Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 15

Mahā-Nidāna Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[55]

[wrrn][pts][bodh][than][olds]
{1} Evaṃ me sutaṃ.

Ekaṃ samayaṃ Bhagavā Kurūsu viharati.|| ||

Kammāsadammaṃ nāma Kurūnaṃ nigamo.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṃkami,||
upasaṃkamitvā Bhagavantaṃ||
abhivādetvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Acchariyaṃ bhante,||
abbhutaṃ bhante!|| ||

Yāva gambhīro c'āyaṃ bhante,||
paṭicca-samuppādo,||
gambhīrāvabhāso ca.|| ||

Atha ca pana me uttāna-kuttānako||
viya khāyatī" ti.|| ||

[2][wrrn][pts][bodh][than][olds]
{2}
"Mā h'evaṃ Ānanda avaca!|| ||

Mā h'evaṃ Ānanda avaca!|| ||

Gambhīro c'āyaṃ Ānanda,||
paṭicca-samuppādo,||
gambhīrāvabhāso ca.|| ||

Etassa Ānanda dhammassa||
ananubodhā||
appaṭivedhā||
evam ayaṃ pajā tantākulaka-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṃ duggatiṃ vinipātaṃ||
saṃsāraṃ nāti-vattati.|| ||

[3][wrrn][pts][bodh][than][olds]
{3}
[1] 'Atthi ida-p-paccayā jarā-maraṇan' ti?|| ||

Iti puṭṭhena satā Ānanda,||
[56] 'Atthī' ti'ssa vacanīyaṃ.|| ||

'Kim paccayā jarā-maraṇan' ti?|| ||

Iti ce vadeyya,||
'Jāti-paccayā jarā-maraṇan' ti||
icc assa vacanīyaṃ.|| ||

[2] 'Atthi ida-p-paccayā jātī' ti?|| ||

Iti puṭṭhena satā Ānanda,||
'Atthī' ti'ssa vacanīyaṃ.|| ||

'Kim paccayā jātī' ti?|| ||

Iti ce vadeyya,||
'Bhava-paccayā jātī' ti||
icc assa vacanīyaṃ.|| ||

[3] 'Atthi ida-p-paccayā bhavo' ti?|| ||

Iti puṭṭhena satā Ānanda,||
'Atthī' ti'ssa vacanīyaṃ.|| ||

'Kim paccayā bhavo' ti?|| ||

Iti ce vadeyya||
'Upādāna-paccayā bhavo' ti||
icc assa vacanīyaṃ.|| ||

[4] 'Atthi ida-p-paccayā upādānan' ti?|| ||

Iti puṭṭhena satā Ānanda,||
'Atthī' ti'ssa vacanīyaṃ.|| ||

'Kim paccayā upādānan' ti?|| ||

Iti ce vadeyya,||
'Taṇhā-paccayā upādānan' ti||
icc assa vacanīyaṃ.|| ||

[5] 'Atthi ida-p-paccayā taṇhā' ti?|| ||

Iti puṭṭhena satā Ānanda||
'Atthī' ti'ssa vacanīyaṃ.|| ||

'Kim paccayā taṇhā' ti?|| ||

Iti ce vadeyya,||
'Vedanā-paccayā taṇhā' ti||
Icc assa vacanīyaṃ.|| ||

[6] 'Atthi ida-p-paccayā vedanā' ti?|| ||

Iti puṭṭhena satā Ānanda||
'Atthī' ti'ssa vacanīyaṃ.|| ||

'Kim paccayā vedanā' ti?|| ||

Iti ce vadeyya,||
'Phassa-paccayā vedanā' ti||
icc assa vacanīyaṃ.|| ||

[7] 'Atthi ida-p-paccayā phasso' ti?|| ||

Iti puṭṭhena satā Ānanda||
'Atthī' ti'ssa vacanīyaṃ.|| ||

'Kim paccayā phasso' ti?|| ||

Iti ce vadeyya,||
'Nāma-rūpa-paccayā phasso' ti||
icc assa vacanīyaṃ.|| ||

[8] 'Atthi ida-p-paccayā nāma-rūpan' ti?|| ||

Iti puṭṭhena satā Ānanda||
'Atthī' ti'ssa vacanīyaṃ.

'Kim paccayā nāma-rūpan' ti?|| ||

Iti ce vadeyya,||
'Viññāṇa-paccayā Nāma-rūpan' ti||
icc assa vacanīyaṃ.|| ||

[9] 'Atthi ida-p-paccayā viññāṇan' ti?|| ||

Iti puṭṭhena satā Ānanda||
'Atthī' ti'ssa vacanīyaṃ.|| ||

'Kim paccayā viññāṇan' ti?|| ||

Iti ce vadeyya,||
'Nāma-rūpa-paccayā viññāṇan' ti||
icc assa vacanīyaṃ.|| ||

{4} 'Iti kho Ānanda, nāma-rūpa-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ||
jarā-maraṇa-paccayā soka- [57] parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

[4][wrrn][pts][bodh][than][olds]
{5}
[1] 'Jāti-paccayā jarā-maraṇan' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā jāti-paccayā jarā-maraṇaṃ.|| ||

Jāti va hi Ānanda nābhavissa||
sabbena sabbaṃ||
sabbathā sabbaṃ||
kassaci kimhici,||
seyyath'īdaṃ:||
devānaṃ vā devattāya,||
Gandhabbānaṃ vā gandhabbattāya,||
Yakkhānaṃ vā yakkhattāya,||
bhūtānaṃ vā bhūtattāya,||
manussānaṃ vā manussattāya,||
catu-p-padānaṃ vā catu-p-padattāya,||
pakkhinaṃ vā pakkhittāya,||
siriṃsapānaṃ vā siriṃsapattāya,||
tesaṃ tesaṃ va hi Ānanda||
sattāṇaṃ tathattāya jāti nābhavissa,||
sabbaso jātiyā asati||
jāti-nirodhā api nu kho||
jarā-maraṇaṃ paññāyethā?" ti?|| ||

"No h'etaṃ bhante".|| ||

"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo jarā-maraṇassa,||
yadidaṃ jāti.|| ||

[5][wrrn][pts][bodh][than][olds]
{6}
[2] 'Bhava-paccayā jātī' ti ||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā bhava-paccayā jāti.|| ||

Bhavo va hi Ānanda nābhavissa||
sabbena sabbaṃ||
sabbathā sabbaṃ||
kassaci kimhici||
seyyath'īdaṃ:||
kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo, vā||
sabbaso bhave asati||
bhava-nirodhā api nu kho||
jāti paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo jātiyā||
yadidaṃ bhavo.|| ||

[6][wrrn][pts][bodh][than][olds]
{7}
[3] 'Upādāna-paccayā bhavo' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā upādāna-paccayā bhavo.|| ||

Upādānaṃ va hi Ānanda nābhavissa||
sabbena sabbaṃ,||
sabbathā sabbaṃ,||
kassaci [58] kimhici||
seyyath'īdaṃ:||
kām'ūpadānaṃ vā,||
diṭṭh'ūpadānaṃ vā,||
sīla-b-bat'ūpādānaṃ vā,||
atta-vād'ūpādānaṃ vā,||
sabbaso upādāne asati||
upādāna-nirodhā api nu kho||
bhavo papaññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo bhavassa,||
yadidaṃ upādānaṃ.|| ||

[7][wrrn][pts][bodh][than][olds]
{8}
[4] [1] 'Taṇhā-paccayā upādānan' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā taṇhā-paccayā upādānaṃ.|| ||

Taṇhā va hi Ānanda nābhavissa||
sabbena sabbaṃ||
sabbathā sabbaṃ||
kassaci kimhici||
seyyath'īdaṃ:||
rūpa-taṇhā||
sadda-taṇhā||
gandha-taṇhā||
rasa-taṇhā||
phoṭṭhabba-taṇhā||
dhamma-taṇhā||
sabbaso taṇhāya asati||
taṇhā-nirodhā api nu kho||
upādānaṃ paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo upādānassa,||
yadidaṃ taṇhā.|| ||

[8][wrrn][pts][bodh][than][olds]
{9}
[5] 'Vedanā-paccayā taṇhā' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā vedanā-paccayā taṇhā.|| ||

Vedanā va hi Ānanda nābhavissa||
sabbena sabbaṃ||
sabbathā sabbaṃ||
kassaci kimhici,||
seyyath'īdaṃ:||
cakkhu-samphassajā vedanā,||
sota-samphassajā vedanā,||
ghāna-sampassajā vedanā,||
kāya-samphassajā vedanā,||
mano-samphassajā vedanā,||
sabbaso vedanāya asati||
vedanā-nirodhā api nu kho||
taṇhā paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo taṇhāya||
yadidaṃ vedanā.|| ||

[9][pts][bodh][than][olds]
{10}
Iti kho Ānanda vedanaṃ paṭicca taṇhā,||
[5.1] taṇhaṃ paṭicca pariyesanā,||
[5.2] pariyesanaṃ paṭicca lābho,||
[5.3] lābhaṃ paṭicca vinicchayo,||
[5.4] vinicchayaṃ paṭicca chanda-rāgo,||
[5.5] chanda-rāgaṃ paṭicca ajjhosānaṃ,||
[5.6] ajjhosānaṃ paṭicca pariggaho,||
[5.7] pariggahaṃ paṭicca macchariyaṃ,||
[5.8] macchariyaṃ paṭicca ārakkho,||
[5.9] ārakkh-ā-dhikaraṇaṃ paṭicca||
daṇḍ'ādāna-||
satth'ādāna-||
kalaha-||
viggaha-||
vivāda-||
tuvantuva-||
pesuñña-||
musā-vādā||
aneke pāpakā akusalā dhammā sambhavanti.|| ||

[10][pts][bodh][than][olds]
{11}
[5.9] 'Ārakkh-ā-dhikaraṇaṃ paṭicca||
daṇḍ'ādāna-||
satth'ādāna-||
kalaha-||
viggaha-||
vivāda-||
tuvantuva-||
pesuñña-||
musā-vādā||
aneke pāpakā akusalā dhammā sambhavanti' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā ārakkh-ā-dhikaraṇaṃ paṭicca||
daṇḍ'ādāna-||
satth'ādāna-||
kalaha-||
viggaha-||
vivāda-||
tuvantuva-||
pesuñña-||
musā-vādā||
aneke pāpakā akusalā dhammā sambhavanti.|| ||

Ārakkho va hi Ānanda nābhavissa||
sabbena sabbaṃ||
sabbathā sabbaṃ||
kassaci kimhici,||
sabbaso ārakkhe asati||
ārakkha-nirodhā||
api nu kho||
daṇḍ'ādāna-||
satth'ādāna-||
kalaha-||
viggaha-||
vivāda-||
tuvantuva-||
pesuñña-||
musā-vādā||
aneke pāpakā akusalā dhammā sambhaveyyun" ti?|| ||

"No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo daṇḍ'ādāna-||
satth'ādāna-||
kalaha-||
viggaha-||
vivāda-||
tuvantuva-||
pesuñña-||
musā-vādānaṃ||
anekesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ sambhavāya||
yadidaṃ ārakkho.|| ||

[11][pts][bodh][than][olds]
{12}
[5.8] 'Macchariyaṃ paṭicca ārakkho' ti||
iti kho pan'etaṃ vuttaṃ|
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā macchariyaṃ paṭicca ārakkho.|| ||

Macchariyaṃ va hi Ānanda nābhavissa|
sabbena sabbaṃ|
sabbathā sabbaṃ|
kassaci kimhici,||
sabbaso macchariye asati||
macchariya-nirodhā api nu kho||
ārakkho paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo ārakkhassa,||
yadidaṃ macchariyaṃ.|| ||

[12][pts][bodh][than][olds]
{13}
[5.7] 'Pariggahaṃ paṭicca macchariyan' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā pariggahaṃ paṭicca macchariyaṃ.|| ||

[60] Pariggaho va hi Ānanda nābhavissa||
sabbena sabbaṃ||
sabbathā sabbaṃ||
kassaci kimhici,||
sabbaso pariggahe asati||
pariggaha-nirodhā api nu kho||
macchariyaṃ paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo macchariyassa,||
yadidaṃ pariggaho.|| ||

[13][pts][bodh][than][olds]
{14}
[5.6] 'Ajjhosānaṃ paṭicca pariggaho' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā ajjhosānaṃ paṭicca paṭiggaho.|| ||

Ajjhosānaṃ va hi Ānanda nābhavissa||
sabbena sabbaṃ||
sabbathā sabbaṃ||
kassaci kimhici,||
sabbaso ajjhosāne asati||
ajjhosāna-nirodhā api nu kho||
pariggaho paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo pariggahassa,||
yadidiṃ ajjhosānaṃ.|| ||

[14][pts][bodh][than][olds]
{15}
[5.5] 'Chanda-rāgaṃ paṭicca ajjhosānan" ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā chanda-rāgaṃ paṭicca ajjhosānaṃ.|| ||

Chanda-rāgo va hi Ānanda nābhavissa||
sabbena sabbaṃ||
sabbathā sabbaṃ||
kassaci kimhici,||
sabbaso chanda-rāge asati||
chanda-rāga-nirodhā api nu kho||
ajjhosānaṃ paññāyethā?' ti."|| ||

"No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo ajjhosānassa,||
yadidaṃ chanda-rāgo.|| ||

[15][pts][bodh][than][olds]
{16}
[5.4] 'Vinicchayaṃ paṭicca chanda-rāgo' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā vinicchayaṃ paṭicca chanda-rāgo.|| ||

Vinicchayo va hi Ānanda nābhavissa||
sabbena sabbaṃ||
sabbathā sabbaṃ||
kassaci kimhici,||
sabbaso vinicchaye asati vinicchaya-nirodhā||
api nu kho||
chanda-rāgo paññāyethā" ti?|| ||

[61] "No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo chanda-rāgassa,||
yadidaṃ vinicchayo.|| ||

[16][pts][bodh][than][olds]
{17}
[5.3] 'Lābhaṃ paṭicca vinicchayo' ti||
iti kho pan'etaṃ vuttaṃ||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā lābhaṃ paṭicca vinicchayo.|| ||

Lābho va hi Ānanda nābhavissa||
sabbena sabbaṃ||
sabbathā sabbaṃ||
kassaci kimhici,||
sabbaso lābhe asati lābha-nirodhā||
api nu kho vinicchayo paññāyethā" ti?|| ||

"No h'etaṃ bhante"|| ||

"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo vinicchayassa,||
yadidaṃ lābho.|| ||

[17][pts][bodh][than][olds]
{18}
[5.2] 'Pariyesanaṃ paṭicca lābho' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā pariyesanaṃ paṭicca lābho.|| ||

Pariyesanā va hi Ānanda nābhavissa||
sabbena sabbaṃ||
sabbathā sabbaṃ||
kassaci kimhici,||
sabbaso pariyesanāya asati||
pariyesanā-nirodhā api nu kho||
lābho paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo lābhassa||
yadidaṃ pariyesanā.|| ||

[18][pts][bodh][than][olds]
{19}
[5.1] 'Taṇhaṃ paṭicca pariyesanā' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā taṇhaṃ paṭicca pariyesanā.|| ||

Taṇhā va hi Ānanda nābhavissa||
sabbena sabbaṃ||
sabbathā sabbaṃ||
kassaci kimhici,||
seyyath'īdaṃ:||
kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā,||
sabbaso taṇhā asati||
taṇhā-nirodhā api nu kho||
pariyesanā paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo pariyesanāya,||
yadidaṃ taṇhā.|| ||

Iti kho Ānanda ime dve dhammā dvayena vedanāya eka-samosaraṇā bhavanti.|| ||

[62] [19][wrrn][pts][bodh][than][olds]
{20}
[6] 'Phassa-paccayā vedanā' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā phassa-paccayā vedanā.|| ||

Phasso va hi Ānanda nābhavissa||
sabbena sabbaṃ||
sabbathā sabbaṃ||
kassaci kimhici,||
seyyath'īdaṃ:||
cakkhu-samphasso||
sota-samphasso||
ghāna-samphasso||
jivhā-samphasso||
kāya-samphasso||
mano-samphasso,||
sabbaso phasse asati||
phassa-nirodhā api nu kho||
vedanā paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo vedanāya||
yadidaṃ phasso.|| ||

[20][wrrn][pts][bodh][than][olds]
{21}
[7] 'Nāma-rūpa-paccayā phasso' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā nāma-rūpa-paccayā phasso.|| ||

Ye hi Ānanda ākārehi||
yehi liṅgehi||
yehi nimittehi||
yehi uddesehi||
nāma-kāyassa paññatti hoti,||
tesu ākāresu||
tesu liṅgesu||
tesu nimittesu||
tesu uddesesu asati,||
api nu kho rūpa-kāye||
adhivacana-samphasso paññāyethā" ti.|| ||

"No h'etaṃ bhante."|| ||

"Ye hi Ānanda ākārehi||
yehi liṅgehi||
yehi nimittehi||
yehi uddesehi||
rūpa-kāyassa paññatti hoti,||
tesu ākāresu||
tesu liṅgesu||
tesu nimittesu||
tesu uddesesu asati,||
api nu kho nāma-kāye||
paṭigha-samphasso paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Ye hi Ānanda ākārehi||
yehi liṅgehi||
yehi nimittehi||
yehi uddesehi||
nāma-kāyassa ca||
rūpa-kāyassa ca||
paññatti hoti,||
tesu ākāresu||
tesu liṅgesu||
tesu nimittesu||
tesu uddesesu asati,||
api nu kho adhivacana-samphasso vā||
paṭigha-samphasso vā||
paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Ye hi Ānanda ākārehi||
yehi liṅgehi||
yehi nimittehi||
yehi uddesehi||
nāma-rūpassa paññatti hoti,||
tesu ākāresu||
tesu liṅgesu||
tesu nimittesu||
tesu uddesesu asati,||
api nu kho phasso paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo phassassa,||
yadidaṃ nāma-rūpaṃ.|| ||

[21][wrrn][pts][bodh][than][olds]
{22}
[8] 'Viññāṇa-paccayā nāma-rūpan' ti||
iti kho pan'etaṃ [63] vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā viññāṇa-paccayā nāma-rūpaṃ.|| ||

Viññāṇaṃ va hi Ānanda mātu kucchiṃ na okkamissatha,||
api nu kho nāma-rūpaṃ mātu kucchismiṃ samuccissathā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Viññāṇaṃ va hi Ānanda mātu kucchiṃ okkamitvā vokkamissatha,||
api nu kho nāma-rūpaṃ itthattāya abhinibbattissathā" ti?|| ||

"No h'etaṃ bhante".|| ||

"Viññāṇaṃ va hi Ānanda daharass'eva sato vocchijjissatha kumārakassa vā||
kumārikāya vā,||
api nu kho nāma-rūpaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjissathā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo nāma-rūpassa,||
yadidaṃ viññāṇaṃ.|| ||

[22][wrrn][pts][bodh][than][olds]
{23}
[9] 'Nāma-rūpa-paccayā viññāṇan' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā nāma-rūpa-paccayā viññāṇaṃ.|| ||

Viññāṇaṃ va hi Ānanda nāma-rūpe patiṭṭhaṃ na labhi'ssatha,||
api nu kho āyati jāti-jarā-maraṇaṃ dukkha-samudaya-sambhavo paññāyethā" ti?|| ||

"No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda, es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo viññāṇassa,||
yadidaṃ nāma-rūpaṃ.|| ||

{24} Ettāvatā kho Ānanda jāyetha vā||
jīyetha vā||
mīyetha vā||
cavetha vā||
upapajjetha vā,||
ettāvatā adhivacana-patho,||
ettāvatā nirutti-patho,||
ettāvatā paññatti-patho,||
ettāvatā paññā'vacaraṃ,||
ettāvatā vaṭṭaṃ vattati,||
[64] itthattaṃ paññapanāya,||
yadidaṃ nāma-rūpaṃ saha viññāṇena" ti.
|| ||

 

§

 

[23][wrrn][pts][bodh][than][olds]
{25}
"'Kittāvatā ca Ānanda attāṇaṃ paññapento paññapeti?|| ||

[1] Rūpiṃ vā hi Ānanda parittaṃ attāṇaṃ paññapento,||
paññapeti||
'Rūpī me paritto attā' ti.|| ||

[2] Rūpiṃ vā hi Ānanda anantaṃ attāṇaṃ paññapento,||
paññapeti||
'Rūpī me ananto attā' ti.|| ||

[3] Arūpiṃ vā hi Ānanda parittaṃ attāṇaṃ paññapento,||
paññapeti||
'Arūpī me paritto attā' ti.|| ||

[4] Arūpiṃ vā hi Ānanda anantaṃ attāṇaṃ paññapento,||
paññapeti||
'Arūpī me ananto attā' ti.|| ||

[24][pts][bodh][than][olds]
{26}
[1] Tatr'Ānanda yo so rūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,||
etarahi vā so rūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,||
tattha bhāviṃ vā so rūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,||
'Atathaṃ vā pana santaṃ tathattāya upakappessāmī' ti||
iti vā pan'assa hoti.|| ||

Evaṃ santaṃ kho Ānanda rūpiṃ 'parittattānudiṭṭhi anusetī' ti icc ālaṃ vacanāya.|| ||

[2] Tatr'Ānanda yo so rūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,||
etarahi vā so rūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,||
tattha bhāviṃ vā so rūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,||
'Atathaṃ vā pana santaṃ tathattāya upakappessāmī' ti||
iti vā pan'assa hoti.|| ||

Evaṃ santaṃ kho Ānanda rūpiṃ 'anattattānudiṭṭhi anusetī' ti icc ālaṃ vacanāya.|| ||

[3] Tatr'Ānanda yo so arūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,||
etarahi vā so arūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,||
tattha bhāviṃ vā so arūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,||
'Atathaṃ vā pana santaṃ tathattāya upakappessāmī' ti||
iti vā pan'assa hoti.|| ||

Evaṃ santaṃ kho Ānanda arūpiṃ 'parittattānudiṭṭhi anusetī' ti icc ālaṃ vacanāya.|| ||

[4] Tatr'Ānanda yo so arūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,||
etarahi vā so arūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,||
tattha bhāviṃ vā so arūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,||
'Atathaṃ vā pana santaṃ tathattāya upakappessāmī' ti||
iti vā [65] pan'assa hoti.|| ||

Evaṃ santaṃ kho Ānanda arūpiṃ 'anattattānudiṭṭhi anusetī' ti icc ālaṃ vacanāya.|| ||

Ettāvatā kho Ānanda attāṇaṃ paññapento paññapeti.|| ||

[25][pts][bodh][than][olds]
{27}
Kittāvatā ca Ānanda attāṇaṃ||
na paññapento||
na paññapeti?|| ||

[1] Rūpiṃ vā hi Ānanda parittaṃ attāṇaṃ||
na paññapento||
na paññapeti||
'Rūpī me paritto attā' ti.|| ||

[2] Rūpiṃ vā hi Ānanda anantaṃ attāṇaṃ||
na paññapento||
na paññapeti||
'Rūpī me ananto attā' ti.|| ||

[3] Arūpiṃ vā hi Ānanda parittaṃ attāṇaṃ||
na paññapento||
na paññapeti||
'Arūpī me paritto attā' ti.|| ||

[4] Arūpiṃ vā hi Ānanda anantaṃ attāṇaṃ||
na paññapento||
na paññapeti||
'Arūpī me ananto attā' ti.|| ||

[26][pts][bodh][than][olds]
{28}
[1] Tatr'Ānanda yo so rūpiṃ parittaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
etarahi vā so rūpiṃ parittaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
tattha bhāviṃ vā so rūpiṃ parittaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
'Atathaṃ vā pana santaṃ tathattāya upakappessāmī' ti||
iti vā pan'assa na hoti.|| ||

Evaṃ santaṃ kho Ānanda||
'rūpiṃ parittattānudiṭṭhi nānusetī' ti||
icc ālaṃ vacanāya.|| ||

[2] Tatr'Ānanda, yo so rūpiṃ anantaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
etarahi vā so rūpiṃ anantaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
tattha bhāviṃ vā so rūpiṃ anantaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
'Atathaṃ vā pana santaṃ tathattāya upakappessāmī' ti||
iti vā pan'assa na hoti.|| ||

Evaṃ santaṃ kho Ānanda||
'rūpiṃ anattattānudiṭṭhi nānusetī' ti||
icc ālaṃ vacanāya.|| ||

[3] Tatr'Ānanda, yo so arūpiṃ parittaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
etarahi vā so arūpiṃ parittaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
tattha bhāviṃ vā so arūpiṃ parittaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
'Atathaṃ vā pana santaṃ tathattāya upakappessāmī' ti||
iti vā pan'assa na hoti.|| ||

Evaṃ santaṃ kho Ānanda||
'arūpiṃ parittattānudiṭṭhi nānusetī' ti||
icc ālaṃ vacanāya.|| ||

[4] Tatr'Ānanda, yo so arūpiṃ anantaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
etarahi mā so arūpiṃ anantaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
tattha bhāviṃ vā so arūpiṃ anantaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
'Atathaṃ vā pana santaṃ tathattāya upakappessāmī' ti||
iti vā pan'assa [66] na hoti.|| ||

Evaṃ santaṃ kho Ānanda,||
'arūpiṃ anattattānudiṭṭhi nānusetī' ti||
icc ālaṃ vacanāya.|| ||

Ettāvatā kho Ānanda attāṇaṃ||
na paññapento||
na paññapeti.|| ||

[27][pts][bodh][than][olds]
{29}
Kittāvatā ca Ānanda attāṇaṃ||
samanupassamāno||
samanupassati?|| ||

[1] Vedanaṃ vāhi Ānanda attāṇaṃ||
samanupassamāno||
samanupassati.|| ||

'Vedanā me attā' ti.|| ||

[2] 'Na h'eva kho me vedanā attā,||
appaṭisaṃvedano me attā' ti.|| ||

Iti vā hi Ānanda attāṇaṃ||
samanupassamāno||
samanupassati.|| ||

[3] 'Na h'eva kho me vedanā attā,||
no pi appaṭisaṃvedano me attā,||
attā me vedayati vedanā-dhammo hi me attā' ti||
iti vā hi Ānanda, attāṇaṃ||
samanupassamāno||
samanupassati.|| ||

[28][wrrn][pts][bodh][than][olds]
{30}
Tatr'Ānanda, yo so evam āha||
[1] 'Vedanā, me attā' ti,||
so evam assa vacanīyo||
'Tisso kho imā āvuso vedanā,||
sukhā vedanā,||
dukkhā vedanā,||
adukkha-m-asukhā vedanā.|| ||

Imāsaṃ tvaṃ tissannaṃ vedanānaṃ||
katamaṃ attato samanupassasī' ti?|| ||

Yasmiṃ Ānanda samaye sukhaṃ vedanaṃ vedeti,||
n'eva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti,||
na adukkha-m-asukhaṃ vedanaṃ vedeti,||
sukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||

Yasmiṃ Ānanda, samaye dukkhaṃ vedanaṃ vedeti,||
n'eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti,||
na adukkha-m-asukhaṃ vedanaṃ vedeti,||
dukkhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||

Yasmiṃ Ānanda, samaye adukkha-m-asukhaṃ vedanaṃ vedeti,||
n'eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti,||
na dukkhaṃ vedanaṃ vedeti,||
adukkha-m-asukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||

[29][wrrn][pts][bodh][than][olds]
{31}]
Sukhā pi kho Ānanda, vedanā||
aniccā||
saṅkhatā||
paṭicca-samuppannā||
khaya-dhammā||
vaya-dhammā||
virāga-dhammā||
nirodha-dhammā.|| ||

Dukkhā pi kho Ānanda vedanā||
aniccā||
saṅkhatā||
paṭicca-samuppannā||
khaya-dhammā||
vaya-dhammā||
virāga-dhammā||
nirodha-dhammā.|| ||

Adukkha-m-asukhā pi kho Ānanda vedanā||
aniccā||
saṅkhatā||
paṭicca-samuppannā||
khaya-dhammā||
[67] vaya-dhammā||
virāga-dhammā||
nirodha-dhammā.|| ||

Tassa sukhaṃ vedanaṃ vediya-mānassa||
'Eso me attā' ti hoti,||
tassā yeva sukhāya vedanāya nirodhā||
'Vyāgā me attā' ti hoti.|| ||

Dukkhaṃ vedanaṃ vediya-mānassa||
'Eso me attā' ti hoti,||
tassā yeva dukkhāya vedanāya nirodhā||
'Vyāgā me attā' ti hoti.|| ||

Adukkha-m-asukhaṃ vedanaṃ vediya-mānassa||
'Eso me attā' ti hoti,||
tassā yeva adukkha-m-asukhāya vedanāya nirodhā||
'Vyaggo me attā' ti hoti.|| ||

Iti so diṭṭhe'va dhamme aniccaṃ sukha-dukkhaṃ-vokiṇṇaṃ||
uppāda-vaya-dhammaṃ attāṇaṃ||
samanupassamāno||
samanupassati||
yo so evam āha||
'Vedanā me attā' ti.|| ||

Tasmāt ih'Ānanda, etena p'etaṃ nakkhamati||
'Vedanā me attā' ti||
samanupassituṃ.|| ||

[30][wrrn][pts][bodh][than][olds]
{32}
Tatr'Ānanda, yo so evam āha||
[2] 'Na h'eva kho me vedanā attā,||
appaṭi-saṃvedano me attā' ti,||
so evam assa vacanīyo||
'Yattha pan'āvuso sabbaso vedayitaṃ n'atthi,||
api nu kho tattha||
"Asmī" ti||
iyā' ti?"|| ||

"No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda, etena p'etaṃ nakkhamati||
'Na h'eva kho me vedanā attā,||
appaṭi-saṃvedano me attā' ti||
samanupassituṃ.|| ||

[31][wrrn][pts][bodh][than][olds]
{33}
Tatr'Ānanda, yo so evam āha||
[3] 'Na h'eva kho me vedanā attā,||
no pi appaṭi-saṃvedano me attā,||
attā me vedeti,||
vedanā-dhammo hi me attā' ti,||
so evam assa vacanīyo:||
'Vedanā ca hi āvuso||
sabbena sabbaṃ||
sabbathā sabbaṃ||
aparisesā nirujjheyyuṃ,||
sabbaso vedanāya asati||
vedanā-nirodhā api nu kho tattha||
"Ayam aham asmī" ti iyā' ti?"|| ||

"No h'etaṃ bhante."|| ||

"Tasmāt ih'Ānanda, etena p'etaṃ nakkhamati||
'Na h'eva [68] kho me vedanā attā,||
no pi appaṭisaṃvedano attā,||
attā me vedayati,||
vedanā-dhammo hi me attā' ti||
samanupassituṃ.|| ||

[32][wrrn][pts][bodh][than][olds]
{34}
Yato kho Ānanda, bhikkhu n'eva||
'vedanaṃ attāṇaṃ' samanupassati,||
'no pi appaṭi-saṃvedanaṃ attāṇaṃ' samanupassati,||
'no pi attā me vedayati,||
vedanā-dhammo hi me attā' ti||
samanupassati,||
so evaṃ asamanupassanto na kiñci loke upādiyati,||
anupādiyaṃ na paritassati,||
aparitassaṃ paccattaṃ yeva parinibkhāyati.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ,||
itthattāyā' ti pajānāti.|| ||

{35} Evaṃ vimutta-cittaṃ kho Ānanda,||
bhikkhuṃ yo evaṃ vadeyya:|| ||

'Hoti Tathāgato param maraṇā' ti,||
iti sa diṭṭhi tad akallaṃ;|| ||

'Na hoti Tathāgato param maraṇā' ti,||
iti sa diṭṭhi tad akallaṃ;|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti,||
iti sa diṭṭhi tad akallaṃ;|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti,||
iti sa diṭṭhi tad akallaṃ.|| ||

Taṃ kissa hetu?|| ||

Yāvatā'Ānanda adhivacanaṃ,||
yāvata adhivacana-patho,||
yāvatā nirutti yāvatā nirutti-patho,||
yāvatā paññatti,||
yāvatā paññatti-patho,||
yāvatā paññā||
yāvatā paññā'vacaraṃ,||
yāvatā vaṭṭaṃ||
yāvatā vaṭṭati||
tad abhiññā vimutto.|| ||

{36} Bhikkhu tad abhiññā vimutto||
bhikkhu na jānāti na passati||
iti sa diṭṭhi tad akallaṃ.|| ||

 

§

 

[33][pts][bodh][than][olds]
{37}
Satta kho imā Ānanda,||
viññāṇa-ṭhitiyo,||
dve āyatanāni.|| ||

Katamā satta?|| ||

[1] Sant'Ānanda sattā||
nānātta-kāyā||
[69]nānatta-saññino||
seyyathā pi:||
manussā||
ekacce ca devā||
ekacce ca vinipātikā.|| ||

Ayaṃ paṭhamā viññāṇa-ṭ-ṭhiti.|| ||

[2] Sant'Ānanda, sattā||
nānatta-kāyā||
ekatta-saññino||
seyyathā pi:||
devā Brahma-kāyikā paṭhamābhinibbattā.|| ||

Ayaṃ dutiyā viññāṇa-ṭ-ṭhiti.|| ||

[3] Sant'Ānanda, sattā||
ekatta-kāyā||
nānatta-saññino||
seyyathā pi:||
devā Ābhassarā.|| ||

Ayaṃ tatiyā viññāṇa-ṭ-ṭhiti.|| ||

[4] Sant'Ānanda, satta||
ekatta-kāyā||
ekatta-saññino,||
seyyathā pi:||
devā Subhakiṇṇā.|| ||

Ayaṃ catutthā viññāṇa-ṭ-ṭhiti.|| ||

[5] Sant'Ānanda, sattā||
sabbaso rūpa-saññānaṃ samati-k-kamā||
paṭigha-saññānaṃ atthaṅ-gamā||
nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsānañcāyatanūpagā.|| ||

Ayaṃ pañcamī viññāṇa-ṭ-ṭhiti.|| ||

[6] Sant'Ānanda, sattā||
sabbaso Ākāsanañcāyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañcāyatanūpagā.|| ||

Ayaṃ chaṭṭhā viññāṇa-ṭ-ṭhiti.|| ||

[7] Sant'Ānanda, sattā||
sabbaso Viññāṇañcāyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti||
Ākiñcaññāyatanūpagā.|| ||

Ayaṃ sattamī viññāṇa-ṭ-ṭhiti.|| ||

[1] Asañña-sattāyatanaṃ,||
[2] n'eva-saññā-nāsaññāyatanam||
eva dutiyaṃ.|| ||

[34][pts][bodh][than][olds]
{38}
[1] Tatr'Ānanda, yā'yaṃ paṭhamā viññāṇa-ṭ-ṭhiti||
nānatta-kāyā||
nānatta-saññino||
seyyathā pi:||
manussā||
ekacce ca devā||
ekacce ca vinipātikā,||
yo nu kho Ānanda,||
tañ ca pajānāti,||
tassā ca samudayaṃ pajānāti,||
tassā ca atthaṅ-gamaṃ pajānāti,||
tassā ca assādaṃ pajānāti,||
tassā ca ādīnavaṃ pajānāti,||
tassā ca nissaraṇaṃ pajānāti,||
kallaṃ nu kho tena tad abhinanditun" ti?|| ||

[70] "No h'etaṃ bhante."|| ||

[2] "Tatr'Ānanda, yā'yaṃ dutiyā viññāṇa-ṭ-ṭhiti||
nānatta-kāyā||
ekatta-saññino||
seyyathā pi devā Brahma-kāyikā paṭham-ā-bhini-b-battā,||
yo nu kho Ānanda,||
tañ ca pajānāti,||
tassā ca samudayaṃ pajānāti,||
tassā ca atthaṅ-gamaṃ pajānāti,||
tassā ca assādaṃ pajānāti,||
tassā ca ādīnavaṃ pajānāti,||
tassā ca nissaraṇaṃ pajānāti,||
kallaṃ nu kho tena tad abhinanditun" ti?|| ||

"No h'etaṃ bhante."|| ||

[3] "Tatr'Ānanda, yā'yaṃ tatiyā viññāṇa-ṭ-ṭhiti||
ekatta-kāyā||
nānatta-saññino||
seyyathā pi devā Ābhassarā,||
yo nu kho Ānanda,||
tañ ca pajānāti,||
tassā ca samudayaṃ pajānāti,||
tassā ca atthaṅ-gamaṃ pajānāti,||
tassā ca assādaṃ pajānāti,||
tassā ca ādīnavaṃ pajānāti,||
tassā ca nissaraṇaṃ pajānāti,||
kallaṃ nu kho tena tad abhinanditun" ti?|| ||

"No h'etaṃ bhante."|| ||

[4] "Tatr'Ānanda, yā'yaṃ catutthā viññāṇa-ṭ-ṭhiti||
ekatt-akāyā||
ekatta-saññino||
seyyathā pi devā Subhakiṇṇā,||
yo nu kho Ānanda,||
tañ ca pajānāti,||
tassā ca samudayaṃ pajānāti,||
tassā ca atthaṅ-gamaṃ pajānāti,||
tassā ca assādaṃ pajānāti,||
tassā ca ādīnavaṃ pajānāti,||
tassā ca nissaraṇaṃ pajānāti,||
kallaṃ nu tena tad abhinanditun" ti?|| ||

"No h'etaṃ bhante."|| ||

[5] "Tatr'Ānanda, yā'yaṃ pañcamā viññāṇa-ṭ-ṭhiti||
sabbaso rūpa-saññānaṃ samati-k-kamā||
paṭigha-saññānaṃ atthaṅ-gamā||
nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsānañcāyatanūpagā,||
yo nu kho Ānanda,||
tañ ca pajānāti,||
tassā ca samudayaṃ pajānāti,||
tassā ca atthaṅ-gamaṃ pajānāti,||
tassā ca assādaṃ pajānāti,||
tassā ca ādīnavaṃ pajānāti,||
tassā ca nissaraṇaṃ pajānāti,||
kallaṃ nu kho tena tad abhinanditun" ti?|| ||

"No h'etaṃ bhante."|| ||

[6] "Tatr'Ānanda, yā'yaṃ chaṭṭhā viññāṇa-ṭ-ṭhiti||
sabbaso Ākāsanañcāyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañcāyatanūpagā,||
yo nu kho Ānanda,||
tañ ca pajānāti,||
tassā ca samudayaṃ pajānāti,||
tassā ca atthaṅ-gamaṃ pajānāti,||
tassā ca assādaṃ pajānāti,||
tassā ca ādīnavaṃ pajānāti,||
tassā ca nissaraṇaṃ pajānāti,||
kallaṃ nu kho tena tad abhinanditun" ti?|| ||

"No h'etaṃ bhante."|| ||

[7] "Tatr'Ānanda, yā'yaṃ sattamā viññāṇa-ṭ-ṭhiti||
sabbaso Viññāṇañcāyatanaṃ samati-k-kamma||
'N'atthi kiñci' ti||
Ākiñcaññāyatanūpagā,||
yo nu kho Ānanda, tañ ca pajānāti,||
tassā ca samudayaṃ pajānāti,||
tassā ca atthaṅ-gamaṃ pajānāti,||
tassā ca assādaṃ pajānāti,||
tassā ca ādīnavaṃ pajānāti,||
tassā ca nissaraṇaṃ pajānāti,||
kallaṃ nu tena tad abhinanditun" ti?|| ||

"No h'etaṃ bhante."|| ||

[1] "Tatr'Ānanda, yam idaṃ Asaññasattāyatanaṃ||
yo nu kho Ānanda,||
tañ ca pajānāti,||
tassa ca samudayaṃ pajānāti,||
tassa ca atthaṅ-gamaṃ pajānāti,||
tassa ca assādaṃ pajānāti,||
tassa ca ādīnavaṃ pajānāti,||
tassa ca nissaraṇaṃ pajānāti,||
kallaṃ nu kho tena tad abhinanditun" ti?|| ||

"No h'etaṃ bhante."|| ||

[2] "Tatr'Ānanda, yam idaṃ n'eva-saññā-nāsaññāyatanaṃ,||
yo nu kho Ānanda,||
tañ ca pajānāti,||
tassa ca samudayaṃ pajānāti,||
tassa ca atthaṅ-gamaṃ pajānāti,||
tassa ca assādaṃ pajānāti,||
tassa ca ādīnavaṃ pajānāti,||
tassa ca nissaraṇaṃ pajānāti,||
kallaṃ nu kho tena tad abhinanditun" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yato kho Ānanda,||
bhikkhu imāsañ ca||
sattannaṃ viññāṇa-ṭhitinaṃ imesañ ca||
dvinnaṃ āyatanānaṃ samudayañ ca||
atthaṅ-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto hoti,||
ayaṃ vuccati Ānanda,||
bhikkhu paññā-vimutto.|| ||

 

§

 

[35][pts][bodh][than][olds]
{39}
"Aṭṭha kho ime Ānanda vimokkhā.|| ||

Katame aṭṭha?|| ||

[1] Rūpī rūpāni passati.|| ||

Ayaṃ paṭhamo vimokkho.|| ||

[2] Ajjhattaṃ arūpa-saññī bahiddhā rūpāni passati.|| ||

Ayaṃ dutiyo vimokkho.|| ||

[3] [71] 'Subhan'-'t'eva adhimutto hoti.|| ||

Ayaṃ tatiyo vimokkho.|| ||

[4] Sabbaso rūpa-saññānaṃ samati-k-kamā||
paṭigha-saññānaṃ atthaṅ-gamā||
nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañcāyatanaṃ upasampajja viharati.|| ||

Ayaṃ catuttho vimokkho.|| ||

[5] Sabbaso Ākāsanañcāyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañcāyatanaṃ upasampajja viharati.|| ||

Ayaṃ pañcamo vimokkho.|| ||

[6] Sabbaso Viññāṇañcāyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti Ākiñcaññāyatanaṃ upasampajja viharati.|| ||

Ayaṃ chaṭṭho vimokkho,|| ||

[7] Sabbaso Ākiñcaññāyatanaṃ samati-k-kamma||
N'eva-saññā-nāsaññāyatanaṃ upasampajja viharati.|| ||

Ayaṃ sattamo vimokkho.|| ||

[8] Sabbaso N'eva-saññā-nāsaññāyatanaṃ samati-k-kamma||
saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||

Ayaṃ aṭṭhamo vimokkho.|| ||

Ime kho Ānanda, aṭṭha vimokkhā.|| ||

[36][pts][bodh][than][olds]
{40}
Yato kho Ānanda,||
bhikkhu ime aṭṭha vimokkhe||
anulomam pi samāpajjati,||
paṭilomam pi samāpajjati,||
anuloma-paṭilomam pi samāpajjati,||
yatth'icchakaṃ||
yad'icchakaṃ||
yāvad'icchakaṃ samāpajjati pi||
vuṭṭhāti pi,||
āsavānañ ca khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati,||
ayaṃ vuccat Ānanda,||
bhikkhu ubhato-bhāga-vimutto,||
imāya ca Ānanda ubhato-bhāga-vimuttiyā aññā ubhato-bhāga-vimutti uttarītarā vā||
paṇītatarā vā||
n'atthi" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti.|| ||

Mahānidāna Suttaṃ niṭṭhitaṃ dutiyaṃ.|| ||


Contact:
E-mail
Copyright Statement