi.|| ||

120. "Anujānāmi bhikkhave, caratha cārikaṃ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya,||
atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Mā ekena dve agamittha.|| ||

Desetha bhikkhave, dhammaṃ ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsetha.|| ||

Santi sattā appa-rajakkha-jātikā,||
assavaṇatā Dhammassa parihāyanti||
bhavissanti Dhammassa aññātāro.|| ||

Api ca bhikkhave, channaṃ channaṃ vassānaṃ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā" ti.|| ||

121. Atha kho bhikkhave, bhikkhū yebhuyyena ekāhen'eva jana-pada-cārikaṃ pakkamiṃsu.|| ||

122. Tena kho pana bhikkhave, samayena Jambudīpe catur-ā-sīti āvāsa-sahassāni honti.|| ||

Ekamhi vasse nikkhante devatā saddamanussāvesuṃ:|| ||

"Nikkhantaṃ kho mārisā ekaṃ vassaṃ pañca dāni vassāni sesāni.|| ||

Pañcannaṃ vassānaṃ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā" ti.|| ||

Dvīsu vassesu nikkhantesu devatā saddamasussāvesuṃ:|| ||

"Nikkhantāni kho mārisā dve vassāni,||
cattāri dāni vassāni sesāni.|| ||

Catunnaṃ vassānaṃ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā" ti.|| ||

Tīsu vassesu nikkhantesu devatā saddamanussāvesuṃ:|| ||

'Nikkhantāni kho mārisā tīṇi vassāni||
tīṇi dāni vassāni [49] sesāni.|| ||

Tiṇṇaṃ vassānaṃ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā" ti.|| ||

Catusu vassesu nikkhantesu devatā saddamanussāvesuṃ:|| ||

"Nikkhantāni kho mārisā cattāri vassāni||
dve dāni vassāni sesāni.|| ||

Dvinnaṃ vassānaṃ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā" ti.|| ||

Pañcasu vassesu nikkhantesu devatā saddamanussāvesuṃ:|| ||

"Nikkhantāni kho mārisā pañca vassāni||
ekaṃ dāni vassaṃ sesaṃ.|| ||

Ekassa vassassa accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā" ti.|| ||

Chasu vassesu nikkhantesu devatā saddamanussāvesuṃ:|| ||

"Nikkhantāni kho mārisā chabbassāni||
samayo dāni Bandhumatiṃ rāja-dhāniṃ upasaṅkamituṃ Pātimokkhuddesāyā" ti.|| ||

Atha kho te bhikkhave, bhikkhu, appekacce saken'eva iddhānubhāvena,||
app ekacce devatānaṃ iddhānubhāvena,||
ekāhen'eva Bandhumatiṃ rāja-dhāniṃ upasaṅkamiṃsu Pātimokkhuddesāya.|| ||

123. Tatra sudaṃ bhikkhave, Vipassī Bhagavā arahaṃ Sammā-SamBuddho bhikkhu-saṅghe evaṃ Pātimokkhaṃ uddisati:|| ||

"Khantī paramaṃ tapo titikkhā,||
Nibbānaṃ paramaṃ vadanti Buddhā.||
Na hi pabba-jito parūpaghātī||
Samaṇo hoti paraṃ viheṭhayanto.|| ||

Sabba-pāpassa akaraṇaṃ kusalassa upasampadā,||
Sacitta-pariyodapanaṃ, etaṃ Buddhāna sāsanaṃ.|| ||

Anūpavādo anūpaghāto Pātimokkhe ca saṃvaro,||
[50] Mattaññutā ca bhattasmiṃ pantañ ca sayanāsanaṃ,||
Adhicitte ca āyogo etaṃ Buddhāna sāsanaṃ" ti.|| ||

 


 

124. Ekam idāhaṃ bhikkhave, samayaṃ Ukkaṭṭhāyaṃ viharāmi Subhaga-vane sāla-rāja-mūle.|| ||

Tassa mayhaṃ bhikkhave, raho-gatassa paṭisallīnassa evaṃ cetaso parivikko udapādi:|| ||

'Na kho so sattāvāso sulabha-rūpo yo mayā anāvuttha-pubbo iminā dīghena addhunā aññatra Suddhāvāsehi devehi.|| ||

Yan nūn-ā-haṃ yena Suddhāvāsā devā ten'upasaṅkameyyan" ti.|| ||

Atha kho ahaṃ bhikkhave,||
seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam eva Ukkaṭṭhāyaṃ Subhaga-vane sāla-rāja-mūle antara-hito Avihesu devesu pātur ahosim.|| ||

125. Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

"Ito so mārisa,eka-navuto kappo||
yaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vipassī mārisa, Bhagavato arahato Sammā Sambuddhassa asīti-vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vipassissa mārisa,[51] Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asīti-bhikkhu-sata-sahassaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi.|| ||

Bandhumatīnāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Vipassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

126. Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Ito so mārisa, eka-tiṃso kappo yaṃ Sikhī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa sattativassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho puṇḍarīkassa mūle abhisambuddho.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Abhibhū-Sambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Aruṇo nāma rājā pitā ahosi||
Pabhāvatī nāma devī mātā ahosi janetti.|| ||

Aruṇassa rañño aruṇavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Sikhissimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

127. Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Tasmiṃ yeva kho mārisa, eka-tiṃse kappe Vessabhū Bhagavā arahaṃ Sammā-SamBuddho loke udapādi|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa saṭṭhivassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho sālassa mūle abhisambuddho.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Soṇ-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi saṭṭhi bhikkhu-sahassāni.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Suppatīto nāma rājā pitā ahosi||
Yasavatī nāma devī mātā ahosi janetti.|| ||

Suppatītassa rañño anomaṃ nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Vessabhussimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

128. Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Kakusandho Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa cattārīsam vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho sirīsassa mūle abhisambuddho.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Vidhura-Sañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi cattārīsam bhikkhu-sahassāni.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Aggidatto nāma brāhmaṇo pitā ahosi||
Visākhā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Khemo nāma rājā ahosi.|| ||

Khemassa rañño Khemavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Kakusandhassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

129. Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Koṇāgamano Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa tiṃsa vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho udumbarassa mūle abhisambuddho.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Bhiyyos-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
eko sāvakānaṃ sannipāto ahosi tiṃsa bhikkhu-sahassāni.|| ||

Koṇāgamanassa mārisa,||
Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Yaññadatto nāma brāhmaṇo pitā ahosi||
Uttarā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Sobho nāma rājā ahosi.|| ||

Sobhassa rañño sobhāvatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Koṇāgamanassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

130. Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Kassapo Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa vīsatiṃ vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho nigrodhassa mūle abhisambuddho.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Tissa-Bhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kassapassa mārisa,||
Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi vīsati bhikkhu-sahassāni.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Brahmadatto nāma brāhmaṇo pitā ahosi||
Dhanavatī nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Kikī nāma rājā ahosi.|| ||

Kikissa rañño Bārāṇasī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Kassapassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

131. Tasmiṃ yeva kho bhikkhave, deva-nikāye devatā-satāni yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:

"Imasmiṃ yeva kho mārisa, bhadda-kappe ahaṃ etarahi arahaṃ Sammā-SamBuddho loke uppanno.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosiṃ,||
khattiya-kule uppanno.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho Gotamo gottena.|| ||

Bhagavā mārisa, [52] etarahi appakaṃ āyu-p-pamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati so vassa-sataṃ appaṃ vā bhiyyo.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho assatthassa mūle abhisambuddho.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Sāriputta-Moggallānaṃ nāma sāvakayugaṃ hoti aggaṃ bhadda-yugaṃ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi aḍḍhate'asāni bhikkhu-satāni.|| ||

Bhagavā mārisa, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Suddhodano rājā pitā ahosi,||
Māyā devī mātā janetti.|| ||

Kapilavatthu nāma nagaraṃ rāja-dhānī" ti.|| ||

Bhagavato mārisa, evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

 


 

132. Atha kho ahaṃ bhikkhave, Avihehi devehi saddhiṃ yena Atappā devā ten'upasaṅkamiṃ.|| ||

Tasmiṃ bhikkhave, devanikāye nekāni devatā-sahassāni yenāhaṃ ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave tā devatā maṃ etad avocum:

"Ito so mārisa,eka-navuto kappo||
yaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vipassī mārisa, Bhagavato arahato Sammā Sambuddhassa asīti-vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asīti-bhikkhu-sata-sahassaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi.|| ||

Bandhumatīnāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Vipassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Ito so mārisa, eka-tiṃso kappo yaṃ Sikhī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa sattativassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho puṇḍarīkassa mūle abhisambuddho.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Abhibhū-Sambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Aruṇo nāma rājā pitā ahosi||
Pabhāvatī nāma devī mātā ahosi janetti.|| ||

Aruṇassa rañño aruṇavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Sikhissimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Tasmiṃ yeva kho mārisa, eka-tiṃse kappe Vessabhū Bhagavā arahaṃ Sammā-SamBuddho loke udapādi|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa saṭṭhivassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho sālassa mūle abhisambuddho.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Soṇ-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi saṭṭhi bhikkhu-sahassāni.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Suppatīto nāma rājā pitā ahosi||
Yasavatī nāma devī mātā ahosi janetti.|| ||

Suppatītassa rañño anomaṃ nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Vessabhussimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Kakusandho Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa cattārīsam vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho sirīsassa mūle abhisambuddho.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Vidhura-Sañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi cattārīsam bhikkhu-sahassāni.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Aggidatto nāma brāhmaṇo pitā ahosi||
Visākhā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Khemo nāma rājā ahosi.|| ||

Khemassa rañño Khemavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Kakusandhassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Koṇāgamano Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa tiṃsa vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho udumbarassa mūle abhisambuddho.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Bhiyyos-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
eko sāvakānaṃ sannipāto ahosi tiṃsa bhikkhu-sahassāni.|| ||

Koṇāgamanassa mārisa,||
Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Yaññadatto nāma brāhmaṇo pitā ahosi||
Uttarā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Sobho nāma rājā ahosi.|| ||

Sobhassa rañño sobhāvatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Koṇāgamanassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Kassapo Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa vīsatiṃ vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho nigrodhassa mūle abhisambuddho.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Tissa-Bhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kassapassa mārisa,||
Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi vīsati bhikkhu-sahassāni.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Brahmadatto nāma brāhmaṇo pitā ahosi||
Dhanavatī nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Kikī nāma rājā ahosi.|| ||

Kikissa rañño Bārāṇasī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Kassapassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ yeva kho bhikkhave, deva-nikāye devatā-satāni yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:

"Imasmiṃ yeva kho mārisa, bhadda-kappe ahaṃ etarahi arahaṃ Sammā-SamBuddho loke uppanno.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosiṃ,||
khattiya-kule uppanno.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho Gotamo gottena.|| ||

Bhagavā mārisa, etarahi appakaṃ āyu-p-pamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati so vassa-sataṃ appaṃ vā bhiyyo.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho assatthassa mūle abhisambuddho.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Sāriputta-Moggallānaṃ nāma sāvakayugaṃ hoti aggaṃ bhadda-yugaṃ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi aḍḍhate'asāni bhikkhu-satāni.|| ||

Bhagavā mārisa, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Suddhodano rājā pitā ahosi,||
Māyā devī mātā janetti.|| ||

Kapilavatthu nāma nagaraṃ rāja-dhānī" ti.|| ||

Bhagavato mārisa, evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

 


 

133. Atha kho ahaṃ bhikkhave, Avihehi ca devehi, Atappehi ca devehi saddhiṃ yena Sudassā devā ten'upasaṅkamiṃ.|| ||

Tasmiṃ bhikkhave, devanikāye nekāni devatā-sahassāni yenāhaṃ ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave tā devatā maṃ etad avocum:

"Ito so mārisa,eka-navuto kappo||
yaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vipassī mārisa, Bhagavato arahato Sammā Sambuddhassa asīti-vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asīti-bhikkhu-sata-sahassaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi.|| ||

Bandhumatīnāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Vipassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Ito so mārisa, eka-tiṃso kappo yaṃ Sikhī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa sattativassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho puṇḍarīkassa mūle abhisambuddho.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Abhibhū-Sambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Aruṇo nāma rājā pitā ahosi||
Pabhāvatī nāma devī mātā ahosi janetti.|| ||

Aruṇassa rañño aruṇavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Sikhissimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Tasmiṃ yeva kho mārisa, eka-tiṃse kappe Vessabhū Bhagavā arahaṃ Sammā-SamBuddho loke udapādi|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa saṭṭhivassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho sālassa mūle abhisambuddho.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Soṇ-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi saṭṭhi bhikkhu-sahassāni.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Suppatīto nāma rājā pitā ahosi||
Yasavatī nāma devī mātā ahosi janetti.|| ||

Suppatītassa rañño anomaṃ nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Vessabhussimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Kakusandho Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa cattārīsam vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho sirīsassa mūle abhisambuddho.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Vidhura-Sañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi cattārīsam bhikkhu-sahassāni.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Aggidatto nāma brāhmaṇo pitā ahosi||
Visākhā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Khemo nāma rājā ahosi.|| ||

Khemassa rañño Khemavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Kakusandhassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Koṇāgamano Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa tiṃsa vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho udumbarassa mūle abhisambuddho.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Bhiyyos-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
eko sāvakānaṃ sannipāto ahosi tiṃsa bhikkhu-sahassāni.|| ||

Koṇāgamanassa mārisa,||
Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Yaññadatto nāma brāhmaṇo pitā ahosi||
Uttarā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Sobho nāma rājā ahosi.|| ||

Sobhassa rañño sobhāvatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Koṇāgamanassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Kassapo Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa vīsatiṃ vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho nigrodhassa mūle abhisambuddho.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Tissa-Bhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kassapassa mārisa,||
Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi vīsati bhikkhu-sahassāni.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Brahmadatto nāma brāhmaṇo pitā ahosi||
Dhanavatī nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Kikī nāma rājā ahosi.|| ||

Kikissa rañño Bārāṇasī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Kassapassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ yeva kho bhikkhave, deva-nikāye devatā-satāni yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:

"Imasmiṃ yeva kho mārisa, bhadda-kappe ahaṃ etarahi arahaṃ Sammā-SamBuddho loke uppanno.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosiṃ,||
khattiya-kule uppanno.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho Gotamo gottena.|| ||

Bhagavā mārisa, etarahi appakaṃ āyu-p-pamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati so vassa-sataṃ appaṃ vā bhiyyo.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho assatthassa mūle abhisambuddho.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Sāriputta-Moggallānaṃ nāma sāvakayugaṃ hoti aggaṃ bhadda-yugaṃ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi aḍḍhate'asāni bhikkhu-satāni.|| ||

Bhagavā mārisa, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Suddhodano rājā pitā ahosi,||
Māyā devī mātā janetti.|| ||

Kapilavatthu nāma nagaraṃ rāja-dhānī" ti.|| ||

Bhagavato mārisa, evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

 


 

134. Atha kho ahaṃ bhikkhave, Avihehi ca devehi, Atappehi ca devehi Sudassehi ca devehi saddhiṃ yena Akaniṭṭha devā ten'upasaṅkamiṃ.|| ||

Tasmiṃ bhikkhave, devanikāye nekāni devatā-sahassāni yenāhaṃ ten'upasaṅkamiṃ.|| ||

[53] Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave tā devatā maṃ etad avocum:

"Ito so mārisa,eka-navuto kappo||
yaṃ Vipassī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vipassī mārisa, Bhagavato arahato Sammā Sambuddhassa asīti-vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vipassī mārisa, Bhagavā arahaṃ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asīti-bhikkhu-sata-sahassaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi.|| ||

Bandhumatīnāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Vipassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Ito so mārisa, eka-tiṃso kappo yaṃ Sikhī Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa sattativassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Sikhī mārisa, Bhagavā arahaṃ Sammā-SamBuddho puṇḍarīkassa mūle abhisambuddho.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Abhibhū-Sambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ|| ||

Eko sāvakānaṃ sannipāto ahosi bhikkhu-sata-sahassaṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Aruṇo nāma rājā pitā ahosi||
Pabhāvatī nāma devī mātā ahosi janetti.|| ||

Aruṇassa rañño aruṇavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Sikhissimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Tasmiṃ yeva kho mārisa, eka-tiṃse kappe Vessabhū Bhagavā arahaṃ Sammā-SamBuddho loke udapādi|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa saṭṭhivassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Vessabhū mārisa, Bhagavā arahaṃ Sammā-SamBuddho sālassa mūle abhisambuddho.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Soṇ-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ.|| ||

Eko sāvakānaṃ sannipāto ahosi asītiṃ bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Eko sāvakānaṃ sannipāto ahosi saṭṭhi bhikkhu-sahassāni.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Suppatīto nāma rājā pitā ahosi||
Yasavatī nāma devī mātā ahosi janetti.|| ||

Suppatītassa rañño anomaṃ nāma nagaraṃ rāja-dhāni ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Vessabhussimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Kakusandho Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa cattārīsam vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kakusandho mārisa, Bhagavā arahaṃ Sammā-SamBuddho sirīsassa mūle abhisambuddho.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Vidhura-Sañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi cattārīsam bhikkhu-sahassāni.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Aggidatto nāma brāhmaṇo pitā ahosi||
Visākhā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Khemo nāma rājā ahosi.|| ||

Khemassa rañño Khemavatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Kakusandhassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Koṇāgamano Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa tiṃsa vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṃ Sammā-SamBuddho udumbarassa mūle abhisambuddho.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Bhiyyos-Uttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
eko sāvakānaṃ sannipāto ahosi tiṃsa bhikkhu-sahassāni.|| ||

Koṇāgamanassa mārisa,||
Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Yaññadatto nāma brāhmaṇo pitā ahosi||
Uttarā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Sobho nāma rājā ahosi.|| ||

Sobhassa rañño sobhāvatī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Koṇāgamanassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṃ yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:|| ||

Imasmiṃ yeva kho mārisa, bhadda-kappe Kassapo Bhagavā arahaṃ Sammā-SamBuddho loke udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa vīsatiṃ vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Kassapo mārisa, Bhagavā arahaṃ Sammā-SamBuddho nigrodhassa mūle abhisambuddho.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Tissa-Bhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhadda-yugaṃ.|| ||

Kassapassa mārisa,||
Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi vīsati bhikkhu-sahassāni.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Brahmadatto nāma brāhmaṇo pitā ahosi||
Dhanavatī nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Kikī nāma rājā ahosi.|| ||

Kikissa rañño Bārāṇasī nāma nagaraṃ rāja-dhāni ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Kassapassimhi Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṃ yeva kho bhikkhave, deva-nikāye devatā-satāni yen āhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho bhikkhave, tā devatā maṃ etad avocuṃ:

"Imasmiṃ yeva kho mārisa, bhadda-kappe ahaṃ etarahi arahaṃ Sammā-SamBuddho loke uppanno.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho khattiyo jātiyā ahosiṃ,||
khattiya-kule uppanno.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho Gotamo gottena.|| ||

Bhagavā mārisa, etarahi appakaṃ āyu-p-pamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati so vassa-sataṃ appaṃ vā bhiyyo.|| ||

Bhagavā mārisa etarahi arahaṃ Sammā-SamBuddho assatthassa mūle abhisambuddho.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Sāriputta-Moggallānaṃ nāma sāvakayugaṃ hoti aggaṃ bhadda-yugaṃ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa eko sāvakānaṃ sannipāto ahosi aḍḍhate'asāni bhikkhu-satāni.|| ||

Bhagavā mārisa, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃ yeva khīṇ'āsavānaṃ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Suddhodano rājā pitā ahosi,||
Māyā devī mātā janetti.|| ||

Kapilavatthu nāma nagaraṃ rāja-dhānī" ti.|| ||

Bhagavato mārisa, evaṃ abhini-k-khamanaṃ ahosi,||
evaṃ pabbajjā,||
evaṃ padhānaṃ evaṃ abhisambodhi,||
evaṃ dhamma-cakka-ppavattanaṃ.|| ||

Te mayaṃ mārisa, Bhagavatī Brahma-cariyaṃ caritvā kāmesu kāma-c-chandaṃ virāchetvā idh'ūpapannā" ti.|| ||

 


 

135. Iti kho bhikkhave, Tathāgatass ev'esā dhamma-dhātu suppaṭi-viddhā yassā dhamma-dhātuyā suppaṭi-viddhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe,||
sabba-dukkha-vītivante jātito pi anussarati,||
nāmato pi anussarati,||
gottato [54] pi anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

"Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,||
evaṃ nāmā,||
evaṃ gottā,||
evaṃ sīlā,||
evaṃ dhammā,||
evaṃ paññā,||
evaṃ vihārī,||
evaṃ vimuttā te Bhagavanto ahesuṃ itipī.|| ||

136. Devatā pi Tathāgatassa etam atthaṃ ārocesuṃ,||
yena Tathāgato atīte Buddhe parinibbuto chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe,||
sabba-dukkha-vītivante jātito pi anussarati,||
nāmato pi anussarati,||
gottato anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

"Evaṃ jaccā te Bhagavanto ahesuṃ iti pi,||
evaṃ nāmā,||
evaṃ gottā,||
evaṃ sīlā,||
evaṃ dhammā,||
evaṃ paññā,||
evaṃ vihārī,||
evaṃ vimuttā te Bhagavanto ahesuṃ itipī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Mahāpadāna Suttantaṃ


Contact:
E-mail
Copyright Statement