Jataka stories Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

The Jātaka:

Together with its commentary
Being
Tales of the Anterior Births
of
Gotama Buddha
Volume II

Book 2: Dukanipāta

No. 273

Kacchapa-Jātaka

For the first time Edited in the Original Pāli by
V. Fausboll
Published 1879 by the Pāli Text Society.

 


 

Ko nu uddhitabhatto vā ti. Idaṃ Satthā Jetavane viharanto Kosalarājassa dvinnaṃ mahāmattāṇaṃ kalahavūpasamanaṃ ārabbha kathesi. Paccuppannavatthuṃ Dukanipāte kathitam eva.|| ||

Atīte pan Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto Takkasilāyaṃ sippāni uggaṇhitvā kāme pahāya isipabbajjaṃ pabba-jitvā Himavantapadese Gañgātīre assamapadaṃ māpetvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto vāsaṃ kappesi. Imasmiṃ kira jātake Bodhisatto paramamajjhatto ahosi upekkhāpāramiṃ pūresi. Tassa paṇṇasāladvāre nisinnassa eko pagabbho du-s-sīlo makkaṭo agantvā kaṇṇasotesu añgajātena salākapavesanakammaṃ karoti. Bodhisatto avāretvā majjhatto hutvā nisīdati yeva. Ath'ekadivasaṃ eko kacchapo udakā uttaritvā Gañgātīre mukhaṃ vivaritvā ātapaṃ tapanto niddāyati. Taṃ disvā so lolavānaro tassa mukhe salākapavesanakammaṃ akāsi. Tth'assa kacchapo pabujjhitvā añgajātaṃ samugge pakkhipanto viya ḍasi. Balavavedanā uppajji, vedanā adhivāsetuṃ asakkonto, ko nu kho maṃ imamhā dukkhā moceyya, kassa santikaṃ mayā gantuṃ vaṭṭatīti "kacchapaṃ dvīhi hatthehi ukkhipitvā Bodhisattassa santikaṃ agamāsi. Bodhisatto tena sussīlamakkaṭtna saddhiṃ davaṃ karonto paṭhamaṃ gātham āha:

Ko nu uddhitabhatto va pūrahattho va brāhmaṇo,
kahan nu bhikkhaṃ acari, kaṃ saddhaṃ upasaṅkamīti.|| ||

Tattha ko nu uddhitabbatto vā ti ko esa vaḍhitabhatto viya, ekaṃ bhattavaḍhitikaṃ bbattapūrapātiṃ batthehi gahetvā viya ko nu esa āga-c-chatīti attho, pūrahattho va brāhmaṇo ti kattikamāse vācanakaṃ labhitvā puṇṇahattho brāhmaṇo viya ca ko nu eso ti vānaraṃ sandhāa vadati, kahan nu bhikkhaṃ acarīti bho vānara kasmiṃ padese ajja tava bhikkhaṃ acari, kaṃ saddhaṃ upasaṅkamīti kataran nāma pubbe pete uddissa kataṃ saddhābhattaṃ kataraṃ vā saddhaṃ puggalaṃ upasaṅkamitvā te ayaṃ deyya-dhammo laddho ti dīpeti.|| ||

Taṃ sutvā du-s-sīlamakkaṭo dutiyaṃ gātham āha:

Ahaṃ kapi'smi dummedho, anāmāsāni āmasiṃ,
tvaṃ maṃ mcaya, bhaddan te, mutto gaccheyya pabbatan ti.|| ||

Tattha aham kapi'ami dummedho ti bhante aham asmi dummedho capalacitto makkaṭo, anāmāsāni āmasin ti anāmāsetabbāni thānāni āmasiṃ, tvaṃ maṃ mocaya bhaddam te ti tvaṃ dayālu anukampako maṃ imamhā dukkhā moccehi, bhaddan te hotu, mutto gaccheyya pabbatan ti so'haṃ tavānubhāvena imamhā te hotu, mutto gaccheyya pabbatan ti so'haṃ tavānubhāvena imamhā vyasanā mutto pabbatam eva gaccheyyaṃ, na te puna cakkhupathe attāṇaṃ dasseyyan ti.|| ||

Bodhisatto tasmiṃ kāle tena kacchapena saddhiṃ sallapanto tatiyaṃ gātham āha:

Kacchapā Kassapā honti, hoṇḍaññā honti makkaṭā,
muñca Kassapa koṇḍaññaṃ, kataṃ methunakaṃ tayā ti.|| ||

Tass'attho: kacchapā nāma Kassapagottā honti makkaṭā koṇḍaññagottā, Kassapakoṇḍaññānañ ca añña-maññaṃ āvāhavivāhassambandho atthi, tay'idaṃ lolena du-s-sīlamakkaṭena saddhiṃ tayā ca du-s-sīlen'eva iminā makkaṭena saddhiṃ gottasadisatāsaṅkhātassa methunadhammassa anucchavikaṃ du-s-sīlyakammasaṅkhātam pi methunakaṃ kataṃ, tasmā muñca Kassapa koṇḍaññan ti.|| ||

Kacchapo Bodhisattassa vacanaṃ sutvā kāraṇena pasanno vānarassa añgajātaṃ muñci. Makkaṭo muttamatto Bodhisattaṃ vanditvā palāto, puna taṃ ṭhānaṃ nivattitvāpi na olokesi. Kacchapo pi Bodhisattaṃ vanditvā yathāṭṭhānam eva gato. Bodhisatto pi aparihīnajjhāno Brahma-loka-parāyano va ahosi.|| ||

Setthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhanesi: "Tadā kacchapavānarā dve mahāmattā ahesuṃ, tāpaso pana aham evā" ti.|| ||

 


Contact:
E-mail
Copyright Statement