Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 19

Mahā-Govinda Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[220]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Atha kho Pañcasikho Gandhabba-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Gijjhakūṭaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Pañcasikho Gandhabba-putto Bhagavantaṃ etad avoca:|| ||

"Yaṃ me bhante devānaṃ Tāvatiṃsānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ,||
ārocem etaṃ bhante Bhagavato" ti.|| ||

"Ārocehi me tvaṃ Pañcasikhā' ti Bhagavā avoca.|| ||

 


 

2. "Purimāni bhante divasāni purimatarāni,||
tadahu'posathe paṇṇarase pavāraṇāya puṇṇamāya rattiyā kevalakappā ca devā Tāvatiṃsā Sudhammāyaṃ sabhāyaṃ sanni-sinnā honti sanni-patitā,||
mahatī ca dibba parisā samantato nisinnā honti,||
cattāro ca Mahārājā cātuddisā nisinnā honti.|| ||

Puratthimāya disāya Dhataraṭṭho Mahārājā pacchābhimukho nisinno hoti deve purakkhatvā Dakkhiṇāya disāya Virūḷhako Mahārājā uttarābhimukho nisinno hoti deve purakkhatvā.|| ||

Pacchimāya disāya [221] Virūpakkho Mahārājā puratthābhimukho nisinno hoti deve purakkhatvā.|| ||

Uttarāya disāya Vessavaṇo Mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā.|| ||

Yadā bhante kevalakappā ca devā Tāvatiṃsā Sudhammāyaṃ sabhāyaṃ sanni-sinnā honti sanni-patitā,||
mahatī ca dibba parisā samantato nisinnā honti,||
cattāro ca Mahārājā cātuddisā nisinnā honti,||
idaṃ tesaṃ hoti āsanasmiṃ atha pacchā amhākaṃ āsanaṃ hoti.|| ||

Ye te bhante devā Bhagavati Brahma-cariyaṃ caritvā adhun-ūppannā Tāvatiṃsa-kāyaṃ,||
te aññe deve atirocanti vaṇṇena c'eva yasasā ca.|| ||

Tena sudaṃ bhante devā Tāvatiṃsā atta-manā honti pamuditā pīti-somanassa-jātā:|| ||

"Dibbā vata bho kāyā paripūranti,||
hāyanti Asurā-kāyā" ti.|| ||

3. Atha kho bhante Sakko devānaṃ Indo devānaṃ Tāvatiṃsānaṃ pasādaṃ viditvā imāhi gāthāhi anumodi:|| ||

"Modanti vata bho devā Tāvatiṃsā sahindakā,||
Tathāgataṃ namassantā Dhammassa ca sudhammataṃ,||
Nave va deve passantā vaṇṇa-vante yasassino,||
Sugatasmiṃ Brahma-cariyaṃ caritvāna idhāgate.|| ||

Te aññe atirocanti vaṇṇena yasasāyunā,||
Sāvakā Bhūri-paññassa visesūpagatā idha.|| ||

Idhaṃ disvāna nandanti tāvatisā sahindakā,||
Tathāgataṃ namassantā Dhammassa ca sudhammatan" ti.|| ||

[222] Tena sudaṃ bhante devā Tāvatiṃsā bhīyoso mattāya atta-manā honti pamuditā pīti-somanassa-jātā:|| ||

"Dibbā vata bho kāyā paripūranti,||
hāyanti Asurā-kāyā" ti.|| ||

4. Atha bhante Sakko devānaṃ Indo devānaṃ Tāvatiṃsānaṃ sampasādaṃ viditvā deve Tāvatiṃse āmantesi:|| ||

"Iccheyyātha no tumhe mārisā tassa Bhagavato aṭṭha yathā-bhucce vaṇṇe sotun" ti?|| ||

"Icchāyyāma mayaṃ mārisā tassa Bhagavato aṭṭha yathā-bhucce vaṇṇe sotun" ti.|| ||

Atha bhante Sakko devānaṃ Indo devānaṃ Tāvatiṃsānaṃ Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi:|| ||

5. "Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||

Yāvañ c'assa so Bhagavā bahu-jana-hitāya paṭipanno bahu-jana-sukhāya lok-ā-nukampa-kāya atthāya hitāya sukhāya deva-manussānaṃ,||
evaṃ bahu-jana-hitāya paṭipannaṃ bahu-jana-sukhāya lok-ā-nukampa-kāya atthāya hitāya sukhāya deva-manussānaṃ,||
iminā p'aṅgena samannāgataṃ Satthāraṃ,||
n'eva atītaṃse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||

6. "Svākkhāto kho pana tena Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhi.|| ||

Evaṃ opanayikassa Dhammassa desetāraṃ,||
iminā p'aṅgena samannāgataṃ Satthāraṃ,||
n'eva atītaṃse samanupassāma,||
na pan'etarehi aññatra tena Bhagavatā.|| ||

7. "Idaṃ kusalan ti kho pana tena Bhagavatā suppaññattaṃ.|| ||

Idaṃ akusalan ti suppaññattaṃ.|| ||

Idaṃ [223] sāvajjaṃ idam anavajjaṃ.|| ||

Idaṃ sevitabbanti idaṃ na sevitabbaṃ.|| ||

Idaṃ hīnaṃ idaṃ paṇītaṃ.|| ||

Idaṃ kaṇha-sukka-sappaṭi-bhāgan ti suppaññattaṃ.|| ||

Evaṃ kusalā-kusala-sāvajjānavajja-sevitabbā-sevitabba-hīnappaṇita-kaṇha-sukka-sa-p-paṭibhāgānaṃ dhammānaṃ paññāpetāraṃ,||
iminā p'aṅgena samannāgataṃ Satthāraṃ,||
n'eva atītaṃse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||

8. "Suppaññattā kho pana tena Bhagavatā sāvakānaṃ Nibbāna-gāminī paṭipadā.|| ||

Saṃsandati Nibbānañ ca paṭipadā ca.|| ||

Seyyathā pi nāma Gaṅgodakaṃ Yamunodakena saṃsandati sameti,||
evam eva suppaññttā tena Bhagavatā sāvakānaṃ Nibbāna-gāminī paṭipadā,||
saṃsandati Nibbānañ ca paṭipadā ca.|| ||

Evaṃ Nibbāna-gāminiyā-paṭipadāya paññāpetāraṃ iminā p'aṅgena samannāgataṃ Satthāraṃ n'eva atītaṃse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||

9. "Laddha-sahāyo kho pana so Bhagavā sekhānañ c'eva paṭipadānam khīṇ'āsavānañ ca vusitavataṃ,||
te Bhagavā apanujja ekārāmataṃ anuyutto viharati.|| ||

Evaṃ ekārāmataṃ anuyuttaṃ iminā p'aṅgena samannāgataṃ Satthāraṃ n'eva atītaṃse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||

10. "Abhinipphanno kho pana tassa Bhagavato lābho,||
abhinipphanno sīloko,||
yāva maññe khattiyā sampiyāya-māna-rūpā viharanti.|| ||

Vigata-mado kho pana so Bhagavā āhāraṃ āhāreti.|| ||

Evaṃ vigata-madaṃ āhāraṃ āhāriyamāna iminā p'aṅgena samannāgataṃ Satthāraṃ n' [224] eva atītaṃse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||

11. "Yathā-vādī kho pana so Bhagavā tathā-kārī,||
yathā-kārī tathā-vādī.|| ||

Iti yathā-vādī tathā-kārī yathā-kārī tathā-vādī.|| ||

Evaṃ Dhamm-ā-nu-Dhamma-paṭipannaṃ iminā p'aṅgena samannāgataṃ Satthāraṃ n'eva atītaṃse samanupassāma,||
na pan'etarahi,||
aññatra tena Bhagavatā.|| ||

12. "Tiṇṇa-vici-kiccho kho pana so Bhagavā vigata-kathaṃkatho pariyosita-saṃkappo ajjhāsayaṃ ādi-Brahma-cariyaṃ.|| ||

Evaṃ tiṇṇa-vici-kicchaṃ vigata-kathaṃ-kathaṃ pariyosita-saṃkappaṃ ajjhāsayaṃ ādi-Brahma-cariyaṃ||
iminā p'aṅghena samannāgataṃ Satthāraṃ n'eva atītaṃse samanupassāma,||
na pan'etarahi,||
aññatra tena Bhagavatā" ti.|| ||

Ime kho bhante Sakko devānaṃ Indo devānaṃ Tāvatiṃsānaṃ Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi.|| ||

Tena sudaṃ bhante devā Tāvatiṃsā bhīyoso mattāya atta-manā honti,||
pamuditā pīti-somanassa-jātā Bhagavato aṭṭha yathā-bhucce vaṇṇe sutvā.|| ||

13. Tatra kho bhante ekacce devā evam āhaṃsu:|| ||

"Aho vata mārisā cattāro Sammā Sambuddhā loke uppajjeyyuṃ,||
Dhammañ ca deseyyuṃ,||
yathariva Bhagavā.|| ||

Tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampakāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||

Ekacce devā evam āhaṃsu:|| ||

"Tiṭṭhantu mārisā cattāro Sammā Sambuddhā.|| ||

Aho vata mārisā tayo Sammā Sambuddhā loke uppajjeyyuṃ Dhammañ ca deseyyuṃ,||
yathariva Bhagavā.|| ||

Tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||

Ekacce devā evam āhaṃsu:|| ||

"Tiṭṭhantu mārisā cattāro Sammā Sambuddhā.|| ||

Aho vata mārisā tayo Sammā Sambuddhā loke uppajjeyyuṃ,||
Dhammañ ca deseyyuṃ,||
yathariva Bhagavā.|| ||

Tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||

Ekacce devā evam āhaṃsu:|| ||

"Tiṭṭhantu mārisā tayo Sammā Sambuddhā.|| ||

Aho vata mārisā dve Sammā Sambuddhā loke uppajjeyyuṃ,||
Dhammañ ca deseyyuṃ,||
yathariva Bhagavā.|| ||

Tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||

[225] 14. Evaṃ vutte bhante Sakko devānaṃ Indo deve Tāvatiṃse etad avoca:|| ||

"Aṭṭhānaṃ kho etaṃ mārisā anavakāso yaṃ ekissā loka-dhātuyā dve Arahanto Sammā Sambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ.|| ||

N'etaṃ ṭhānaṃ vijjati.|| ||

Aho vata mārisā so Bhagavā appābādho appātaṅko ciraṃ dīgham addhānaṃ tiṭṭheyya.|| ||

Tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||

Atha bhante yen'atthena devā Tāvatiṃsā Sudhammāyaṃ sabhāyaṃ sanni-sinnā honti sanni-patitā,||
taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā vutta-vacanā pi taṃ Cattāro Mahārājā tasmiṃ atthe honti||
paccānu-siṭṭha-vacanā pi taṃ Cattāro Mahārājā tasmiṃ atthe honti sakesu sakesu āsanesu ṭhitā avipakkantā.|| ||

"Te vutta-vākyā rājāno paṭiggayhānusāsaniṃ||
Vi-p-pasanna-manā santā aṭṭhaṃsu sambhi āsane" ti.|| ||

15. Atha kho bhante uttarāya disāya uḷāro āloko sañjāyi obhāso pātu-r-ahosi ati-k-kamm'eva devānaṃ devānubhāvaṃ.|| ||

Atha bhante Sakko devānaṃ Indo deve Tāvatiṃse āmantesi:|| ||

"Yathā kho mārisā nimittā dissanti āloko sañjāyati obhāso pātu-bhavati Brahmā pātu-bhavissati.|| ||

Brahmuno etaṃ pubba-nimittaṃ pātu-bhāvāya yad idaṃ āloko sañjāyati obhāso pātu-bhavatī ti.|| ||

"Yathā nimittā dissanti, Brahmā pātu-bhavissati,||
Brahmuno h'etaṃ nimittaṃ obhāso vipulo mahā" ti.|| ||

[226] Atha kho bhante devā Tāvatiṃsā yathā sakesu āsanesu nisīdiṃsu:|| ||

"Obhāsam etaṃ ñassāma,||
yaṃ vipāko bhavissati,||
sacchi-katvā va naṃ gamissāmā" ti.|| ||

Cattāro pi Mahārājā yathā-sakesu āsanesu nisīdiṃsu:|| ||

"Obhāsam etaṃ ñassāma,||
yaṃ vipāko bhavissati,||
sacchi-katvā va naṃ gamissāmā" ti.|| ||

Idaṃ sutvā devā Tāvatiṃsā ek'aggatā samā-pajjiṃsu:|| ||

"Obhāsam etaṃ ñassāma,||
yaṃ vipāko bhavissati,||
sacchi-katvā va naṃ gamissāmā" ti.|| ||

16. Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatisānaṃ pātu bhavati,||
oḷārikaṃ atta-bhāvaṃ abhinimminitvā pātu-bhavati.|| ||

Yo kho pana bhante Brahmuno pakati-vaṇṇo anabhisambhavanīyo so devānaṃ Tāvatiṃsānaṃ cakkhu-pathasmiṃ.|| ||

Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati,||
so aññe deve atirocati vaṇṇena c'eva yasasā ca.|| ||

Seyyathā pi bhante sovaṇṇo viggaho mānusaṃ viggahaṃ atirocati,||
evam eva kho bhante yadā Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati,||
so aññe deve atirocati-vaṇṇena c'eva yasasā ca.|| ||

Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati,||
na tassaṃ parisāyaṃ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti vā.|| ||

Sabbe tuṇhī-bhūtā pañjalikā pallaṅkena nisīdanti:|| ||

"Yassa dāni devassa icchissati Brahmā Sanaṃkumāro,||
tassa devassa pallaṅke nisīdassatī" ti.|| ||

Yassa kho pana bhante devassa Brahmā Sanaṃkumāro pallaṅke nisīdati,||
uḷāraṃ so labhati devo veda-paṭilābhaṃ,||
Uḷāraṃ so labhati devo somanassa-paṭi- [227] lābhaṃ.|| ||

Seyyathā pi bhante rājā khattiyo muddhā-vasitto adhunābhisitto rajjena,||
uḷāraṃ so labhati veda-paṭilābhaṃ,||
uḷāraṃ so labhati somanassa-paṭilābhaṃ,||
evam eva kho bhante yassa devassa Brahmā Sanaṃkumāro pallaṅke nisīdati,||
uḷāraṃ so labhati devo veda-paṭilābhaṃ,||
uḷāraṃ so labhati devo somanassa-paṭilābhaṃ.|| ||

17. Atha bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ sampasādaṃ viditvā antara-hito imāhi gāthāhi anumodi:|| ||

"Modanti vata bho devā Tāvatiṃsā sahindakā,||
Tathāgataṃ namassantā Dhammassa ca sudhammataṃ.|| ||

Nave va deve ca passantā vaṇṇa-vante yasassino,||
Sugatasmiṃ Brahma-cariyaṃ caritvāna idhāgate.|| ||

Te aññe atirocanti vaṇṇena yasasāyunā,||
Sāvakā Bhūri-paññassa visesūpagatā idha.|| ||

Idaṃ disvāna nandanti Tāvatiṃsā sahindakā,||
Tathāgataṃ namassantā Dhammassa ca sudhammatan" ti.|| ||

18. Imam atthaṃ bhante Brahmā Sanaṃkumāro abhāsittha.|| ||

Idam atthaṃ bhante Brahmuno Sanaṃkumārassa bhāsato aṭṭh'aṅga-samannāgato saro hoti vissaṭṭho ca||
viññoyyo ca||
mañju ca||
savanīyo ca||
bindu ca||
avisārī ca||
gambhīro ca||
ninnādī ca.|| ||

Yathā-parisaṃ kho pana bhante Brahmā Sanaṃkumāro sarena viññāpeti,||
na c'assa bahiddhā parisāya ghoso niccharati.|| ||

Yassa kho pana bhante evaṃ aṭṭh'aṅga-samannāgato saro hoti,||
so vuccati Brahmassaro ti.|| ||

19. Atha bhante devā Tāvatiṃsā Brahmā-Sanaṃkumāraṃ etad avocuṃ:|| ||

"Sādhu Mahā Brahme etad eva mayaṃ saṅkhāya modāma,||
[228] atthi ca Sakkena devānam indena tassa Bhagavato aṭṭha yathābhuccā vaṇṇā bhāsitā,||
te ca mayaṃ saṅkhāya modāmā" ti.|| ||

Atha kho bhante Brahmā Sanaṃkumāro Sakkaṃ devānam indaṃ etad avoca:|| ||

"Sādhu devānam Inda,||
mayam pi tassa Bhagavato aṭṭha yathā-bhucce vaṇṇe suṇeyyāmā" ti.|| ||

"Evaṃ Mahā Brahme" ti kho bhante Sakko devānaṃ Indo brahmuno Sanaṃkumārassa Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi.|| ||

20. Taṃ kim maññati bhavaṃ Mahā-Brahmā?|| ||

Yāvañ ca so Bhagavā bahu-jana-hitāya paṭipanno bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ,||
evaṃ bahu-jana-hitāya paṭipannaṃ bahu-jana-sukhāya lok-ā-nukampakāya atthāya hitāya sukhāya deva-manussānaṃ,||
iminā p'aṅgena samannāgataṃ Satthāraṃ n'eva atītaṃse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||

21. Svakkhāto kho pana tena Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhi.|| ||

Evaṃ opanayikassa Dhammassa desetāraṃ iminā p'aṅgena samannāgataṃ Satthāraṃ n'eva atītaṃse samanupassāma na pan'etarahi aññatra tena Bhagavatā.|| ||

22. "Idaṃ kusalan" ti kho pana tena Bhagavatā suppaññattaṃ.|| ||

"Idaṃ akusalan" ti suppaññattaṃ.|| ||

"Idaṃ sāvajjaṃ||
idaṃ anavajjaṃ||
idaṃ sevitabbaṃ||
idaṃ na sevitabbaṃ||
idaṃ hīnaṃ||
idaṃ paṇītaṃ||
idaṃ kaṇha-sukka-sappaṭi-bhāgan" ti suppaññattaṃ.|| ||

Evaṃ kusalā-kusala-sāvajjānavajja-sevitabbāsevitabba-hīna-p-paṇīta-kaṇha-sukka-sappaṭi-bhāgānaṃ dhammānaṃ paññāpetāraṃ iminā p'aṅgena samannāgataṃ Satthāraṃ,||
n'eva [229] atītaṃse samanupassāma na pan'etarahi aññatra tena Bhagavatā.|| ||

23. Suppaññattā kho pana tena Bhagavatā sāvakānaṃ Nibbāna-gāminī paṭipadā.|| ||

Saṃsandati Nibbānañ ca paṭipadā ca.|| ||

Seyyathā pi nāma Gaṅgodakaṃ Yamunodakena saṃsandati sameti,||
evam eva suppaññttā tena Bhagavatā sāvakānaṃ Nibbāna-gāminī-paṭipadā saṃsandati Nibbānañ ca paṭipadā ca.|| ||

Evaṃ Nibbāna-gāminiyā-paṭipadāya paññāpetāraṃ iminā p'aṅgena samannāgataṃ Satthāraṃ n'eva atītaṃse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||

24. "Laddha-sahāyo kho pana so Bhagavā sekhānañ c'eva paṭipādāanāṃ khīṇā-savānañ ca vusitavataṃ.|| ||

Te Bhagavā apanujja ekārāmataṃ anuyutto pi viharati.|| ||

Evaṃ ekārāmataṃ anuyuttaṃ iminā p'aṅgena samannāgataṃ Satthāraṃ n'eva atītaṃse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||

25. "Abhinipphanno kho pana'tassa Bhagavato lābho,||
abhinipphanno sīloko,||
yāva maññe khattiyā sampiyāya-māna-rūpā viharanti.|| ||

Vigata-mado kho pana maññe so Bhagavā āhāraṃ āhāreti.|| ||

Evaṃ vigata-madaṃ āhāraṃ āhāraya-mānaṃ iminā p'aṅgena samannāgataṃ Satthāraṃ n'eva atītaṃse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||

26. "Yathā-vādī kho pana so Bhagavā tathā-kārī,||
yathā-kārī tathā-vādī.|| ||

Iti yathā-vādī tathā-kārī,||
yathā-kārī tathā-vādī.|| ||

Evaṃ Dhamm-ā-nu-Dhamma-paṭipannaṃ iminā p'aṅgena samannāgataṃ Satthāraṃ n'eva atītaṃse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||

27. "Tiṇṇa-vici-kiccho kho pana so Bhagavā vigata-kathaṃ-katho pariyosita-saṃkappo ajjhāsayaṃ ādi-brahma- [230] cariyaṃ.|| ||

Evaṃ tiṇṇa-vici-kicchaṃ vigata-kathaṃ-kathaṃ pariyosita-saṃkappaṃ ajjhāsayaṃ ādi-Brahma-cariyaṃ iminā p'aṅghena samannāgataṃ Satthāraṃ n'eva atītaṃse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā" ti.|| ||

Ime kho bhante Sakko devānaṃ Indo Brahmuno Sanaṃkumārassa Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi.|| ||

Tena sudaṃ bhante Brahmā Sanaṃkumāro atta-mano hoti pamudito pīti-somanassa-jāto Bhagavato aṭṭha yathā-bhucce vaṇṇe sutvā.|| ||

28. Atha bhante Brahmā Sanaṃkumāro oḷārikaṃ atta-bhāvaṃ abhinimminitvā kumāra-vaṇṇī hutvā Pañcasikho devānaṃ Tāvatiṃsānaṃ pātu-r-ahosi.|| ||

So vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditva.|| ||

Seyyathā pi bhante balavā puriso supaccatthate vā pallaṅke same vā bhūmi-bhāge pallaṅkena nisīdeyya,||
evam eva kho bhante Brahmā Sanaṃkumāro vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā deve Tāvatiṃse āmantesi:|| ||

29. Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||

Yāva dīgha-rattaṃ mahā-pañño ca so Bhagavā ahosi.|| ||

 


 

Bhūta-pubbaṃ bho rājā Disampati nāma ahosi.|| ||

Disampatissa rañño Govindo nāma Brāhmaṇo purohito ahosi.|| ||

Disampatissa rañño Reṇu nāma kumāro putto ahosi.|| ||

Govindassa Brāhmaṇassa Jotipālo nāma māṇavo putto ahosi.|| ||

Iti Reṇu ca rāja-putto Jotipālo ca māṇavo aññe ca chakhattiyā icc ete aṭṭha sahāyā ahesuṃ.|| ||

[231] Atha kho bho ahorattāṇaṃ accayena Govindo Brāhmaṇo kālam akāsi.|| ||

Govinde buhmaṇe kāla-kate rājā Disampati paridevesī:|| ||

"Yasmiṃ vata bho mayaṃ samaye Govinde Brāhmaṇe sabba-kiccāni sammā-vossajjitvā pañcahi kāma-guṇehi samappitā samaṅgī-bhūtā paricārema,||
tasmiṃ no samaye Govindo Brāhmaṇo kāla-kato" ti.|| ||

Evaṃ vutte bho Reṇu rāja-putto rājānaṃ Disampatiṃ etad avoca:|| ||

"Mā kho tvaṃ deva Govinde Brāhmaṇe kāla-kate atibāḷhaṃ paridevesi.|| ||

Atthi deva Govindassa Brāhmaṇassa Jotipālo nāma māṇavo putto paṇḍitataro c'eva pitarā alamattha-dasataro c'eva pitarā.|| ||

Ye pi'ssa pitā atthe anusāsi.|| ||

Te pi Jotipālass'eva māṇavassa anusāsaniyā" ti.|| ||

"Evaṃ kumārā" ti?|| ||

"Evaṃ devā" ti.|| ||

30. Atha kho bho rājā Disampati aññataraṃ purisaṃ āmantesi:|| ||

"Ehi tvaṃ ambho purisa,||
yena Jotipālo nāma māṇavo ten'upasaṅkami.|| ||

Upasaṅkamitvā Jotipālaṃ māṇavaṃ evaṃ vadehi:|| ||

Bhavam-atthu bhavantaṃ Jotipālaṃ māṇavaṃ,||
rājā Disampati bhavantaṃ Jotipālaṃ māṇavaṃ āmantayati.|| ||

Rājā Disampati bhoto Jotipālassa māṇavassa dassana-kāmo" ti.|| ||

"Evaṃ devā" ti bho so puriso Disampatissa rañño paṭi-s-sutvā yena Jotipālo māṇavo ten'upasaṅkami.|| ||

Upasaṅkamitvā Jotipālaṃ māṇavaṃ etad avoca:|| ||

"Bhavam atthu bhavantaṃ Jotipālaṃ māṇavaṃ.|| ||

Rājā Disampati bhavantaṃ Jotipālaṃ māṇavaṃ āmanta-, [232] yati.|| ||

Rājā Disampati bhoto Jotipālassa māṇavassa dassana-kāmo" ti.|| ||

"Evaṃ bho" ti kho so Jotipālo māṇavo tassa purisassa paṭi-s-sutvā yena rājā Disampati ten'upasaṅkami.|| ||

Upasaṅkamitvā Disampatinā raññā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho bho Jotipālaṃ mānavaṃ rājā Disampati etad avoca:|| ||

"Anusāsatu no bhavaṃ Jotipālo māṇavo,||
mā bhavaṃ Jotipālo anusāsaniyā paccavyāhāsi.|| ||

Pettike taṃ ṭhāne ṭhapessāmi,||
Govindiye abhisiñcissāmī" ti.|| ||

"Evaṃ bho' ti kho so Jotipālo māṇavo Disampatissa rañño paccassosi.|| ||

31. Atha kho bho rājā Disampati Jotipālaṃ māṇavaṃ Govindiye abhisiñci,||
pettike ṭhāne ṭhapesi.|| ||

Abhisitto Jotipālo māṇavo Govindiye pettike ṭhāne ṭhapito,||
ye pi'ssa pitā atthe anusāsi,||
te pi atthe anusāsati;||
ye pi'ssa pitā atthe nānusāsi,||
te pi atthe nānusāsati.|| ||

Ye pi'ssa pitā kammante abhisambhosi,||
te pi kammante abhisambhoti;||
ye pi'ssa pitā kammante nābhisambhosi||
te pi kammante nābhisambhoti.|| ||

Tam enaṃ manussā evam āhaṃhu:|| ||

"Govindo vata bho Brāhmaṇo,||
Mahā-Govindo vata bho buhmaṇo" ti.|| ||

Iminā kho evaṃ bho pariyāyena Jotipālassa māṇavassa Mahā-Govindo Mahā-Govindo tv'eva samaññā udapādi.|| ||

32. Atha kho bho Mahā-Govindo brāhmaṇo yena te cha khattiyā ten'upasaṅkami.|| ||

Upasaṅkamitvā te cha khattiye etad avoca:|| ||

"Disampati kho bho rājā jiṇṇo vuddho mahallako addha- [233] gato vayo anuppatto.|| ||

Ko nu kho pana bho jānāti jīvitaṃ?|| ||

Ṭhānaṃ kho pan'etaṃ vijjati yaṃ Disampatimhi rañño kāla-kate,||
rāja-kattāro Reṇuṃ rāja-puttaṃ rajje abhisiñceyyuṃ.|| ||

Āyantu bho bhonto,||
yena Reṇu rāja-putto ten'upasaṅkamatha.|| ||

Upasaṅkamitvā Reṇuṃ rāja-puttaṃ evaṃ vadetha:|| ||

"Mayaṃ bhoto Reṇussa sahāyā piyā manāpā a-p-paṭikkūlā,||
yaṃ sukho bhavaṃ taṃ sukhā mayaṃ,||
yaṃ dukkho bhavaṃ taṃ dukkhā mayaṃ.|| ||

Disampati bho rājā jiṇṇo vuddho mahallako addha-gato vayo-anuppatto.|| ||

Ko nu kho pana bho jānāti jīvitaṃ?|| ||

Ṭhānaṃ kho pan'etaṃ vijjati yaṃ Disampatimhi raññe kāla-kate rāja-kattāro bhavantaṃ Reṇuṃ rajje abhisiñceyyuṃ.|| ||

Sace bhavaṃ Reṇu rajjaṃ labhetha,||
saṃvibhajetha no rajjenā" ti.|| ||

"Evaṃ bho" ti kho bho te cha khattiyā Mahā-Govindassa brāhmaṇassa paṭi-s-sutvā yena Reṇu rāja-putto ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Reṇuṃ rāja-puttaṃ etad avocuṃ:|| ||

"Mayaṃ kho bhoto Reṇussa sahāyā piyā manāpā a-p-paṭikkūlā.|| ||

Yaṃ sukho bhavaṃ taṃ sukhā mayaṃ,||
yaṃ dukkho bhavaṃ taṃ dukkhā mayaṃ.|| ||

Disampati kho bho rājā jiṇṇo vuddho mahallako addha-gato vayo-anuppatto.|| ||

Ko nu kho bho pana bho jānāti jīvitaṃ?|| ||

Ṭhānaṃ kho pan'etaṃ vijjati yaṃ Disampatimhi rañño kāla-kate rāja-kattāro bhavantaṃ Reṇuṃ rajje abhisiñceyyuṃ.|| ||

Sace bhavaṃ Reṇu rajjaṃ labhetha,||
saṃvibhajetha no rajjenā" ti.|| ||

"Ko nu kho bho añño mama vijite sukham edheyyātha aññatra bhavantehi?|| ||

Sac'āhaṃ bho rajjaṃ labhissāmi,||
saṃvibhajissāmi vo rajjenā" ti.|| ||

[234] 34. Atha kho bho ahorattāṇaṃ accayena rājā Disampati kālam akāsi.|| ||

Disampatimhi raññe kāla-kate rāja-kattāro Reṇuṃ rāja-puttaṃ rajje abhisiñciṃsu.|| ||

Abhisitto Reṇu rajjena pañcahi kāma-guṇehi samappito samaṅgi-bhūto paricāreti.|| ||

Atha kho bho Mahā-Govindo brāhmaṇo yena te cha khattiyā ten'upasaṅkami,||
upasaṅkamitvā te cha khattiye etad avoca:|| ||

"Disampati kho bho rājā kāla-kato,||
abhisitto Reṇu rajjena pañcahi kāma-guṇehi samappito samaṅgi-bhūto paricāreti.|| ||

Ko nu kho pana bho jānāti?|| ||

Madanīyā kāmā.|| ||

Āyantu bhonto, yena Reṇu rājā ten'upasaṅkamatha,||
upasaṅkamitvā Reṇuṃ rājānaṃ evaṃ vadetha:|| ||

'Disampati kho bho rājā kāla-kato.|| ||

Abhisitto bhavaṃ Reṇu rajjena.|| ||

Sarati bhavaṃ taṃ vacanan' ti.|| ||

"Evaṃ bho" ti kho bho te cha khattiyā Mahā-Govindassa brāhmaṇassa paṭi-s-sutvā yena Reṇu rājā ten'upasaṅkamiṃsu,||
upasaṅkamitvā Reṇuṃ rājānaṃ etad avocuṃ:|| ||

"Disampati kho bho rājā kāla-kato,||
abhisitto bhavaṃ Reṇu rajjena.|| ||

Sarati bhavaṃ taṃ vacananti.|| ||

"Sarām ahaṃ bho taṃ vacanaṃ.|| ||

Ko nu kho bho pahoti imaṃ mahā-paṭhaviṃ uttarena āyātaṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ su-vibhattaṃ vibhajitun" ti?|| ||

"Ko nu kho bho añño pahoti aññatra Mahā-Govindena Brāhmaṇenā" ti?|| ||

35. Atha kho bho Reṇu rājā aññataraṃ purisaṃ āmantesi:|| ||

"Ehi tvaṃ ambho purisa, yena Mahā-Govindo brāhmaṇo ten'upasaṅkama, upasaṅkamitvā Mahā-Govindaṃ brāhmaṇaṃ evaṃ vadehi:|| ||

'Rājā taṃ bhante Reṇu āmantetī' ti."|| ||

[235] "Evaṃ devo" ti kho bho so puriso Reṇussa rañño paṭi-s-sutvā yena Mahā-Govindo brāhmaṇo ten'upasaṅkami.|| ||

Upasaṅkamitvā Mahā-Govindaṃ brāhmaṇaṃ etad avoca:|| ||

"Rājā taṃ bhante Reṇu āmanteti" ti.|| ||

"Evaṃ bho" ti kho bho Mahā-Govindo brāhmaṇo tassa purisassa paṭi-s-sutvā yena Reṇu rājā ten'upasaṅkami,||
upasaṅkamitvā Reṇunā raññā saddhiṃ sammodi,||
sammodanīyaṃ kathā sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Mahā-Govindaṃ brāhmaṇaṃ Reṇu rājā etad avoca:|| ||

"Etu bhavaṃ Govindo, imaṃ mahā-paṭhaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ su-vibhattaṃ vibhajatū' ti.|| ||

"Evaṃ bho" ti kho Mahā-Govindo brāhmaṇo Reṇussa rañño paṭi-s-sutvā,||
imaṃ mahā-paṭhaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ su-vibhattaṃ vibhaji,||
sabbāni sakaṭamukhāni aṭṭhapesi.|| ||

36. Tatra sudaṃ majjhe Reṇussa rañño janapado hoti.|| ||

"Dantapuraṃ kaliṅgānaṃ assakānañ ca Potanaṃ||
Māhissatī Avantīnaṃ Sovīrānañ ca Rorukaṃ.|| ||

Mīthilā ca Videhānaṃ Campā Aṅgesu māpitā,||
Bārāṇasī ca Kāsīnaṃ ete Govinda-māpitā" ti.|| ||

[236] 17. Atha kho bho te cha khattiyā yathā sakena lābhena atta-manā ahesuṃ paripuṇṇa-saṅkappā:|| ||

"Yaṃ vata no ahosi icchitaṃ yaṃ ākaṅkhitaṃ yaṃ adhippetaṃ yaṃ adhipatthitaṃ,||
taṃ no laddhan" ti.|| ||

"Sattabhū Brahmadatto ca Vessabhū Bharato sahā,||
Reṇu dve ca Dhataraṭṭhā tadāsuṃ satta Bhāratā" ti.|| ||

 

§

 

37. Atha kho bho te cha khattiyā yena Mahā-Govindo brāhmaṇo ten'upasaṅkamiṃsu,||
upasaṅkamitvā Mahā-Govindaṃ brāhmaṇaṃ etad avocuṃ:|| ||

"Yathā bhavaṃ Govindo Reṇussa rañño sahāyo piyo manāpo a-p-paṭikkūlo,||
evam eva kho bhavaṃ Govindo amhākam pi sahāyo piyo manāpo a-p-paṭikkūlo.|| ||

Anusāsatu no bhavaṃ Govindo,||
mā no bhavaṃ Govindo anusāsaniyā paccavyāhāsī" ti.|| ||

"Evaṃ bho" ti kho bho Mahā-Govindo brāhmaṇo tesaṃ channaṃ khattiyānaṃ paccassosi.|| ||

Atha kho bho Mahā-Govindo Brahmaṇo satta ca rājāno khattiye muddhā-vasatte rajje anusāsi,||
satta ca Brāhmaṇa-mahāsāle,||
satta ca nahātaka-satāni mante vācesi.|| ||

[237] 38. Atha kho bho Mahā-Govindassa brāhmaṇassa aparena samayena evaṃ kalyāṇo kitti-saddo abbhuggañchi:|| ||

"Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṃ passati,||
sakkhī Mahā-Govindo brāhmaṇo Brāhmunā sākaccheti sallapati mantetī" ti.|| ||

Atha kho bho Mahā-Govindassa brāhmaṇassa etad ahosi:|| ||

"Mayhaṃ kho evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṃ passati,||
sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetī' ti.|| ||

Na kho panāhaṃ Brahmānaṃ passāmi,||
na Brahmunā sākacchemi,||
na Brahmunā sallapāmi,||
na Brahmunā mantemi.|| ||

Sutaṃ kho pana m'etaṃ Brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ:|| ||

Yo vassike cattāro māse paṭisallīyati,||
karuṇaṃ jhānaṃ jhāyati,||
so Brahmānaṃ passati Brahmunā sākaccheti sallapati mantetī" ti.|| ||

Yan nūn-ā-haṃ vassike cattāro māse paṭisallīyeyyaṃ karuṇaṃ jhānaṃ jhāpeyyan" ti.|| ||

39. Atha kho bho Mahā-Govindo brāhmaṇo yena Reṇu rājā ten'upasaṅkami,||
upasaṅkamitvā Reṇuṃ rājānaṃ etad avoca:|| ||

"Mayhaṃ kho bho evaṃ kalyāṇo kitti-saddo abbhu-g-gato:||
Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṃ passati,||
sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetī" ti.|| ||

Na kho panāhaṃ bho Brāhmanaṃ passāmi,||
na Brahmunā sākacchemi,||
na Brahmunā sallapāmi,||
na Brahmunā mantemi.|| ||

Sutaṃ kho pana m'etaṃ Brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ:|| ||

Yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati,||
so Brahmānaṃ passati,||
buhmunā sākaccheti sallapati mantetī" ti.|| ||

Icchām'ahaṃ bho vassike cattāro māse paṭisallīyituṃ,||
karuṇaṃ jhānaṃ jhāyituṃ.|| ||

N'ambhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā" ti.|| ||

"Yassa dāni bhavaṃ Govindo kālaṃ maññatī" ti.|| ||

[238] 40. Atha kho so Mahā-Govindo brāhmaṇo yena te cha khattiyā ten'upasaṅkami.|| ||

Upasaṅkamitvā te cha khattiye etad avoca:|| ||

"Mayhaṃ kho bho evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṃ passati,||
sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetī" ti.|| ||

Na kho panāhaṃ Brahmānaṃ passāmi,||
na Brahmunā sākacchemi,||
na Brahmunā sallapāmi,||
na Brahmunā mantemi.|| ||

Sutaṃ kho pana m'etaṃ Brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ:|| ||

Yo vassike cattāro māse paṭisallīyati,||
karuṇaṃ jhānaṃ jhāyati,||
so Brahmānaṃ passati Brahmunā sākaccheti sallapati mantetī" ti.|| ||

Icchām'ahaṃ bho vassike cattāro māse paṭisallīyituṃ,||
karuṇaṃ jhānaṃ jhāyituṃ.|| ||

N'āmhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā" ti.|| ||

"Yassa dāni bhavaṃ Govindo kālaṃ maññatī" ti.|| ||

41. Atha kho bho Mahā-Govindo brāhmaṇo yena satta ca Brāhmaṇa-mahā-sālā satta ca nahātaka-satāni ten'upasaṅkami.|| ||

Upasaṅkamitvā satta ca Brāhmaṇa-mahāsāle satta ca nahātaka-satāni etad avoca:|| ||

"Mayhaṃ kho bho evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṃ passati,||
sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetī" ti.|| ||

Na kho panāhaṃ kho Brahmānaṃ passāmi,||
na Brahmunā sākacchemi,||
na Brahmunā sallapāmi,||
na Brahmunā mantemi.|| ||

Sutaṃ kho pana m'etaṃ Brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ:|| ||

Yo vassike cattāro māse paṭisallīyati,||
karuṇaṃ jhānaṃ jhāyati,||
so Brahmānaṃ passati,||
Brahmunā sākaccheti sallapati mantetī" ti.|| ||

Tena hi bho yathā sute yathā pariyatte mante vitthārena sajjhāyaṃ karotha,||
aññam aññaṃ ca mante vācetha.|| ||

Icchām'ahaṃ bho vassike cattāro māse paṭisallīyituṃ,||
karuṇaṃ jhānaṃ jhāyituṃ,||
N'amhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā" ti.|| ||

"Yassa'dāni bhavaṃ Govindo kālaṃ maññatī" ti.|| ||

[239] 42. Atha kho bho Mahā-Govindo brāhmaṇo yena cattārisā bhariyā sādisiyo ten'upasaṅkami,||
upasaṅkamitvā cattārisā bhariyā sādisiyo etad avoca:|| ||

"Mayhaṃ kho bho ti evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

Sakkhi Mahā-Govindo brāhmaṇo Brahmānaṃ passati,||
sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetī" ti.|| ||

Na kho panāhaṃ bhotī Brahmānaṃ passāmi,||
na Brahmunā sākacchemi,||
na Brahmunā sallapāmi,||
na Brahmunā mantemi.|| ||

Sutaṃ kho pana m'etaṃ Brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ:|| ||

Yo vassike cattāro māse paṭisallīyati,||
karuṇaṃ jhānaṃ jhāyatī,||
so Brahmānaṃ passati,||
Brahmunā sākaccheti sallapati mantetī" ti.|| ||

Icchām'ahaṃ bhoti vassike cattāro māse paṭisallīyituṃ,||
karuṇaṃ jhānaṃ jhāyituṃ.|| ||

N'amhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā" ti.|| ||

"Yassa'dāni bhavaṃ Govindo kālaṃ maññatī" ti.|| ||

43. Atha kho bho Mahā-Govindo brāhmaṇo puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā vassike cattāro māse paṭisallīyi,||
karuṇaṃ jhānaṃ jhāyi||
nāssuda koci upasaṅkamati aññatra ekena bhattābhihārena.|| ||

Atha kho bho Mahā-Govindasasa Brāhmaṇassa catunnaṃ māsānaṃ accayena ahu deva ukkaṇṭhanā ahu paritassanā:|| ||

Sutaṃ kho pana m'etaṃ Brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ:|| ||

Yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati,||
so Brahmānaṃ passati,||
Brahmunā sākaccheti sallapati mantetī" ti.|| ||

Na kho panāhaṃ Brahmānaṃ passāmi,||
na Brahmunā sākacchemi,||
na Brahmunā sallapāmi,||
na Brahmunā mantemī" ti.|| ||

44. Atha kho bho Brahmunā Sanaṃkumāro Mahā-Govindassa brāhmaṇassa cetasā ceto parivitakkam aññā- [240]ya.|| ||

Seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya.|| ||

Evam eva Brahma-loke antara-hito Mahā-Govindassa brāhmaṇassa pamukhe pātu-r-ahosi.|| ||

Atha kho bho Mahā-Govindassa brāhmaṇassa ahu-d'eva bhayaṃ,||
ahu chambhitattaṃ,||
ahu lomahaṃso,||
yathā taṃ adiṭṭha-pubbaṃ rūpaṃ disvā.|| ||

Atha kho bho Mahā-Govindo brāhmaṇo bhīto saṃviggo loma-haṭṭha-jāto Brahmānaṃ Sanaṃkumāraṃ gāthāya ajjhabhāsi:|| ||

"Vaṇṇavā yasavā sirimā, ko nu tvam asi mārisa?|| ||

Ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayaṃ?"|| ||

"Maṃ ve kumāraṃ jānanti Brahma-loke sanantanaṃ,||
Sabbe jānanti maṃ devā, evaṃ Govinda jānahī."|| ||

"Āsanaṃ udakaṃ pajjaṃ madhu-pākañ ca brahmuno,||
Agghe Bhavantaṃ pucchāma. Agghaṃ kurutu no bhavaṃ"|| ||

"Paṭiggaṇhāma te agghaṃ yaṃ tvaṃ Govinda bhāsasi.|| ||

Diṭṭha-dhamma-hitatthāya samparāya-sukhāya ca,||
Katāvakāso puccha ssu yaṃ kiñci-abhipatthitan" ti.|| ||

45. Atha kho bho Mahā-Govindassa brāhmaṇassa etad ahosi:|| ||

"Katāvakāso kho'mhi Brahmunā Sanaṅkumārena.|| ||

Kin nu kho ahaṃ Brahmānaṃ Sanaṅkumāraṃ puccheyya,||
diṭṭha-dhammikaṃ vā atthaṃ samparāyikaṃ vā" ti?|| ||

[241] Atha kho bho Mahā-Govindassa brāhmaṇassa etad ahosi:|| ||

"Kusalo kho ahaṃ diṭṭha-dhammikānaṃ atthānaṃ.|| ||

Aññe pi maṃ diṭṭha-dhammikaṃ atthaṃ pucchanti.|| ||

Yan nūn-ā-haṃ Brahmānaṃ Sanaṅkumāraṃ samparāyikaṃ yeva atthaṃ puccheyyan" ti.|| ||

Atha kho bho Mahā-Govindo brāhmaṇo Brahmānaṃ Sanaṅkumāraṃ gāthāya ajjhabhāsi:|| ||

"Pucchāmi Brahmānaṃ Sanaṅkumāraṃ||
Kaṅkhī akaṅkhiṃ paravediyesu,||
Katthaṭṭhito kimhi ca sikkhamāno||
Pappoti macco amataṃ Brahma-lokan" ti?|| ||

"Hitvā mamattaṃ manujesu brahme||
Ekodibhūto karuṇādhimutto,||
Nirāmagandho virato methunasmā||
Etthaṭṭhito ettha ca sikkhamāno||
Pappoti macco amataṃ Brahma-lokan" ti.|| ||

46. "Hitvā mamattaṃ tāhaṃ bhoto ājānāmi.|| ||

Idh'ekacco appaṃ vā bhoga-k-khandhaṃ||
pahāya mahantaṃ vā bhoga-k-khandhaṃ||
pahāya appaṃ vā ñāti-parivaṭṭaṃ||
pahāya mahantaṃ vā ñāti-parivaṭṭaṃ||
pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

Iti hitvā mamattaṃ tāhaṃ bhoto ājānāmi.|| ||

[242] "Ekodibhūto" ti c'āhaṃ bhoto ājānāmi.|| ||

Idh'ekacco vivittaṃ sen'āsanaṃ bhajati araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palāla-puñjaṃ.|| ||

"Iti ekodibhūto" ti p'ahaṃ bhoto ājānāmi.|| ||

"Karuṇādhimutto" ti p'ahaṃ bhoto ājānāmi.|| ||

Idh'ekacco karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||

"Iti karuṇādhimutto" ti p'ahaṃ bhoto ājānāmi.|| ||

"Āmagandhe va kho ahaṃ bhoto bhāsa-mānassa na ajānāmi.|| ||

"Ke āmagandhā manujesu Brahme?||
Ete avidvā idha brūhi dhīra.||
Ken'āvatā vāti pajā kurūṭṭhrū||
Apāyikā nīvuta-Brahma-lokā" ti.|| ||

[243] "Kodho mosa-vajjaṃ nikatī ca dobbho||
Kadariyatā ati-māno usuyyā,||
Icchā vivicchā para-heṭhanā ca||
Lobho ca doso ca mado ca moho||
Etesu yuttā anirāmagandhā||
Apāyikā nīvuta-Brahma-lokā" ti.|| ||

"Yathā kho ahaṃ bhoto āmagandhe bhāsa-mānassa ājānāmi,||
te na sunimmadayā agāraṃ ajjhāvasatā,||
pabbajissām'ahaṃ bho agārasmā anagāriyan" ti.|| ||

"Yassa dāni bhavaṃ Govindo kālaṃ maññatī" ti.|| ||

47. Atha kho bho Mahā-Govindo brāhmaṇo yena Reṇu rājā ten'upasaṅkami.|| ||

Upasaṅkamitvā Reṇuṃ rājānaṃ etad avoca:|| ||

"Aññaṃ dāni bhavaṃ purohitaṃ pariyesatu,||
yo bhoto rajjaṃ anusāsissati.|| ||

Icchām'ahaṃ bho agārasmā anagāriyaṃ pabba-jituṃ.|| ||

Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsa-mānassa te na sunimmadayā agāraṃ ajjhāvasatā,||
pabbajissām'ahaṃ bho agārasmā anagāriyan" ti.|| ||

"Āmantayāmi rājānaṃ Reṇuṃ bhūmi-patiṃ ahaṃ,||
Tvaṃ pajānassu rajjena, n-ā-haṃ porohacce rame."|| ||

"Sace te ūnaṃ kāmehi ahaṃ paripūrayāmi te,||
Yo taṃ hiṃsati vāremi bhūmi-senāpati ahaṃ,||
Tvaṃ pitā ahaṃ putto mā no Govinda pājahi."|| ||

"Na m'atthi ūnaṃ kāmehi bhiṃsitā me na vijjati||
Amanussa-vaco sutvā tasmā'haṃ na gahe rame.|| ||

[244] Amanusso kathaṃ-vaṇṇo, kaṃ te atthaṃ abhāsatha,||
Yaṃ sutvā pajahāsi no gehe amhe ca kevale."|| ||

"Upavutthassa me pubbe yaṭṭhu-kāmassa me sato||
Aggi pajjalito āsi kusapatta-paritthato.||
Tato me Brahmā pātur ahu Brahmā-lokā Sanantano,||
So me pañhaṃ viyākāsi taṃ sutvā na gahe rame."|| ||

"Saddahāmi ahaṃ bhoto yaṃ tvaṃ Govinda bhāsasi,||
Amanussa-vaco sutvā kathaṃ vattetha aññathā,||
Te taṃ anuvattissāma Satthā Govinda no bhavaṃ.||
Maṇi yathā veḷuriyo akāco vimalo subho,||
Evaṃ suddhā carissāma Govindasasānusāsane" ti.|| ||

"Sace bhavaṃ Govindo agārasmā anagāriyaṃ pabbajissati,||
aham pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

48. Atha kho bho Mahā-Govindo brāhmaṇo yena te cha khattiyā ten'upasaṅkami,||
upasaṅkamitvā cha khattiye etad avoca:|| ||

"Aññaṃ dāni bhavanto purohitaṃ pariyesantu,||
yo bhavantānaṃ rajje anusāsissati.|| ||

Icchām'ahaṃ bho agārasmā anagāriyaṃ pabba-jituṃ.|| ||

Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsa-mānassa,||
te na sunimmadayā agāraṃ ajjhāvasatā,||
pabbajissām'ahaṃ bho agārasmā anagāriyan" ti.|| ||

Atha kho bho te cha khattiyā eka-m-antaṃ apakkamma [245] evaṃ samacintesuṃ:|| ||

"Ime kho Brāhmaṇā nāma dhanaluddhā,||
yan nūna mayaṃ Mahā-Govindaṃ brāhmaṇaṃ dhanena sikkheyyāmā" ti.|| ||

Te Mahā-Govindaṃ brāhmaṇaṃ upasaṅkamitvā evam āhaṃsu:|| ||

"Saṅvijjati kho bho imesu sattasu rajjesu pahutaṃ sāpateyyaṃ.|| ||

Tato bhoto yāvatakena attho tāvatakaṃ āhareyyatan" ti.|| ||

"Alaṃ bho!|| ||

Mama p'idaṃ pahūtaṃ sāpateyyaṃ bhavantānaṃ yeva vābhasā,||
tam ahaṃ yasaṃ pahāya agārasmā anagāriyaṃ pabbajissāmi.|| ||

Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsa-mānassa,||
te na sunimmadayā agāraṃ ajjhāvasatā.|| ||

Pabbajissām'ahaṃ bho agārasmā anagāriyan" ti.|| ||

49. Atha kho bho te cha khattiyā eka-m-antaṃ apakkamma evaṃ samacintesuṃ:|| ||

"Ime kho brāhmaṇā nāma itthi-luddhā.|| ||

Yan nūna mayaṃ Mahā-Govindaṃ brāhmaṇaṃ itthihi sikkheyyāmā" ti?|| ||

Te Mahā-Govindaṃ brāhmaṇaṃ upasaṅkamitvā evam āhaṃsu:|| ||

"Saṅvijjanti kho bho imesu sattasu rajjesu pahutā itthiyo.|| ||

Tato bhoto yāvatikāhi attho,||
tāvatikā ānīyyantan" ti.|| ||

"Alaṃ bho!|| ||

Mama p'ima cattārisā bhariyā sādisiyo.|| ||

Tā p'āhaṃ sabbā pahāya agārasmā anagāriyaṃ pabbajissāmi.|| ||

Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsa-mānassa,||
te na sunimmadayā agāraṃ ajjhāvasatā.|| ||

Pabbajissām'ahaṃ bho agārasmā anagāriyan" ti.|| ||

[246] 50. "Sace bhavaṃ Govindo agārasmā anagāriyaṃ pabbajissati,||
mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

"Sace jahatha kāmāni yattha satto puthujjano,||
Ārabhavho daḷhā hotha khantī-bala-samāhitā.||
Esa Maggo uju Maggo esa Maggo anuttaro,||
Sad'Dhammo sabbhī rakkhito Brahma-lokūpapattiyā" ti.|| ||

51. "Tena hi bhavaṃ Govindo satta vassāni āgametu,||
sattannaṃ vassānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

"Aticiraṃ kho bho satta vassāni.|| ||

Nāhaṃ Sakkomi bhavante satta vassāni āgametuṃ.|| ||

Ko nu kho pana bho jānāti jīvitānaṃ.|| ||

Gamanīyo samparāyo,||
mantāyaṃ boddhabbaṃ,||
kattabbaṃ kusalaṃ,||
caritabbaṃ Brahma-cariyaṃ,||
n'atthi jātassa amaraṇaṃ.|| ||

Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsa-mānassa te na sunimmadayā agāraṃ ajjhāvasatā.|| ||

Pabbajissām'ahaṃ bho agārasmā anagāriyan" ti.|| ||

52. "Tena hi bhavaṃ Govindo cha vassāni āgametu.|| ||

Chabbassannaṃ vassānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

Tena hi bhavaṃ Govindo pañca vassāni āgametu.|| ||

Pañcannaṃ vassānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

Tena hi bhavaṃ Govindo cattāri vassāni āgametu.|| ||

Catunnaṃ vassānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

Tena hi bhavaṃ Govindo tīṇi vassāni āgametu.|| ||

Tiṇṇaṃ vassānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

Tena hi bhavaṃ Govindo dve vassāni āgametu.|| ||

Dvinanaṃ vassānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

Tena hi bhavaṃ Govindo ekaṃ vassaṃ āgametu.|| ||

Ekassa vassassa accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

53. "Aticiraṃ kho bho ekaṃ vassaṃ.|| ||

Nāhaṃ Sakkomi [247] bhavante ekaṃ vassaṃ āgametuṃ.|| ||

Ko nu kho pana bho jānāti jīvitānāṃ.|| ||

Gamanīyo samparāyo,||
mantāyaṃ boddhabbaṃ||
katabbaṃ kusalaṃ,||
caritabbaṃ Brahma-cariyaṃ,||
n'atthi jātassa amaraṇaṃ.|| ||

Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsa-mānassa,||
te na sunimmadayā agāraṃ ajjhāvasatā,||
pabbajissām'ahaṃ bho agārasmā anagāriyan" ti.|| ||

"Tena hi bhavaṃ Govindho satta māsāni āgametu.|| ||

Sattannaṃ mānāsaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

54. "Aticiraṃ kho bho satta māsāni.|| ||

Nāhaṃ Sakkomi bhavante satta māsāni āgametuṃ.|| ||

Ko nu kho pana bho jānāti jīvitānaṃ?|| ||

Gamanīyo samparāyo,||
mantāya boddhabbaṃ,||
kattabbaṃ kusalaṃ,||
caritabbaṃ buhmacariyaṃ,||
n'atthi jātassa amaraṇaṃ.|| ||

Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsa-mānassa,||
te na sunimmadayā agāraṃ ajjhāvasatā,||
pabbajissām'ahaṃ bho agārasmā anagāriyan" ti.|| ||

"Tena hi bhavaṃ Govindo cha māsāni āgametu.|| ||

Cha māsānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

"Tena hi bhavaṃ Govindo pañca māsāni āgametu.|| ||

Pañcannaṃ māsānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

"Tena hi bhavaṃ Govindo cattāri māsāni āgametu.|| ||

Catunnaṃ māsānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

"Tena hi bhavaṃ Govindo dve māsāni āgametu.|| ||

Dvinnaṃ māsānaṃ accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

"Tena hi bhavaṃ Govindo ekaṃ māsaṃ āgametu.|| ||

Ekamāsassa accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

"Tena hi bhavaṃ Govindo addhamāsaṃ āgametu.|| ||

Addhamāsassa accayena mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

55. Aticiraṃ kho bho so addhamāso.|| ||

Nāhaṃ Sakkomi bhavante addhamāsaṃ āgametuṃ.|| ||

Ko nu kho pana bho jānāti jīvitānaṃ?|| ||

Gamanīyo samparāyo,||
mantāya boddhabbaṃ,||
kattabbaṃ kusalaṃ,||
caritabbaṃ Brahma-cariyaṃ,||
n'atthi jātassa amaraṇaṃ.|| ||

Yathā kho pana me sutaṃ brahmuno āmagandhe bhāsa-mānassa te na sunimmadayā agārasmā ajjhāvasatā,||
pabbajissām'ahaṃ bho agārasmā anagāriyan" ti.|| ||

[248] "Tena hi bhavaṃ Govindo sattāhaṃ āgametu,||
yāva mayaṃ sake putta-bhātaro rajjena anusāsissāma.|| ||

Sattāhassa accayena mayam pi agārasmā anagāriyaṃ pabbajissāma,|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

"Na ciraṃ kho bho sattāhaṃ,||
āgamessām'ahaṃ bhavante sattāhan" ti.|| ||

56. Atha kho bho Mahā-Govindo brāhmaṇo yena te satta ca Brāhmaṇā mahā-sālā satta ca nahātaka-satāni ten'upasaṅkami.|| ||

Upasaṅkamitvā satta ca brāhmaṇa-mahā-sāle satta ca nahātaka-satāni etad avoca:|| ||

"Aññaṃ dāni bhavanto ācariyaṃ pariyesantu,||
yo bhavantānaṃ mante vācessati.|| ||

Icchām'ahaṃ bho agārasmā anagāriyaṃ pabba-jituṃ.|| ||

Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsa-mānassa te na sunimmadayā agāraṃ ajjhāvasatā,||
pabbajissām'ahaṃ bho agārasmā anagāriyan" ti.|| ||

"Mā bhavaṃ Govindo agārasmā anagāriyaṃ pabbaji||
pabbajjā bho appesakkhā ca||
appalābhā ca||
brahmaññaṃ mahesakkhañ ca||
mahālābhañ cā" ti.|| ||

"Mā bhavanto evaṃ avavuttha:|| ||

"Pabbajjā appesakkhā ca,||
appalābhā ca,||
brahmaññaṃ mahesakkhañ ca||
mahālābhañ cā" ti.|| ||

Ko nu kho bho añño mayā mahesakkhataro vā mahālābhataro vā?|| ||

Ahaṃ hi bho etarahi rājā ca raññaṃ,||
Brahmā ca brahmānaṃ,||
devātā ca gahapatikānaṃ||
taṃ p'ahaṃ sabbaṃ pahāya agārasmā anagāriyaṃ pabbajissāmi.|| ||

Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsa-mānassa,||
te na sunimmadayā [249] agāraṃ ajjhāvasatā,||
pabbajissām'ahaṃ bho agārasmā anagāriyan" ti.|| ||

"Sace bhavaṃ Govindo agārasmā anagāriyaṃ pabbajissati,||
mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

57. Atha kho bho Mahā-Govindo brāhmaṇo yena cattārisā bhariyā sādisiyo ten'upasaṅkami.|| ||

Upasaṅkamitvā cattārisā bhariyā sādisiyo etad avoca:|| ||

"Yā bhotī naṃ icchati sakāni vā ñāti-kulāni gacchatu,||
aññaṃ bhattāraṃ pariyesatu.|| ||

Icchām'ahaṃ bhoti agārasmā anagāriyaṃ pabba-jituṃ.|| ||

Yathā kho pana me sutaṃ Brahmuno āmagandhe bhāsa-mānassa,||
te na sunimmadayā agāraṃ ajjhāvasatā||
pabbajissām'ahaṃ bhotī agārasmā anagāriyan" ti.|| ||

"Tvaṃ yeva no ñāti ñāti-kāmānaṃ,||
tvaṃ pana bhattā bhattu-kāmāmānaṃ.|| ||

Sace bhavaṃ Govindo agārasmā anagāriyaṃ pabbajissati,||
mayam pi agārasmā anagāriyaṃ pabbajissāma.|| ||

Atha yā te gati sā no gati bhavissatī" ti.|| ||

58. Atha kho bho Mahā-Govindo brāhmaṇo tassa sattāhassa accayena kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji.|| ||

Pabbajitaṃ pana Mahā-Govindaṃ brāhmaṇaṃ satta ca rājāno khattiyā muddhā-vasittā,||
satta ca brāhmaṇa-mahā-sālā satta ca nahātaka-satāni,||
cattārisā ca bhariyā sādisiyo,||
anekāni ca khattiya-sahassāni,||
anekāni ca brāhmaṇa-sahassāni,||
anekāni ca gahapati-sahassāni,||
anekehi ca itthāgārehi itthikāyo kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā Mahā-Govindaṃ brāhmaṇaṃ agārasmā anagāriyaṃ pabba-jitaṃ anupabbajiṃsu.|| ||

Tāya sudaṃ bho parisāya parivuto Mahā-Govindo brāhmaṇo gāma-nigama-rāja- [250] dhānīsu cārikaṃ carati.|| ||

Yaṃ kho pana bho tena samayena Mahā-Govindo brāhmaṇo gāmaṃ vā nigamaṃ vā upasaṅkamati||
tattha rājā va hoti raññaṃ,||
Brahmā va brāhmaṇānaṃ,||
devatā va gahapatikānaṃ.|| ||

Tena kho pana samayena manussā khipanti vā upakkhalanti vā,||
te evam āhaṃsu:|| ||

"Nam'atthu Mahā-Govindassa brāhmaṇassa,||
nam'atthu satta-purohitassā" ti.|| ||

59. Mahā-Govindo bho Brāhmaṇo mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi.|| ||

Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihāsi,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthaṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi.|| ||

Sāvakānañ ca Brahma-loka-sahabyatāya Maggaṃ desesi.|| ||

60. Ye kho pana bho tena samayena Mahā-Govindassa brāhmaṇassa sāvakā sabbena sabbaṃ sāsanaṃ ājāniṃsu,||
te kāyassa bhedā param maraṇā sugatiṃ Brahma-lokaṃ upapajjiṃsu.|| ||

Ye na sabbena sabbaṃ sāsanaṃ ājāniṃsu,||
te kāyassa bhedā param maraṇā app'ekacce Paranimmita-Vasavattīnaṃ devānaṃ saha-vyataṃ upapajjiṃsu,||
app'ekacce Nimmāṇa-ratīnaṃ devānaṃ saha-vyataṃ upapajjiṃsu||
app'ekacce Tusitānaṃ devānaṃ saha-vyataṃ upapajjiṃsu,||
app'ekacce Yāmānaṃ devānaṃ [251] saha-vyataṃ upapajjiṃsu,||
app'ekacce Tāvatiṃsānaṃ devānaṃ saha-vyataṃ upapajjiṃsu,||
app'ekacce Cātu-m-mahā-rājikānaṃ devānaṃ saha-vyataṃ upapajjiṃsu.|| ||

Ye sabbe sabba-nihīnaṃ-kāyaṃ paripūresuṃ te gandhabba-kāyaṃ paripūresuṃ.|| ||

Iti kho pana sabbesaṃ yeva tesaṃ kula-puttānaṃ amoghā pabbajjā ahosi avañjhā saphalā sa-udrayā" ti.|| ||

 


 

61. "Sarati taṃ Bhagavā" ti?|| ||

"Sarām'ahaṃ Pañcasikha.|| ||

Ahaṃ tena samayena Mahā-Govindo brāhmaṇo ahosiṃ.|| ||

Ahaṃ tesaṃ sāvakānaṃ Brahma-loka-sahavyatāya Maggaṃ desesiṃ.|| ||

Taṃ kho pana me Pañcasikha, Brahma-cariyaṃ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati,||
yāva-d-eva Brahma-lokupapattiyā.|| ||

Idaṃ kho pana me Pañcasikha, Brahma-cariyaṃ||
ekanta-nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati,||
ayaṃ eva ariya aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṃ sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Idaṃ kho taṃ Pañcasikha, Brahma-cariyaṃ ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

62. "Ye kho pana me Pañcasikha sāvakā sabbena sabbaṃ sāsanaṃ ājānanti,||
te āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ [252] abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye na sabbena sabbaṃ sāsanaṃ ājānanti app'ekacce pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā honti,||
tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

Ye na sabbena sabbaṃ sāsanaṃ ājānanti,||
app'ekacce tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāja-dosa-mohānaṃ tanuttā Sakad-āgāmino honti,||
sakid'eva imaṃ lokaṃ āgantvā dukkhass'antaṃ karonti.|| ||

Ye na sabbena sabbaṃ sāsanaṃ ājānanti app'ekacce tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot'āpannā honti avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||

Iti kho Pañcasikha, sabbesaṃ yeva imesaṃ kula-puttānaṃ amoghā pabbajjā avañjhā saphalā sa-uddisā" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano Pañcasikho Gandhabba-putto Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyī" ti.|| ||

Mahā-Govinda Suttaṃ chaṭṭhaṃ.|| ||


Contact:
E-mail
Copyright Statement