Khuddaka Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Khuddaka Nikāyo

Udāna

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


Namo tassa Bhagavato arahato Sammā Sambuddhassa


I. Bodhi Vagga


[1]

Sutta I-1

Paṭhama Bodhi Suttaṃ

[I-1.1][than][irel] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre bodhi-rukkha-mūle paṭham-ā-bhisambuddho.|| ||

Tena kho pana samayena Bhagavā sattāhaṃ eka-pallaṅ-kena nisinno hoti vimutti-sukhaṃ paṭisaṃvedī.|| ||

Atha kho Bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭha-hitvā rattiyā paṭhamaṃ yāmaṃ paṭicca-samuppādaṃ anulomaṃ sādhukaṃ manas'ākāsi iti:

"Imasmiṃ sati idaṃ hoti,||
imass'uppādā idaṃ uppajjati,
|| ||

yadidaṃ:||
avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evam etassa dukkha-k-khandhassa samudayo hotī" ti.|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

Yadā have pātu-bhavanti dhammā||
Ātāpino jhāyato brāhmaṇassa,||
ath'assa kaṅkhā vapayanti sabbā||
yato pajānāti sahetu-dhamman ti.|| ||

 


[2]

Sutta I-2

Dutiya Bodhi Suttaṃ

[I-2.1.][than][irel] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre bodhi-rukkha-mūle paṭham-ā-bhisambuddho.|| ||

Tena kho pana samayena Bhagavā sattāhaṃ eka-pallaṅ-kena nisinno hoti vimutti-sukha paṭisaṃvedī.|| ||

Atha kho Bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭha-hitvā rattiyā majjhimaṃ yāmaṃ paṭicca-samuppādaṃ paṭilomaṃ sādhukaṃ manas'ākāsi:|| ||

"Iti imasmiṃ asati idaṃ na hoti,||
imassa nirodhā idaṃ nirujjhati,
|| ||

yadidaṃ: avijjā-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

Yadā have pātu-bhavanti dhammā||
Ātāpino jhāyato brāhmaṇassa,||
Athassa kaṅkhā vapayanti sabbā||
Yato khayaṃ paccayānaṃ avediti.|| ||

 


 

Sutta I-3

Tatiya Bodhi Suttaṃ

[I-3.1.][than][irel] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre bodhi-rukkha-mūle paṭham-ā-bhisambuddho.|| ||

Tena kho pana samayena Bhagavā sattāhaṃ eka-pallaṅ-kena nisinno hoti vimutti-sukha paṭisaṃvedi.|| ||

Atha kho Bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭha-hitvā rattiyā pacchimaṃ yāmaṃ paṭicca-samuppādaṃ anuloma-paṭilomaṃ sādhukaṃ manas'ākāsi:|| ||

"Iti imasmiṃ sati idaṃ hoti,||
imassūppādā idaṃ uppajjati,||
imasmiṃ asati idaṃ na hoti,||
imassa nirodhā idaṃ nirujjhati,||
yadidaṃ avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkhadomanasupāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa [3] nirodho hotī" ti.|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

Yadā have pātu-bhavanti dhammā||
Ātāpino jhāyato brāhmaṇassa,||
Vidhūpayaṃ tiṭṭhati Mārasenaṃ||
Sūriyo'va obhāsayam antaḷikkhan ti.|| ||

 


 

Sutta I-4

Nigrodha Suttaṃ

[I-4.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Uruvelāyaṃ viharati najjāNerañjarāya tīre Ajapāla-nigrodhe paṭham-ā-bhisambuddho.|| ||

Tena kho pana samayena Bhagavā sattāhaṃ eka-pallaṅ-kena nisinno hoti vimutti-sukha-paṭisaṃvedi.|| ||

Atha kho Bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi.|| ||

Atha kho aññataro huhuṅka-jātiko brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā ekam antaṃ aṭṭhāsi.|| ||

Ekam antaṃ ṭhito kho so brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Kittāvatā nu kho bho Gotama brāhmaṇo hoti?|| ||

Katame ca pana brāhmaṇa-karakā dhammā?" ti?|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Yo brāhmaṇo bāhitapāpa-dhammo||
Nihuhuṅko nikkasāvo yatatto||
Vedantagu vusita-brahma-cariyo||
Dhammena so brahma-vādaṃ vadeyya||
Yass'ussadā n'atthi kuhiñci loke ti.|| ||

 


 

Sutta I-5

Thera Suttaṃ

[I-5.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā ca Sāriputto||
āyasmā ca Mahā Moggallano,||
āyasmā ca Mahā Kassapo,||
ayasmā ca Mahā Kaccāyano,||
ayasmā ca Mahā Koṭṭhito,||
ayasmā ca Mahā Kappīno,||
āyasmā ca Mahā Cundo,||
āyasmā ca Anuruddho,||
āyasmā ca Revato,||
[āyasmā ca Devadatto,||
āyasmā ca Ānando],[1]||
yena Bhagavā ten'upa- [4] saṅkamiṃsu.|| ||

Addasā kho Bhagavā te āyasmante dūrato'va āga-c-chante,||
disvāna bhikkhū āmantesi:|| ||

"Ete bhikkhave brāhmaṇā āga-c-chanti,||
ete bhikkhave brāhmaṇā āga-c-chantī" ti.|| ||

Evaṃ vutte aññataro brāhmaṇa-jātiko bhikkhu Bhagavantaṃ etad avoca:|| ||

"Kittāvatā nu kho bhante,||
brāhmaṇo hoti?|| ||

Katame ca pana brāhmaṇa-karakā dhammā" ti?|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Bahitvā pāpake dhamme ye caranti sadā satā,||
Khīṇa-saṃyojanā Buddhā, te ve lokasmiṃ brāhmaṇā' ti.|| ||

 


 

Sutta I-6

Kassapa Suttaṃ

[I-6.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Tena kho pana samayen'āyasmā Mahā Kassapo Pipphaliguhāyaṃ viharati ābādhiko dukkhito bāḷha-gilāno.|| ||

Atha kho āyasmā Mahā Kassapo aparena samayena tamhā ābādhā vuṭṭhāsi.|| ||

Atha kho āyasmato Mahā Kassapassa tamhā ābādhā vuṭṭhitassa etad ahosi.|| ||

"Yan nūn-ā-haṃ Rājagahaṃ piṇḍāya paviseyyan" ti.|| ||

Tena kho pana samayena pañca-mattāni devatā-satāni ussukkaṃ āpannāni honti āyasmato Mahā Kassapassa piṇḍa-pāta-paṭilābhāya.|| ||

Atha kho āyasmā Mahā Kassapo tāni pañca-mattāni devatā-satāni paṭikkhipitvā pubbanha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisi,||
yena daḷidda-visikhā||
kapaṇa-visikhā||
pesakāra-visikhā.|| ||

Addasā kho Bhagavā āyasmantaṃ Mahā Kassapaṃ Rājagahe piṇḍāya carantaṃ,||
yena daḷidda-visikhā||
kapaṇa-visikhā||
pesakāra-visikhā.|| ||

Atha kho Bhagavā etam atthaṃ vidatvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

Anaññaposiṃ aññātaṃ dantaṃ sāre pati-ṭ-ṭhitaṃ||
kīṇāsavaṃ vanta-dosaṃ tam ahaṃ brūmi brāhmaṇan ti.|| ||

 


 

Sutta I-7

Pāvā Suttaṃ

[I-7.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Pāṭaliyaṃ viharati Ajakalāpake cetiye Ajakalāpakassa yakkhassa bhavane.|| ||

Tena kho pana samayena Bhagavā rattandhakāra- [5] timisāyaṃ abbhokāse nisinno hoti,||
devo ca ekam-ekaṃ phūsāyati.|| ||

Atha kho Ajakalāpako yakkho Bhagavatā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavato avidūre ti-k-khattuṃ 'akkulo pakkulo' ti akkulapakkulikaṃ akāsi:|| ||

'Eso te samaṇa pisāco' ti.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

Yadā sakesu dhammesu pāragu hoti brāhmaṇo,||
Atha etaṃ pisācañ ca bakkulañ c'ātivattatī ti.|| ||

 


 

Sutta I-8

Saṅgāmaji Suttaṃ

[I-8.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā Saṅgāmaji Sāvatthiṃ anuppatto hoti Bhagavantaṃ dassanāya.|| ||

Assosi kho āyasmato Saṅgāmajissa purāṇa-dutiyikā:|| ||

'Ayyo Saṅgāmaji Sāvatthiṃ anuppatto' ti.|| ||

Sā dārakaṃ ādāya Jetavanaṃ agamāsi.|| ||

Tena kho pana samayen'āyasmā Saṅgāmaji aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisinno hoti.|| ||

Atha kho āyasmato Saṅgāmajissa pūrāṇadutiyikā yen'āyasmā Saṅgāmaji ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Saṅgāmajiṃ etad avoca:|| ||

'Khudda-puttām hi samaṇa, posa man' ti.|| ||

Evaṃ vutte āyasmā Saṅgāmaji tuṇhī ahosi.|| ||

Dutiyam pi kho āyasmato Saṅgāmajissa purāṇa-dutiyikā āyasmantaṃ Saṅgāmajiṃ etad avoca:|| ||

'Khudda-puttām hi samaṇa, posaman' ti.|| ||

Dutiyam pi kho āyasmā Saṅgāmaji tuṇhī ahosi.|| ||

Tatiyam pi kho āyasmato Saṅgāmajissa purāṇa-dutiyikā āyasmantaṃ Saṅgāmajiṃ etad avoca:|| ||

'Khudda-puttām hi samaṇa, posa man' ti.|| ||

Tatiyam pi kho āyasmā Saṅgāmaji tuṇhī ahosi.|| ||

2. Atha kho āyasmato Saṅgāmajissa purāṇa-dutiyikā taṃ dārakaṃ āyasmato Saṅgāmajissa purato nikkhi-pitvā pakkāmi:|| ||

'Esa te samaṇa putto, posa nan ti.|| ||

2. Atha kho āyasmā Saṅgāmaji taṃ dārakaṃ n'eva olokesi,||
na pi ālapi.|| ||

Atha kho āyasmato Saṅgāmajissa purāṇa-duti- [6] yikā avidūraṃ gantvā apalokentī addas'āyasmantaṃ Saṅgāmajiṃ taṃ dārakaṃ n'eva olokentaṃ na pi ālapantaṃ,||
disvān'assā etad ahosi:|| ||

'Na c'āyaṃ samaṇo puttena pi atthiko' ti.|| ||

Tato paṭinivattitvā dārakaṃ ādāya pakkāmi.|| ||

Addasā kho Bhagavā dibbena cakkhunā visuddhena atikkanta-mānusakena āyasmato Saṅgāmajissa purāṇa-dutiyikāya eva-rūpaṃ vippakāraṃ.|| ||

3. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

Āyantiṃ n'ābhinandati, pakkamantiṃ na socati,||
Saṅgā Saṅgāmajiṃ muttaṃ tam ahaṃ brūmi brāhmaṇan ti.|| ||

 


 

Sutta I-9

Jaṭila Suttaṃ

[I-9.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Gayā'yaṃ viharati Gayāsīse.|| ||

Tena kho pana samayena sambahulā jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhake himapāta-samaye Gayā'yaṃ ummujjanti pi,||
nimujjanti pi,||
ummujjani-mujjam pi karonti,||
osiñcanti pi,||
aggim pi juhanti,||
iminā suddhī ti.|| ||

Addasā kho Bhagavā te sambahule jaṭile sitāsu hemantikāsu rattīsu antaraṭṭhake himapāta-samaye Gayā'yaṃ ummujjante pi,||
nimujjante pi,||
ummujjani-mujjaṃ karonte pi||
osiñcante pi,||
aggim pi juhante,||
iminā suddhī ti.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

Na udakena suci hoti, bavh'ettha nhayati jano,||
Yamhi saccañ ca dhammo ca, so sucī so ca brāhmaṇo ti.|| ||

 


 

Sutta I-10

Bāhiya Suttaṃ

[I-10.1.][than][irel] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Bāhiye Dāruciriye Suppārake paṭivasati samuddatīre,||
sakkato hoti garukato mānito pūjito apacito,||
lābhī cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Atha kho Bāhiyassa Dārucīriyassa raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

'Ye nu kho keci loke Arahanto vā Arahatta-maggaṃ vā samāpannā,||
ahaṃ tesam aññataro' ti.|| ||

Atha [7] kho Bāhiyassa Dārucīriyassa purāṇa-sāla-lohitā devatā anukampikā attha-kāmā Bāhiyassa Dārucīriyassa cetasā ceto-parivitakkam-aññāya,||
yena Bāhiyo Dārucīriye ten'upasaṅkami.|| ||

Upasaṅkamitvā Bāhiyaṃ Dārucīriyaṃ etad avoca:|| ||

'N'eva kho tvaṃ Bāhiya arahā nāpi||
Arahatta-maggaṃ vā samāpanno,||
sā pi te paṭipadā n'atthi,||
yāya vā tvaṃ arahā vā assa,||
Arahatta-maggaṃ vā samāpanno' ti.|| ||

'Atha kho ke carahi sa-devake loke Arahanto vā,||
Arahatta-maggaṃ vā samāpanno' ti?|| ||

'Atthi Bāhiya uttaresu jana-padesu Sāvatthi nāma nagaraṃ.|| ||

Tattha so Bhagavā etarahi viharati arahaṃ Sammā Sambuddho.|| ||

So hi Bāhiya Bhagavā arahā c'eva,||
arahattāya ca dhammaṃ desetī' ti|| ||

Atha kho Bāhiyo Dārucīriyo tāya devatāya saṃvejito tāva-d-eva Suppārakāsmā pakkāmi,||
sabbattha eka-ratti-parivāsena.|| ||

Yena Bhagavā Sāvatthiyaṃ viharati Jetavanaṃ Anāthapiṇḍikass'ārāme ten'upasaṅkami.|| ||

Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti.|| ||

Atha kho Bāhiyo Dārucīriyo yena te bhikkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhū etad avoca:|| ||

'Kahan nu kho bhante etarahi Bhagavā viharati arahaṃ Sammā Sambuddho?|| ||

Dassanakām'amhā mayaṃ taṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhan' ti.|| ||

Antaragharaṃ paviṭṭho kho Bāhiya, Bhagavā piṇḍāyā' ti|| ||

2. Atha kho Bāhiyo Dārucīriyo taramānarūpo Jetavanā ni-k-khamitvā Sāvatthiṃ pavisitvā addasa Bhagavantaṃ Sāvatthiyaṃ piṇḍāya carantaṃ pāsādikaṃ dassanīyaṃ sant'indriyaṃ santamānasaṃ uttamadamatha-samatham anuppattaṃ dantaṃ guttaṃ yat'indriyaṃ nāgaṃ||
disvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃ-kamitvā Bhagavato pāde sirasā nipatitvā Bhagavantaṃ etad avoca:|| ||

'Desetu me bhante Bhagavā dhammaṃ,||
desetu Sugato dhammaṃ,||
yaṃ mama assa dīgha-rattaṃ hitāya sukhāyā' ti.|| ||

Evaṃ vutte Bhagavā Bāhiyaṃ Dārucīriyaṃ etad avoca:|| ||

'Akālo kho tāva Bāhiya||
paviṭṭh'amhā piṇḍāyā' ti.|| ||

Dutiyam pi kho Bāhiyo Dārucīriyo Bhagavantaṃ etad avoca:|| ||

"Dujjānaṃ kho pan'etaṃ bhante Bhagavato vā jīvitantarāyānaṃ,||
mayhaṃ vā jīvitanta- [8] rāyānaṃ.|| ||

Desetu me bhante Bhagavā dhammaṃ,||
desetu Sugato dhammaṃ,||
yā mama assa dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

Dutiyam pi kho Bhagavā Bāhiyaṃ Dārucīriyaṃ etad avoca:|| ||

"Akālo kho tāva Bāhiya||
paviṭṭh'amhā piṇḍāyā" ti.|| ||

Tatiyam pi kho Bāhiyo Dārucīriyo Bhagavantaṃ etad avoca:|| ||

"Dujjānaṃ kho pan'etaṃ bhante, Bhagavato vā jīvitantarāyānaṃ,||
mayhaṃ vā jīvitantarāyānaṃ.|| ||

Desetu me bhante Bhagavā dhammaṃ,||
desetu Sugato dhammaṃ,||
ya mama assa dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

Tasmātiha te Bāhiya, evaṃ sikkhitabbaṃ:|| ||

"Diṭṭhe diṭṭhamattaṃ bhavissati,||
sute sutamattaṃ bhavissati,||
mute mutamattaṃ bhavissati,||
viññāte viññātamattaṃ bhavissatī" ti.|| ||

Evaṃ hi te Bāhiya, sikkhitabbaṃ.|| ||

Yato kho te Bāhiya,||
diṭṭhe diṭṭhamattaṃ bhavissati,||
sute sutamattaṃ bhavissati,||
mute mutamattaṃ bhavissati||
viññāte viññātamattaṃ bhavissati,||
tato tvaṃ Bāhiya na tattha.|| ||

Yato tvaṃ Bāhiya nev'attha,||
tato tvaṃ Bāhiya nev'idha,||
na huraṃ,||
na ubhayamantare||
es'ev'anto dukkhassā ti.|| ||

3. Atha kho Bāhiyassa Dārucīriyassa Bhagavato imāya saṅkhittāya dhamma-desanāya tāva-d-eva anupādāya āsavehi cittaṃ vimucci.|| ||

Atha kho Bhagavā Bāhiyaṃ Dārucīriyaṃ iminā saṅkhittena ovādena ovaditvā pakkāmi.|| ||

Atha kho acira-pakkantassa Bhagavato Bāhiyaṃ Dārucīriyaṃ gavī taruṇa-Vacchā adhipātetvā jīvitā voropesi.|| ||

Atha kho Bhagavā Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto sambahulehi bhikkhūhi saddhiṃ nagaramhā ni-k-khamitvā addasa Bāhiyaṃ Dārucīriyaṃ kāla-kataṃ,||
disvāna bhikkhū āmantesi:|| ||

"Gaṇhatha bhikkhave Bāhiyassa Dārucīriyassa sarīrakaṃ,||
mañcakaṃ āropetvā nīharitvā jhāpetha||
thūpañ c'assa karotha||
sabrahma-cārī vo bhikkhave kālaṅ-kato" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paṭisuṇitvā Bāhiyassa Dārucīriyassa sarīrakaṃ mañcakaṃ āropetvā nīharitvā jhāpetvā thūpañ c'assa karitvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu.|| ||

Ekam antaṃ nisinnā kho te bhikkhu Bhagavantaṃ etad avocuṃ:|| ||

"Daḍḍhaṃ bhante Bāhiyassa Dārucīriyassa sarīraṃ thupo c'assa kato.|| ||

Tassa kā gati?|| ||

Ko abhisamparāyo" ti?|| ||

"Paṇḍito bhikkhave, Bāhiyo Dārucīriyo paccapādi dhammass'ānudhammaṃ.|| ||

Na ca maṃ [9] Dhamm-ā-dhikaraṇaṃ vihesesi.|| ||

Parinibbūto bhikkhave Bāhiyo Dārucīriyo" ti.|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Yattha āpo ca paṭhavī tejo vāyo na gādhati.||
Na tattha sukkā jotanti ādicco na ppakāsati,||
Na tattha candimā bhāti tamo tattha na vijjati.||
Yadā ca attan'āvedī muni monena brāhmaṇo,||
Atha rūpā arūpā ca sukha-dukkhā pamuccatī" ti.|| ||

Ayam pi udāno vutto Bhagavatā iti me sutan ti.|| ||

 


[10]

II. Mucalinda Vagga

 


 

Sutta II-1

Mucalinda Suttaṃ

[II-1.1.][than][irel] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre Mucalinda-mūle paṭham-ā-bhisambuddho.|| ||

Tena kho pana samayena Bhagavā sattāhaṃ eka-pallaṅ-kena nisinno hoti,||
vimutti-sukha-paṭisaṃvedi.|| ||

Tena kho pana samayena mahā akālamegho udapādi,||
sattāhavaddalikā sītavātā duddinī.|| ||

Atha kho Mucalindo nāga-rājā saka-bhavanā ni-k-khamitvā Bhagavato kāyaṃ sattakkhattuṃ bhogehi parikkhipitvā upari muddhani mahantaṃ phaṇaṃ vihacca aṭṭhāsi:|| ||

"Mā Bhagavantaṃ sītaṃ,||
mā Bhagavantaṃ uṇhaṃ||
mā Bhagavantaṃ ḍaṃsa-makasa-vāt'ātapa-siriṃsapa-samphasso" ti.|| ||

Atha kho Bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi.|| ||

Atha kho Mucalindo nāga-rājā viddhaṃ vigata-valāhakaṃ devaṃ viditvā Bhagavato kāyā bhoge viniveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavaka-vaṇṇaṃ abhinimminitvā Bhagavato purato aṭṭhāsi pañjaliko Bhagavantaṃ namassamāno.|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi.|| ||

Sukho viveko tuṭṭhassa suta-dhammassa passato||
Avyāpajjaṃ sukhaṃ loke pāṇa-bhutesu saṃyamo.||
Sukhā virāgatā loke kāmānaṃ samati-k-kamo,||
Asmimānassa yo vinayo etaṃ ve paramaṃ sukhan ti.|| ||

 


 

Sutta II-2

Rāja Suttaṃ

[II-2.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchā-bhattaṃ piṇḍa- [11] pāta-paṭikkantānaṃ upaṭṭhāna-sālāyaṃ sanni-sinnānaṃ sanni-patitānaṃ ayam antarā-kathā udapādi:|| ||

"Ko nu kho āvuso imesaṃ dvinnaṃ rājūnaṃ maha-d-dhanataro vā,||
mahā-bhogataro vā,||
mahākosataro vā,||
mahāvijitataro vā,||
mahāvāhanataro vā,||
mahabbalataro vā,||
mahiddhikataro vā,||
mah-ā-nubhāvataro vā,||
rājā vā Māgadho Seniyo Bimbisāro||
rājā vā Pasenadi Kosalo" ti?|| ||

Ayañ carahi tesaṃ bhikkhūnaṃ antarā kathā hoti vippakatā.|| ||

Atha kho Bhagavā sāyanha-samayaṃ paṭisallānā vuṭṭhito yen'upaṭṭhāna-sālā ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

"Kāya nu'ttha bhikkhave etarahi kathāya sanni-sinnā sanni-patitā,||
kā ca pana vo antarā-kathā vippakatā" ti?|| ||

Idha bhante amhākaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ upaṭṭhāna-sālāyaṃ sanni-sinnānaṃsanni-patitānaṃ ayam antarā kathā udapādi:|| ||

"Ko nu kho āvuso imesaṃ dvinnaṃ rājūnaṃ maha-d-dhanataro vā,||
mahā-bhogataro vā,||
mahākosataro vā,||
mahāvijitataro vā,||
mahāvāhanataro vā,||
mahabbalataro vā,||
mahiddhikataro vā,||
mah-ā-nubhāvataro vā,||
rājā vā Māgadho Seniyo Bimbisāro||
rājā vā Pasenadi Kosalo" ti?|| ||

Ayaṃ kho no bhante antarā-kathā vippakatā.|| ||

Atha kho Bhagavā anuppatto ti?|| ||

"Na khv'etaṃ bhikkhave tumhākaṃ patirūpaṃ kula-puttānaṃ saddhāya agārasmā anagāriyaṃ pabba-jitānaṃ,||
yaṃ tumhe eva-rūpiṃ kathaṃ katheyyātha;||
sanni-patitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī kathā ariyo vā tuṇhī bhāvo" ti.|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Yañ ca kāma-sukhaṃ loke yañ c'idaṃ diviyaṃ sukhaṃ.||
Taṇha-k-khaya sukhass'ete kalaṃ n'agghanti soḷasin" ti.|| ||

 


 

Sutta II-3

Daṇḍa Suttaṃ

[II-3.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena sambahulā kumārakā antarā ca Sāvatthiṃ antarā ca Jetavanaṃ ahiṃ daṇḍena hananti.|| ||

Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

Addasā kho Bhagavā sambahule kumārake antarā ca Sāvatthiṃ antarā ca Jetavanaṃ ahiṃ daṇḍena [12] hanante.|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Sukha-kāmāni bhūtāni yo daṇḍena vihiṃsati,||
Attano sukham esāno pecca so na labhate sukhaṃ.|| ||

Sukha-kāmāni bhūtāni yo daṇḍena na hiṃsati.||
Attano sukham esāno pecca so labhate sukhan" ti.|| ||

 


 

Sutta II-4

Sakkāra Suttaṃ

[II-4.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Bhagavā sakkato hoti garukato hoti mānito pūjito apacito,||
lābhī cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Bhikkhu-saṅgho pi sakkato hoti garukato hoti mānito pūjito apacito,||
lābhī cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā,||
na lābhino cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Atha kho te añña-titthiyā paribbājakā Bhagavato sakkāraṃ asahamānā bhikkhū-Saṅghassa ca,||
gāme ca||
araññe ca||
bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesenti.|| ||

Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu.|| ||

Ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Etarahi bhante Bhagavā sakkato garukato mānito pūjito apacito,||
lābhī cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Bhikkhūsaṅgho pi sakkato garukato mānito pūjito apacito,||
lābhī cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Aññatitthiyā pana paribbājakā asakkatā agarukatā amānitā apūjitā anapacitā,||
na lābhino cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Atha kho te bhante añña-titthiyā paribbājakā Bhagavato sakkāraṃ asahamānā bhikkhū-Saṅghassa ca||
gāme ca||
araññe ca||
bhikkhū disvā asabbhāhī pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesentī" ti.|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Game araññe sukha-dukkha-phuṭṭho||
N'ev'attato no parato dahetha||
Phusanti phassā upadhiṃ paṭicca||
Nirūpadhiṃ kena phuseyyuṃ phassā ti.|| ||

 


[13]

Sutta II-5

Upāsaka Suttaṃ

[II-5.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena aññataro Icchānaṅgalako upāsako Sāvatthiṃ anuppatto hoti kenacīd eva karaṇīyena.|| ||

Atha kho so upāsako Sāvatthiyaṃ taṃ karaṇīyaṃ tīretvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinnaṃ kho taṃ upāsakaṃ Bhagavā etad avoca:|| ||

"Cirassaṃ kho tvaṃ upāsaka,||
imaṃ pariyāyam akāsi,||
yadidaṃ idh'āgamanāyā" ti.|| ||

"Cira-paṭikāhaṃ bhante Bhagavantaṃ dassanāya upasaṅkamitu-kāmo,||
api c'āhaṃ kehi ci kicca-karaṇiyehi vyāvaṭo.|| ||

Ev'āhaṃ n'āsakkhiṃ Bhagavantaṃ dassanāya upasaṅkamitun" ti.|| ||

Atha kho Bhagavā etam atthaṃ viditvā kāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

Sukhaṃ vata tassa na hoti kiñci||
Saṅkhāta-dhammassa bahu-s-sutassa,||
Sakiñ canaṃ passa vihaññamānaṃ||
Jano janasmiṃ paṭibandharūpo ti.|| ||

 


 

Sutta II-6

Gabhinī Suttaṃ

[II-6.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena aññatarassa paribbājakassa daharā māṇavikā pajāpatī hoti gabbhinī upavijaññā.|| ||

Atha kho sā paribbājikā taṃ paribbājakaṃ etad avoca:|| ||

"Gaccha tvaṃ brāhmaṇa,||
telaṃ āhāra,||
yaṃ me vijātāya bhavissatī" ti.|| ||

Evaṃ vutte so paribbājako taṃ paribbājikaṃ etad avoca:|| ||

"Kuto panāhaṃ bhotiyā telaṃ āharāmī" ti.|| ||

Dutiyam pi kho sā paribbājikā taṃ paribbājikaṃ etad avoca:|| ||

"Gaccha tvaṃ brāhmaṇa,||
telaṃ āhara,||
yaṃ me vijātāya bhavissatī" ti.|| ||

Dutiyam pi kho so paribbājako taṃ paribbājikaṃ etad avoca:|| ||

"Kuto panāhaṃ bhotiyā telaṃ āharāmī" ti.|| ||

Tatiyam pi kho sā paribbājikā taṃ paribbājakaṃ etad avoca:|| ||

"Gaccha tvaṃ brāhmaṇa,||
telaṃ āhara,||
yaṃ me vijātāya bhavissatī" ti.|| ||

2. Tena kho pana samayena [14] rañño Pasenadissa Kosalassa koṭṭhāgāre samaṇasasa vā||
brāhmaṇassa vā||
sappissa vā||
telassa vā||
yāva-datthaṃ pātuṃ diyyati no nīharītuṃ.|| ||

Atha kho tassa paribbājakassa etad ahosi:|| ||

"Rañño kho pana Pasenadissa Kosalassa koṭṭhāgāre samaṇassa vā||
buhmaṇassa vā||
sappissa vā||
telassa vā||
yāva-datthaṃ pātuṃ diyyati no nīharītuṃ.|| ||

Yan nūn-ā-haṃ rañño Pasenadissa Kosalassa koṭṭhāgāraṃ gantvā telassa yāva-datthaṃ pivitvā gharaṃ āgantvā uggiritvāna dadeyyaṃ,||
yaṃ imissā vijātāya bhavissatī" ti.|| ||

Atha kho so paribbājako rañño Pasenadissa Kosalassa koṭṭhāgāraṃ gantvā telassa yāva-datthaṃ pivitv'āgāraṃ gantvā n'eva Sakkoti uddhaṃ kātuṃ,||
na pana adho.|| ||

So dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phūṭṭho āvaṭṭati||
parivaṭṭati ca.|| ||

Atha kho Bhagavā pubbanha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

Addasā kho Bhagavā taṃ paribbājakaṃ dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phūṭṭhaṃ āvaṭṭamānaṃ parivaṭṭamānaṃ.|| ||

Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Sukhino vata ye akiñ canā||
Vedaguno hi janā akiñ canā,||
Sa-kiñ canaṃ passa vihaññamānaṃ||
Jano janamhi paṭibandha-citto ti.|| ||

 


 

Sutta II-7

Eka-Putta Suttaṃ

[II-7.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena aññatarassa upāsakassa eka-puttako piyo manāpo kālaṅkato hoti.|| ||

Atha kho sambahulā upāsakā allavatthā allakesā divā divassa yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu.|| ||

Ekam antaṃ nisinne kho te upāsake Bhagavā etad avoca:|| ||

"Kin nu tumbhe upāsakā,||
allavatthā allakesā idh'ūpasaṅkamantā divā divassā" ti.|| ||

Evaṃ vutte so upāsako Bhagavantaṃ etad avoca:|| ||

"Mayhaṃ kho bhante eka-puttakosi piyo manāpo kālaṅkato.|| ||

Tena mayaṃ allavatthā allakesā idh'ūpasaṅkamantā divā divassā" ti.|| ||

Atha kho Bhagavā etam atthaṃ viditvā kāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

[15] Piya-rūpassātagathitā ve deva-kāyā puthu manussā ca,||
Aghāvino parijunnā maccurājassa vasaṃ gacchanti.|| ||

Ye ve divā ca ratto ca appamattā jahanti piya-rūpaṃ,||
Te ve khananti agha-mūlaṃ maccuno āmīsaṃ durati-vattan ti.|| ||

 


 

Sutta II-8

Suppāvāsā Suttaṃ

[II-8.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kuṇḍiyā'yaṃ viharati Kuṇḍiṭṭhānavane.|| ||

Tena kho pana samayena Suppavāsā Koliyadhītā satta-vassāni gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhā.|| ||

Sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phūṭṭhā tīhi vitakkehi adhivāseti:|| ||

"Sammā Sambuddho vata so Bhagavā,||
yo imassa eva-rūpassa dukkhassa pahānāya dhammaṃ deseti,||
suppaṭipanno vata tassa Bhagavato sāvaka-saṅgho,||
yo imassa eva-rūpassa dukkhassa pahānāya paṭipanno.|| ||

Susukhaṃ vata taṃ Nibbānaṃ yadidaṃ eva-rūpaṃ dukkhaṃ na saṃvijjatī" ti.|| ||

Atha kho Suppavāsā Koliyadhītā sāmikaṃ āmantesi:|| ||

"Ehi tvaṃ ayya-putta,||
yena Bhagavā ten'upasaṅkama.|| ||

Upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vandāhi.|| ||

Appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ puccha:|| ||

"Suppavāsā bhante Koliyadhītā Bhagavato pāde sirasā vandati.|| ||

Appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchatī" ti.|| ||

Evañ ca vadehi:|| ||

"Suppavāsā bhante Koliyadhītā satta vassāni gabbhaṃ dhāreti,||
sattāhaṃ muḷhagabbhā.|| ||

Sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti:|| ||

"Sammā Sambuddho vata so Bhagavā,||
yo imassa eva-rūpassa dukkhassa pahānāya dhammaṃ deseti.|| ||

Supaṭipanno vata tassa Bhagavato sāvaka-saṅgho,||
yo imassa eva-rūpassa dukkhassa pahānāya paṭipanno.|| ||

Susukhaṃ vata taṃ Nibbānaṃ,||
yatthidaṃ eva-rūpaṃ dukkhaṃ na saṃvijjatī" ti.|| ||

3. Paraman ti kho so Koliya-putto Suppavāsāya Koliyadhītāya paṭi-s-sutvā yena Bhagavā ten'upasaṅ-kami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ aṭṭhāsi.|| ||

Ekam antaṃ ṭhito kho so Koliya-putto Bhagavantaṃ etad avoca:|| ||

"Suppavāsā bhante Koliyadhītā Bhagavato pāde sirasā vandati,||
appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchati evañ ca vadeti:|| ||

'Suppavāsā bhante Koliyadhītā satta-vassāni gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhā.|| ||

[16] Sā dukkhāhi tibbāhi kharāhi kaṭu-kāhi vedanāhi phūṭṭhā tīhi vitakkehi adhivāseti:|| ||

'Sammā Sambuddho vata so Bhagavā,||
yo imassa eva-rūpassa dukkhassa pahānāya dhammaṃ deseti.|| ||

Su-paṭipanno vata tassa Bhagavato sāvaka-saṅgho,||
yo imassa eva-rūpassa dukkhassa pahānāya paṭipanno.|| ||

Susukhaṃ vata taṃ Nibbānaṃ,||
yadidaṃ eva-rūpaṃ dukkhaṃ na saṃvijjatī" ti.|| ||

"Sukhinī hotu Suppavāsā Koliyadhītā arogā,||
arogaṃ puttaṃ vijāyatū" ti.|| ||

Saha vacanā ca pana Bhagavato Suppavāsā Koliyadhītā sukhinī arogā arogaṃ puttaṃ vijāyi.|| ||

'Evaṃ bhante' ti kho so Koliya-putto Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ gharaṃ tena paccāyāsi.|| ||

Addasā kho Koliya-putto Suppavāsaṃ Koliyadhītaraṃ sukhiniṃ arogaṃ,||
arogaṃ puttaṃ vijātaṃ,||
disvān'assa etad ahosi:|| ||

"Acchariyaṃ vata bho,||
abbhūtaṃ vata bho,||
Tathāgatassa mahiddhi-katā mah-ā-nubhāvatā,||
yatra hi nām'ayaṃ Suppavāsā Koliyadhītā saha vacanā ca pana Bhagavato sukhinī arogā arogaṃ puttaṃ vijāyatī" ti.|| ||

Attamano pamudito pīti-somanassa-jāto ahosi.|| ||

Atha kho Suppavāsā Koliyadhītā sāmikaṃ āmantesi:|| ||

"Ehi tvaṃ ayya-putta,||
yena Bhagavā ten'upasaṅkama,||
upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vandāhi:|| ||

Suppavāsā bhante Koliyadhītā Bhagavato pāde sirasā vandatī" ti.|| ||

Evañ ca vadehi:|| ||

"Suppavāsā bhante Koliyadhītā satta-vassāni gabbhaṃ dhāresi,||
sattāhaṃ mūḷhagabbhā.|| ||

Sā etarahi sukhinī arogā,||
arogaṃ puttaṃ vijātā.|| ||

Sā sattāhaṃ bhikkhū-Saṅghaṃ bhattena nimanteti.|| ||

Adhivāsetu kira bhante Bhagavā Suppavāsāya Koliyadhītāya satta bhattāni saddhiṃ bhikkhu-saṅghenā" ti.|| ||

6. Paraman ti kho so Koliya-putto Suppavāsāya Koliyadhītāya paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho so Koliya-putto Bhagavantaṃ etad avoca:|| ||

"Suppavāsā bhante Koliyadhītā Bhagavato pāde sirasā vandati.|| ||

Evañ ca vadeti:|| ||

Suppāvāsā bhante Koliyadhītā satta-vassāni gabbhaṃ dhāresi||
sattāhaṃ mūḷhagabbhā.|| ||

Sā etarahi sukhinī arogā||
arogaṃ puttaṃ vijātā.|| ||

Sā sattāhaṃ bhikkhu-saṅghaṃ bhattena nimanteti.|| ||

Adhivāsetu kira bhante Bhagavā Suppavāsāya Koliyadhītāya satta bhattāni saddhi bhikkhu-saṅghenā" ti.|| ||

7. Tena kho pana samayena aññatarena upāsakena Buddha-pamukho bhikkhu-saṅgho svātanāya bhattena nimantito hoti.|| ||

So ca upāsako āyasmato Mahā Moggallānassa upaṭṭhāko hoti.|| ||

Atha kho Bhagavā āyasmantaṃ Mahā Moggallānaṃ āmantesi:|| ||

"Ehi tvaṃ Moggallāna,||
yena so upāsako ten'upa- [17] saṃ-kama.|| ||

Upasaṃ-kamitvā taṃ upāsakaṃ evaṃ vadehi:|| ||

"Suppavāsā āvuso Koliyadhītā satta-vassāni gabbhaṃ dhāresi,||
sattāhaṃ mūḷhagabbhā.|| ||

Sā etarahi sukhinī arogā||
arogaṃ puttaṃ vijātā.|| ||

Sā sattāhaṃ bhikkhu-saṅghaṃ bhattena nimanteti.|| ||

Karotu Suppavāsā Koliyadhītā satta bhattāni||
pacchā so karissati tuyh'eso upaṭṭhāko" ti.|| ||

8. Evaṃ bhante ti kho āyasmā Mahā Moggallāno Bhagavato paṭi-s-sutvā yena so upāsako ten'upasaṅkami.|| ||

Upasaṅkamitvā taṃ upāsakaṃ etad avoca:|| ||

"Suppavāsā āvuso Koliyadhītā satta-vassāni gabbhaṃ dhāresi,||
sattāhaṃ mūḷhagabbhā.|| ||

Sā etarahi sukhinī arogā||
arogaṃ puttaṃ vijātā.|| ||

Sā sattāhaṃ bhikkhu-saṅghaṃ bhattena nimantesī ti.|| ||

Karotu Suppavāsā Koliyadhītā satta bhattāni,||
pacchā tvaṃ karissasī" ti.|| ||

"Sace me bhante ayyo Mahā-Moggallāno tiṇṇaṃ dhammānaṃ pāṭibhogo bhogānañ ca||
jīvitassa ca||
saddhāya ca,||
karotu Suppavāsā Koliyadhītā satta-bhattāni||
pacchā'haṃ karissāmī" ti.|| ||

"Dvinnaṃ kho tesaṃ āvuso dhammānaṃ pāṭibhogo bhogānañ ca,||
jīvitassa ca,||
saddhāya ca,||
pana tvaṃ yeva pāṭibhogo" ti.|| ||

"Sace me bhante ayyo Mahā Moggallāno dvinnaṃ dhammānaṃ pāṭibhogo bhogānañ ca,||
jīvitassa ca,||
karotu Suppavāsā Koliyadhītā satta-bhattāni,||
pacchā'haṃ karissāmī" ti.|| ||

Atha kho āyasmā Mahā Moggallāno taṃ upāsakaṃ saññā-petvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avoca:|| ||

"Saññatto bhante so upāsako mayā,||
karotu Suppavāsā Koliyadhītā satta-bhattāni,||
pacchā so karissatī" ti.|| ||

9. Atha kho Suppavāsā Koliyadhītā sattāhaṃ Buddha-pamukhaṃ bhikhu-Saṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||

Tañ ca dārakaṃ Bhagavantaṃ vandāpesi,||
sabbañ ca bhikkhu-saṅghaṃ.|| ||

10. Atha kho āyasmā Sāriputto taṃ dārakaṃ etad avoca:|| ||

"Kaccī te dāraka, khamanīyaṃ||
kacci yāpanīyaṃ,||
kacci na kiñci dukkhan" ti.|| ||

"Kuto me bhante Sāriputta, khamanīyaṃ,||
kuto yāpanīyaṃ||
satta vassāni me lohita-kumbhiyaṃ vutthānī" ti.|| ||

11. Atha kho Suppavāsā Koliyadhītā:|| ||

"Putto me Dhamma-senāpatinā saddhiṃ mantetī" ti,||
atta-manā pamuditā pīti-somanassa-jātā ahosi.|| ||

12. Atha kho Bhagavā Suppavāsaṃ Koliyadhītaraṃ etad avoca:

"Iccheyyāsi tvaṃ Suppavāse,||
aññam pi eva-rūpaṃ puttan" ti.|| ||

"Iccheyyām'ahaṃ Bhagavā aññāni pi eva-rūpāni satta puttānī" [18] ti.|| ||

13. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Asātaṃ sāta-rūpena piya-rūpena appiyaṃ,||
Dukkhaṃ sukhassa rūpena pamattam ativattatī" ti.|| ||

 


 

Sutta II-9

Visākhā Suttaṃ

[II-9.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāra-mātu pāsāde.|| ||

Tena kho pana samayena Visākhāya Migāra-mātuyā koci-d-eva attho raññe Pasenadimhi Kosale paṭibandho hoti.|| ||

Taṃ rājā Pasenadi Kosalo na yathādhippāyaṃ tīreti.|| ||

Atha kho Visākhā Migāra-mātā divādivassa yeva yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinnaṃ kho Visākhaṃ Migāra-mātaraṃ Bhagavā etad avoca:|| ||

"Handa kuto nu tvaṃ Visākhe,||
āgacchasi divādivassā" ti.|| ||

"Idha me bhante koci-d-eva attho raññe Pasenadimhi Kosale paṭibandho hoti.|| ||

Taṃ rājā Pasenadi Kosalo na yathādhippāyaṃ tīreti.|| ||

2. Atha kho Bhagavā etam atthaṃ vīditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Sabbaṃ paramasaṃ dukkhaṃ, sabbaṃ issariyaṃ sukhaṃ,||
Sādhāraṇe vihaññanti, yogā hi durati-k-kamā" ti.|| ||

 


 

Sutta II-10

Bhaddiya Suttaṃ

[II-10.1.][than][irel] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Anupiyā'yaṃ viharati ambavane.|| ||

Tena kho pana samayen'āyasmā Bhaddiyo Kāḷigodhāya putto arañña-gato pi||
rukkha-mūla-gato pi||
suññāgāra-gato pi||
abhikkhaṇaṃ udānaṃ udāneti:|| ||

"Aho sukhaṃ, aho sukhan" ti.|| ||

Assosuṃ kho sambahulā bhikkhu āyasmato Bhaddiyassa Kāḷigodhāya puttassa arañña-gatassa pi||
rukkha-mūla-gatassa pi||
suññāgāra-gatassa pi||
abhikkhaṇaṃ udānaṃ udānentassa|| ||

"Aho sukhaṃ aho sukhan" ti.|| ||

Sutvāna tesaṃ etad ahosi:|| ||

"Nissaṃ-sayaṃ kho āvuso āyasmā Bhaddiyo Kāḷigodhāya putto anabhirato Brahma-cariyaṃ carati,||
yassa pubbe agārika-bhūtassa rajja-sukhaṃ.|| ||

So tam anussara-māno [19] arañña-gato pi rukkha-mūla-gato pi suññāgāra-gato pi abhikkhaṇaṃ udānaṃ udāneti:|| ||

Aho sukhaṃ, aho sukhan" ti.|| ||

2. Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu.|| ||

Ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Āyasmā bhante Bhaddiyo Kāḷigodhāya putto arañña-gato pi rukkha-mūla-gato pi suññāgāra-gato pi abhikkhaṇaṃ udānaṃ udāneti:|| ||

"Aho sukhaṃ, aho sukhan" ti.|| ||

Nissaṃ-sayaṃ kho Bhaddiyo Kāḷigodhāya putto anabhirato Brahma-cariyaṃ carati,||
yassa pubbe agāriya-bhūtassa rajja-sukhaṃ.|| ||

So tam anussara-māno arañña-gato pi rukkha-mūla-gato pi suññāgāra-gato pi abhikkhaṇaṃ udānaṃ udāneti:|| ||

"Aho sukhaṃ, aho sukhan" ti.|| ||

3. Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi:|| ||

"Ehi tvaṃ bhikkhu, mama vacanena Bhaddiyaṃ bhikkhuṃ āmantehi:|| ||

Satthā taṃ āvuso Bhaddiya āmantetī" ti.|| ||

"Evaṃ bhante" ti kho so bhikkhu Bhagavato paṭi-s-sutvā yen'āyasmā Bhaddiyo Kāḷigodhāya putto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Bhaddiyaṃ Kāḷigodhāya puttaṃ etad avoca:|| ||

"Satthā taṃ āvuso Bhaddiya, āmantetī" ti.|| ||

"Evam āvuso" ti kho āyasmā Bhaddiyo Kāḷigodhāya putto tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinnaṃ kho āyasmantaṃ Bhaddiyaṃ Kāḷigodhāya puttaṃ Bhagavā etad avoca:|| ||

"Saccaṃ kira tvaṃ Bhaddiya, arañña-gato pi,||
rukkha-mūla-gato pi,||
suññāgāra gato pi,||
abhikkhaṇaṃ udānaṃ udānesi:|| ||

Aho sukhaṃ, aho sukhan" ti.|| ||

"Evaṃ bhante" ti.|| ||

Kaṃ pana tvaṃ Bhaddiya, attha-vasaṃ sampassamāno arañña-gato pi,||
rukkha-mūla-gato pi,||
suññāgāra-gato pi,||
abhikkhaṇaṃ udānaṃ udānesi:|| ||

'Aho sukhaṃ, aho sukhan' ti.|| ||

"Pubbe me bhante agāriya-bhūtassa rajja-sukhaṃ kārontassa anto pi antepure rakkhā susaṃvihitā ahosi,||
bahi pi antepure rakkhā susaṃvihitā ahosi.|| ||

Anto pi nagare rakkhā susaṃvihitā ahosi bahi pi nagare rakkhā susaṃvihitā ahosi.|| ||

Anto pi jana-pade rakkhā susaṃvihitā ahosi||
bahi pi jana-pade rakkhā susaṃvihitā ahosi.|| ||

So kho ahaṃ bhante evaṃ rakkhito gopito santo bhīto ubbiggo ussaṅkī utrāsto vihāsiṃ.|| ||

Etarahi kho panāhaṃ bhante arañña-gato pi,||
rukkha-mūla-gato pi,||
suññāgāra-gato pi,||
ekako abhīto anubbiggo anussaṅkī anutrāsto appossukko pannalomo parada-vutto miga-bhūtena cetasā viharāmi.|| ||

Idaṃ kho ahaṃ bhante attha-vasaṃ sampassamāno arañña- [20] gato pi,||
rukkha-mūla-gato pi,||
suññāgāra-gato pi,||
abhikkhaṇaṃ udānaṃ udānemi:|| ||

"Aho sukhaṃ, aho sukhan" ti.|| ||

4. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Yass'antarato na santi kopā,||
Iti bhav-ā-bhavatañ ca vītivatto,||
Taṃ vigatabhayaṃ sukhiṃ asokaṃ||
Devā n'ānubhavanti dassanāyā" ti.|| ||

 


[21]

III. Nanda Vagga

 


 

Sutta III-1

Kamma Suttaṃ

[III-1.1.][than][irel] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena aññataro bhikkhu Bhagavato avidūre nisinno hoti,||
pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya purāṇa-kamma-vipākajaṃ dukkhaṃ tibbaṃ kharaṃ kaṭukaṃ vedanaṃ adhivāsento sato sampajāno avihañña-māno.|| ||

2. Addasā kho Bhagavā taṃ bhikkhuṃ avidūre nisinnaṃ||
pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇidhāya purāṇa-kamma-vipākajaṃ dukkhaṃ tibbaṃ kharaṃ kaṭukaṃ vedanaṃ adhivāsentaṃ sataṃ sampajānaṃ avihañña-mānaṃ.|| ||

3. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Sabba-kamma-jahassa bhikkhuno dhunamānassa purekataṃ rajaṃ,||
Amamassa ṭhitassa tādino attho n'atthi janaṃ lapetave ti"|| ||

 


 

Sutta III-2

Nanda Suttaṃ

[III-2.1.][than][irel] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā Nando Bhagavato bhātā mātucchā-putto sambahulānaṃ bhikkhūnaṃ evam āroceti:|| ||

"Anabhirato ahaṃ āvuso Brahma-cariyaṃ carāmi.|| ||

Na Sakkomi Brahma-cariyaṃ sandhāretuṃ,||
sikkhaṃ pacca-k-khāya hīnāy'āvattissāmī" ti.|| ||

2. Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho so bhikkhū Bhagavantaṃ etad avoca:|| ||

"Āyasmā bhante Nando Bhagavato bhātā mātucchā-putto sambahulānaṃ bhikkhūnaṃ evam āroceti.|| ||

"Anabhirato ahaṃ āvuso Brahma-cariyaṃ carāmi.|| ||

Na Sakkomi Brahma-cariyaṃ sandhāretuṃ,||
sikkhaṃ pacca-k-khāya hīnāy [22] āvattissāmī" ti.|| ||

3. Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi.|| ||

"Ehi tvaṃ bhikkhu, mama vacanena Nandaṃ bhikkhuṃ āmantehi:|| ||

"Satthā taṃ āvuso Nanda, āmantetī" ti.|| ||

"Evaṃ bhante" ti kho so bhikkhu Bhagavato paṭi-s-sutvā yen'āyasmā Nando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Nandaṃ etad avoca:|| ||

"Satthā taṃ āvuso Nanda, āmantetī" ti.|| ||

4. "Evam āvuso" ti kho āyasmā Nando tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinnaṃ kho āyasmantaṃ Nandaṃ Bhagavā etad avoca:|| ||

Saccaṃ kira tvaṃ Nanda,||
sambahulānaṃ bhikkhūnaṃ evam ārocesi:|| ||

"Anabhirato ahaṃ āvuso Brahma-cariyaṃ carāmi.|| ||

Na Sakkomi Brahma-cariyaṃ sandhāretuṃ,||
sikkhaṃ pacca-k-khāya hīnāy'āvattissāmī ti.|| ||

"Evaṃ bhante" ti.|| ||

"Kissa pana tvaṃ Nanda,||
anabhirato Brahma-cariyaṃ carasi?|| ||

Na Sakkosi Brahma-cariyaṃ sandhāretuṃ,||
sikkhaṃ pacca-k-khāya hīnāy'āvattissasī" ti?|| ||

Sākiyānī maṃ bhante jana-pada-kalyāṇī gharā ni-k-khamantaṃ upaḍḍhullikhitehi kesehi apaloketvā maṃ etad avoca:|| ||

"Tuvaṭaṃ kho ayya-putta, āgaccheyyāsī" ti.|| ||

So kho ahaṃ bhante tam anussara-māno anabhirato Brahma-cariyaṃ carāmi,||
na Sakkomi Brahma-cariyaṃ sandhāretuṃ||
sikkhaṃ pacca-k-khāya hīnāy'āvattissāmī" ti.|| ||

5. Atha kho Bhagavā āyasmantaṃ Nandaṃ bāhāya gahetvā seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam evaṃ Jetavane antara-hito devesu Tāvatiṃsesu pātur ahosi.|| ||

6. Tena kho pana samayena pañca-mattāni accharā-satāni Sakkassa devānam indassa upaṭṭhānaṃ āgatāni honti Kakuṭa-pādāni ti.|| ||

Tena kho Bhagavā āyasmantaṃ Nandaṃ āmantesi:|| ||

"Passasi no tvaṃ Nanda,||
imāni pañca accharā-satāni Kakuṭa-pādāni" ti?|| ||

"Evaṃ bhante" ti.|| ||

7. Taṃ kiṃ maññasi Nanda?|| ||

Katamā nu kho abhirūpatarā va||
dassanīyatarā va||
pāsādikatarā va,||
Sākiyānī vā||
jana-pada-kalyāṇī imāni vā||
pañca accharā-satāni Kakuṭa-pādānī" ti?|| ||

"Seyyathā pi bhante paluṭṭhamakkaṭī kaṇṇanāsacchinnā.|| ||

Evam eva kho bhante Sākiyānī jana-pada-kalyāṇī imesaṃ pañcannaṃ accharā-satā- [23]naṃ upanidhāya saṅkham pi na upeti,||
kalam pi na upeti,||
kalabhāgam pi na upeti,||
upanidhim pi na upeti.|| ||

Atha kho imāni pañca accharā-satāni abhirūpatarāni ce va dassanīyatarāni ca pāsādikatarāni cā" ti.|| ||

"Abhirama Nanda, abhirama Nanda,||
ahan te pāṭibhogo pañcannaṃ acchārāsatānaṃ paṭilābhāya Kakuṭa-pādānan" ti.|| ||

"Sace me bhante Bhagavā pāṭibhogo pañcannaṃ accharā-satānaṃ paṭilābhāya Kakuṭa-pādānaṃ,||
abhiramissām'ahaṃ bhante Bhagavatī brahma-cariye" ti.|| ||

8. Atha kho Bhagavā āyasmantaṃ Nandaṃ bāhāya gahetvā||
seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam evaṃ devesu Tāvatiṃsesu antara-hito Jetavane pātur ahosi.|| ||

9. Assosuṃ kho bhikkhū:|| ||

"Āyasmā kira Nando Bhagavato bhātā mātucchā-putto accharānaṃ hetu brahma-cariyeṃ carati,||
Bhagavā kir'assa pāṭibhogo pañcannaṃ accharā-satānaṃ paṭilābhāya Kakuṭa-pādānan" ti.|| ||

Atha kho āyasmato Nandassa sahāyakā bhikkhū āyasmantaṃ Nandaṃ bhata-kavādena ca upakkita-kavādena ca samud'ācaranti.|| ||

"Bhatako kir'āyasmā Nando,||
upakkitako kir'āyasmā Nando,||
accharānaṃ hetu Brahma-cariyaṃ carati.|| ||

Bhagavā kir'assa pāṭibhogo pañcannaṃ accharā-satānaṃ paṭilābhāya Kakuṭa-pādānan" ti.|| ||

10. Atha kho āyasmā Nando sahāyakānaṃ bhata-kavādena ca||
upakkita-kavādena ca||
aṭṭīya-māno||
harāya-māno||
jiguccha-māno||
eko vūpakaṭṭho appamatto ātāpi pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajantī.|| ||

Tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

"Khīṇā jāti,||
vūsitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
n'āparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca kho pan'āyasmā Nando arahataṃ ahosi.|| ||

11. Atha kho aññatarā devatā abhikkantāya rattiyā||
abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ aṭṭhāsi.|| ||

Ekam antaṃ ṭhitā kho sā devatā Bhagavantaṃ etad avoca:|| ||

"Āyasmā bhante Nando Bhagavato bhātā mātucchā-putto āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ [24] abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Bhagavato pi kho ñāṇaṃ udapādi:|| ||

"Nando āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

12. Atha kho āyasmā Nando tassā rattiyā accayena yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho āyasmā Nando Bhagavantaṃ etad avoca:|| ||

"Yaṃ me bhante Bhagavā pāṭibhogo,||
pañcannaṃ accharā-satānaṃ paṭilābhāya Kakuṭa-pādānaṃ.|| ||

Muñcām'ahaṃ bhante Bhagavantaṃ etasmā paṭissavā" ti.|| ||

Mayā pi kho te Nanda cetasā ceto paricca vidito:|| ||

"Nando āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

13. Devatā pi me etam atthaṃ ārocesi:|| ||

"Āyasmā bhante Nando Bhagavato bhātā mātucchā-putto āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Yad eva kho te Nanda anupādāya āsavehi cittaṃ vimuttaṃ,||
ath'āhaṃ mutto etasmā paṭissavā" ti.|| ||

14. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Yassa nittiṇṇo paṅko, maddito kāma-kaṇṭako,||
Mohakkhayaṃ anuppatto sukha-dukkhesu na vedhati sa bhikkhū" ti.|| ||

 


 

Sutta III-3

Yasoja Suttaṃ

[III-3.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Yasoja-pamukhāni pañca-mattāni bhikkhu-satāni Sāvatthiṃ anuppattāni honti,||
Bhagavantaṃ dassanāya.|| ||

Te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammoda-mānā sen'āsanāni paññā-paya-mānā patta-cīvarāni paṭisāmaya-mānā-uccā-saddā mahā-saddā ahesuṃ.|| ||

Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi:|| ||

'Ke pan'ete Ānanda, uccā-saddā mahā-saddā kevaṭṭā maññe macchaṃ vilopā' ti?|| ||

"Etāni bhante Yasoja-pamukhāni pañca-mattāni bhikkhu-satāni Sāvatthiṃ anuppattāni Bhagavantaṃ dassanāya.|| ||

Te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammoda-mānā sen'āsanāni paññā-paya-mānā patta-cīvarāni paṭisāmaya-mānā uccā-saddā mahā-saddā" ti.|| ||

'Tena h'Ānanda mama vacanena te bhikkhū āmantehi:|| ||

"Satthā āyasmante āmantetī' ti.|| ||

'Evaṃ bhanta' ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā yena te bhikkhū [25] ten'upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhū etad avoca:|| ||

'Satthā āyasmante āmantetī' ti.|| ||

'Evam āvuso' ti kho te bhikkhū āyasmato Ānandassa paṭi-s-sutvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu.|| ||

Ekam antaṃ nisinne kho te bhikkhū Bhagavā etad avoca:|| ||

"Kin nu tumhe bhikkhave uccā-saddā mahā-saddā kevaṭṭā maññe maccha vilope" ti.|| ||

2. Evaṃ vutte āyasmā Yasojo Bhagavantaṃ etad avoca:|| ||

"Imāni bhante pañca-mattāni bhikkhu-satāni Sāvatthiṃ anuppattāni Bhagavantaṃ dassanāya.|| ||

Te'me āgantukā bhikkhu nevāsikehi bhikkhūhi saddhiṃ paṭisammoda-mānā sen'āsanāni paññā-paya-mānā patta-cīvarāni paṭisāmaya-mānā uccā-saddā mahā-saddā" ti.|| ||

"Gacchatha bhikkhave, vo panāmemi||
na vo mama santike vatthabban" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paṭi-s-sutvā uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā,||
sen'āsanaṃ paṭisāmetvā patta-cīvaraṃ ādāya yena Vajjī,||
tena cārikaṃ pakkamiṃsu,||
Vajjīsu anupubbena cārikaṃ caramānā yena Vaggumudā nadī,||
ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Vaggumudāya nadiyā tīre paṇṇa-kuṭiyo karitvā vassaṃ upagacchiṃsu.|| ||

3. Atha kho āyasmā Yasojo vassūpagato bhikkhū āmantesi:|| ||

"Bhagavatā mayaṃ āvuso paṇāmitā attha-kāmena hitesinā anukampa-kena anukampaṃ upādāya.|| ||

Handa mayaṃ āvuso tathā vihāraṃ kappema,||
yathā no viharataṃ Bhagavā atta-mano assā" ti.|| ||

'Evam āvuso' ti kho bhikkhū āyasmato paccassosuṃ.|| ||

Atha kho te bhikkhū vūpakaṭṭhā appamattā ātāpino pahit'attā viharanto ten'ev'antara-vassena sabb'eva tisso vijjā sacchākaṃsu.|| ||

4. Atha kho Bhagavā Sāvatthiyaṃ yath-ā-bhirantaṃ viharitvā yena Vesāli tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena Vesāli tad avasari.|| ||

Tatra sudaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Atha kho Bhagavā Vaggumudā-tīriyānaṃ bhikkhūnaṃ cetasā ceto paricca manasi karitvā āyasmantaṃ Ānandaṃ āmantesi:|| ||

"Āloka-jātā viya me Ānanda, esā disā.|| ||

Obhāsa-jātā viya me Ānanda, esā disā.|| ||

Yassaṃ disāyaṃ Vaggumudā-tīriyā bhikkhū viharanti gantuṃ appa- [26] ṭikul'āsi me manasi-kātuṃ.|| ||

Pahīṇeyyāsi tvaṃ Ānanda Vaggumudā-tīriyānaṃ bhikkhūnaṃ santike dūtaṃ:||
Satthā āyasmante āmanteti,||
Satthā āyasmantānaṃ dassana-kāmo" ti.|| ||

'Evaṃ bhante' ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā yena aññataro bhikkhu ten'upasaṅkami,||
upasaṅkamitvā taṃ bhikkhuṃ etad avoca:

"Ehi tvaṃ āvuso.|| ||

Yena Vaggumudā-tīriyā bhikkhū, ten'upasaṅkama,||
upasaṅkamitvā Vaggumudā-tīriye bhikkhū evaṃ vadehi:|| ||

Satthā āyasmante āmanteti||
Satthā āyasmantānaṃ dassana-kāmo" ti.|| ||

"Evam āvuso" ti kho so bhikkhū āyasmato Ānandassa paṭi-s-sutvā||
seyyathā pi nāma balavā puriso sammiñ-jitaṃ vā bāhaṃ pāsāreyya,||
pasāritaṃ vā bāhaṃ sammiñ-jeyya.|| ||

Evam eva Mahāvane Kūṭāgāra-sālāyaṃ antara-hito Vaggumudāya nadiyā tīre tesaṃ bhikkhūnaṃ pūrato pātur ahosi.|| ||

Atha kho so bhikkhu Vaggumudā-tīriye bhikkhū etad avoca:|| ||

"Satthā āyasmante āmanteti,||
Satthā āsmantānaṃ dassana-kāmo" ti.|| ||

'Evam āvuso' ti kho te bhikkhū tassa bhikkhūno paṭissūtvā sen'āsanaṃ paṭisāmetvā patta-cīvaraṃ ādāya||
seyyathā pi nāma balavā puriso sammiñ-jitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñ-jeyya.|| ||

Evam eva Vaggumudāya nadiyā tīre antara-hitā Mahāvane Kūṭāgāra-sālāyaṃ Bhagavato sammukhe pātur ahesuṃ.|| ||

5. Tena kho pana samayena Bhagavā āneñ-jena samādhinā nisinno hoti.|| ||

Atha kho tesaṃ bhikkhūnaṃ etad ahosi:|| ||

"Katamena nu kho Bhagavā vihārena etarahi viharatī" ti.|| ||

Atha kho tesaṃ bhikkhūnaṃ etad ahosi:|| ||

"Āneñ-jena kho Bhagavā vihārena etarahi viharatī" ti.|| ||

Sabbe va āneñ-jena samādhinā nisīdiṃsu.|| ||

6. Atha kho āyasmā Ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāy'āsanā ekaṃsaṃ cīvaraṃ karitvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

"abhikkantā bhante ratti,||
nikkhanto paṭhamo yāmo.|| ||

Ciranisinnā āgantukā bhikkhū,||
paṭisammodatu bhante Bhagavā āgantukehi bhikkhūhi" ti.|| ||

7. Evaṃ vutte Bhagavā tuṇhī ahosi.|| ||

Dutiyam pi kho āyasmā Ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāy'āsanā ekaṃsaṃ cīvaraṃ karitvā yena Bhagavā ten'añjaliṃ paṇā- [27] metvā Bhagavantaṃ etad avoca:|| ||

"abhikkantā bhante ratti,||
nikkhanto mjjhimo yāmo.|| ||

Ciranisinnā āgantukā bhikkhū,||
paṭisammodatu bhante Bhagavā āgantukehi bhikkhūhī" ti.|| ||

Dutiyam pi kho Bhagavā tuṇhī ahosi.|| ||

Tatiyam pi kho āyasmā Ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhate aruṇe nandimukhiyā rattiyā uṭṭhāy'āsanā ekaṃsaṃ cīvaraṃ karitvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

"abhikkantā bhante ratti||
nikkhanto pacchimo yāmo||
uddhato aruṇo||
nandimukhī ratti.|| ||

Ciranisinnā āgantukā bhikkhū,||
paṭisammodatu Bhagavā āgantukehi bhikkhūhī" ti.|| ||

Atha kho Bhagavā tamhā samādhimbhā vuṭṭha-hitvā āyasmantaṃ Ānandaṃ āmantesi:|| ||

"Sace kho tvaṃ Ānanda jāneyyāsi,||
ettakam pi te na paṭibhāseyya:|| ||

Ahañ c'Ānanda, imāni ca pañca bhikkhu-satāni sabb'eva āneñjasamādinā nisīdimhā" ti.|| ||

8. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Yassa jito kāma-kaṇṭako||
Akkoso ca vadho ca bandhanañ ca,||
pabbato viya so ṭhito anejo||
Sukha-dukkhesu na vedhati sa bhikkhū" ti.|| ||

 


 

Sutta III-4

Sāriputta Suttaṃ

[III-4.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā Sāriputto Bhagavato avidūre nisinno hoti pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

Addasā kho Bhagavā āyasmantaṃ Sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Yathā pi pabbato selo acalo suppati-ṭ-ṭhito.||
Evaṃ moha-k-khayā bhikkhu pabbato va na vedhatī" ti.|| ||

 


 

Sutta III-5

Kolita Suttaṃ

[III-5.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana [28] samayen'āyasmā Mahā Moggallāno Bhagavato avidūre nisinno hoti,||
pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇīdhāya kāya-gatāya satiyā ajjhattaṃ sūpaṭṭhitāya.|| ||

Addasā kho Bhagavā āyasmantaṃ Mahā Moggallānaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya kāya-gatāya satiyā ajjhattaṃ sūpaṭṭhitāya.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Sati kāya-gatā upaṭṭhitā, chasu phass'āyatanesu saṃvuto.||
Sattaṃ bhikkhū samāhito jaññā nibbāṇam attano' ti.|| ||

 


 

Sutta III-6

Pilindi-Vaccha Suttaṃ

[III-6.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandaka-nivāpe.|| ||

Tena kho pana samayen'āyasmā Pilindi-Vaccho bhikkhū vasala-vādena samudā-carati.|| ||

Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu.|| ||

Ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

'Āyasmā bhante PilindiVaccho bhikkhū vasala-vādena samudā-caratī' ti.|| ||

2. Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi:|| ||

Ehi tvaṃ bhikkhu, mama vacanena PilindiVacchaṃ bhikkhuṃ āmantehi:|| ||

Satthā taṃ āvuso PilindaVaccha āmantetī' ti.|| ||

'Evaṃ bhante' ti kho so bhikkhu Bhagavato paṭi-s-sutvā yen'āyasmā PilindaVaccho ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ PilindaVacchaṃ etad avoca:|| ||

'Satthā taṃ āvuso āmantetī' ti.|| ||

'Evam āvuso' ti kho āyasmā PilindiVaccho tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho āyasmantaṃ PilindaVacchaṃ Bhagavā etad avoca:|| ||

'Saccaṃ kira tvaṃ Vaccha,||
bhikkhū vasala-vādena samudā-carasī' ti.|| ||

'Evaṃ bhante' ti.|| ||

3. Atha kho Bhagavā āyasmato PilindaVacchassa pubbe-nivāsaṃ manasi-karitvā bhikkhū āmantesi:|| ||

"Mā kho tumhe bhikkhave Vacchassa bhikkhuno ujjhāyittha.|| ||

Na bhikkhave Vaccho dos'antaro,||
bhikkhū vasala-vādena samudā-carati.|| ||

Vacchassa bhikkhave bhikkhuno pañca jāti-satāni abbokiṇṇāni brāhmaṇakule paccājātāni.|| ||

So tassa vasalavādo [29] dīgha-rattaṃ ajjhāciṇṇo.|| ||

3. Ten'āyaṃ Vaccho bhikkhū vasala-vādena samudā-caratī" ti.|| ||

4. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Yamhi na māyā vasati na māno,||
Yo khīṇalobho amamo nirāso||
Panunnakodho abhinibbutatto||
So brāhmaṇo so samaṇo sa bhikkhū" ti.|| ||

 


 

Sutta III-7

Kassapa Suttaṃ

[III-7.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Tena kho pana samayen'āyasmā Mahā Kassapo Pipphaliguhāyaṃ viharati.|| ||

Sattāhaṃ eka-pallaṅ-kena nisinno hoti aññataraṃ samādhiṃ samāpajjitvā.|| ||

2. Atha kho āyasmā Mahā Kassapo tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi:||
atha kho āyasmato Mahā Kassapassa tamhā samādhimhā vuṭṭhitassa etad ahosi:|| ||

'Yannūnāhaṃ Rājagahaṃ piṇḍāya paviseyyan' ti.|| ||

Tena kho pana samayena pañca-mattāni devatā-satāni ussukkaṃ āpannāni honti,||
āyasmato Mahā Kassapassa piṇḍa-pāta-paṭilābhāya.|| ||

Atha kho āyasmā Mahā Kassapo tāni pañca-mattāni devatā-satāni paṭikkhipitvā pubbanha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisi.|| ||

3. Tena kho pana samayena Sakko devānam Indo āyasmato Mahā Kassapassa piṇḍa-pātaṃ dātu-kāmo hoti pesakāra-vaṇṇaṃ abhinimminitvā tantaṃ vināti,||
Sujātā Asurakannā tasaraṃ pūreti.|| ||

4. Atha kho āyasmā Mahā Kassapo Rājagahe sapadānaṃ piṇḍāya caramāno yena Sakkassa devānam indassa nivesanaṃ ten'upasaṅkami.|| ||

Addasā kho Sakko devānam Indo āyasmantaṃ Mahā Kassapaṃ dūrato'va āga-c-chantaṃ.|| ||

Disvāna gharā ni-k-khamitvā paccuggantvā hatthato pattaṃ gahetvā gharaṃ pavisitvā ghaṭiyā odanaṃ uddharitvā pattaṃ pūretvā āyasmato Mahā Kassapassa pādāsi.|| ||

So ahosi piṇḍa-pāto aneka-supo aneka-vyañjano aneka-sūparasa-vyañjano.|| ||

5. Atha kho āyasmato Mahā Kassapassa etad ahosi:|| ||

'Ko nu kho ayaṃ satto,||
yass'- [30] āyaṃ eva-rūpo iddhānubhāvo' ti.|| ||

Atha kho āyasmato Mahā Kassapassa etad ahosi:|| ||

'Sakko nu kho devānam Indo' ti.|| ||

Iti viditvā sakkaṃ devānam indaṃ etad avoca:|| ||

'Kataṃ kho te idaṃ Kosiya||
Mā puna pi eva-rūpam akāsī' ti.|| ||

6. 'Amhākam pi bhante Kassapa,||
puññena attho,||
amhākam pi puññena karaṇīyan" ti.|| ||

Atha kho Sakko devānam Indo āyasmantaṃ Mahā Kassapaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antaḷikkhe ti-k-khattaṃ udānaṃ udānesi:|| ||

"Aho dānaṃ paramaṃ dānaṃ Kassape supati-ṭ-ṭhitaṃ.|| ||

Aho dānaṃ paramaṃ dānaṃ Kassape suppati-ṭ-ṭhitan" ti.|| ||

7. Assosi kho Bhagavā dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya Sakkassa devānam indassa vehāsaṃ abbhuggantvā ākāse antaḷikkhe ti-k-khattuṃ udānaṃ udānentassa|| ||

"Aho dānaṃ paramaṃ dānaṃ Kassape suppati-ṭ-ṭhitaṃ.|| ||

Aho dānaṃ paramadānaṃ Kassape suppati-ṭ-ṭhitan" ti.|| ||

8. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Piṇḍa-pātikassa bhikkhuno atta-bharassa anañña-posino.||
Devā pihayanti tādino upasantassa sadā satimato" ti.|| ||

 


 

Sutta III-8

Piṇḍa-Pātika Suttaṃ

[III-8.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena sambahulānaṃ bhikkhunaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ kareri-maṇḍala-māle sanni-sinnānaṃ sanni-patitānaṃ ayam antarā kathā udapādi:|| ||

"Piṇḍa-pātiko āvuso bhikkhu piṇḍāya caranto labhati,||
kālena kālaṃ manāpike cakkhunā rūpe passituṃ.|| ||

Labhati kālena kālaṃ manāpike sotena sadde sotuṃ.|| ||

Labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ.|| ||

Labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ.|| ||

Labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phūsituṃ.|| ||

Piṇḍa-pātiko āvuso bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati.|| ||

Handa āvuso mayaṃ pi piṇḍa-pātikā homa.|| ||

Mayaṃ pi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ.|| ||

Mayaṃ pi lacchāma kālena kālaṃ manāpike sotena sadde sotuṃ.|| ||

Mayaṃ pi lacchāma kālena kālaṃ manāpiko ghānena gandhe ghāyituṃ.|| ||

Mayaṃ pi lacchāma kālena kālaṃ manāpike jivhāya rase sāyituṃ.|| ||

Mayaṃ pi lacchāma kālena kālaṃ manāpike kāyena pho- [31] ṭṭhabbe phūsituṃ.|| ||

Mayaṃ pi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā" ti.|| ||

Ayañ carahi tesaṃ bhikkhūnaṃ antarā-kathā hoti vippakatā.|| ||

2. Atha kho Bhagavā sāyanha-samayaṃ patisallānā vuṭṭhito yena kareri-maṇḍala-mālo ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

"Kāya nu'ttha bhikkhave,||
etarahi kathāya sanni-sinnā kā ca pana vo antarā-kathā vippakatā" ti.|| ||

3. Idha bhante ambhākaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ kareri-maṇḍala-māle sanni-sinnānaṃ sanni-patitānaṃ ayam antarā-kathā udapādi:|| ||

"Piṇḍa-pātiko āvuso bhikkhu piṇḍāya caranto labhati,||
kālena kālaṃ manāpike cakkhunā rūpe passituṃ.|| ||

Labhati kālena kālaṃ manāpike sotena sadde sotuṃ.|| ||

Labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ.|| ||

Labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ.|| ||

Labhati kālena kālaṃ manāpike kāyena phoṭṭhabbe phūsituṃ.|| ||

Piṇḍa-pātiko āvuso bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati.|| ||

Handa āvuso mayaṃ pi piṇḍa-pātikā homa.|| ||

Mayaṃ pi lacchāma kālena kālaṃ manāpike cakkhunā rūpe passituṃ.|| ||

Mayaṃ pi lacchāma kālena kālaṃ manāpike sotena sadde sotuṃ.|| ||

Mayaṃ pi lacchāma kālena kālaṃ manāpiko ghānena gandhe ghāyituṃ.|| ||

Mayaṃ pi lacchāma kālena kālaṃ manāpike jivhāya rase sāyituṃ.|| ||

Mayaṃ pi lacchāma kālena kālaṃ manāpike kāyena phoṭṭhabbe phūsituṃ.|| ||

Mayaṃ pi sakkatā garukatā mānitā pūjitā apacitā piṇḍāya carissāmā" ti.|| ||

Ayaṃ kho no bhante antarā-kathā vippakatā.|| ||

Atha kho Bhagavā anuppatto" ti.|| ||

4. Na khv etaṃ bhikkhave tumhākaṃ patirūpaṃ kula-puttānaṃ saddhāya agārasmā anagāriyaṃ pabba-jitānaṃ.|| ||

Yaṃ tumhe eva-rūpiṃ kathaṃ katheyyāthā."|| ||

Sanni-sinnāānaṃ sanni-patitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ,||
dhammiyā vā kathā ariyo vā tuṇhi-bhāvo" ti.|| ||

5. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Piṇḍa-pātikassa bhikkhuno atta-bharassa anañña-posino,||
Devā pihayanti tādino, no ce sadda-silo-kanissito" ti.|| ||

 


 

Sutta III-9

Sippa Suttaṃ

[III-9.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ kareri-maṇḍala-māle sanni-sinnānaṃ sanni-patitānaṃ ayam antarā kathā udapādi:|| ||

"Ko nu kho āvuso sippaṃ jānāti,||
ko kiṃ sippaṃ sikkhi,||
kataraṃ sippaṃ sippānaṃ aggan" ti.|| ||

2. Tatth'ekacce evam āhaṃsu.|| ||

"Hatthi-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Assa-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Ratha-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Dhanu-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Tharu-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Muddā-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Gaṇana-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam [32] āhaṃsu:||
"Saṅkhāna-sippaṃsippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Lekhā-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Kāveyya-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Lokāyata-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Khetta-vijjā-sippaṃ sippānaṃ aggan" ti.|| ||

Ayañ carahi tesaṃ bhikkhūnaṃ antarā-kathā vippakatā.|| ||

3. Atha kho Bhagavā sāyanha-samayaṃ patisallānā vuṭṭhito yena kareri-maṇḍala-mālo ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi nisajja kho Bhagavā bhikkhū āmantesi:|| ||

"Kāya nu'ttha bhikkhave etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā kathā vippakatā" ti.|| ||

4. Idha bhante amhākaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ kareri-maṇḍala-māle sanni-sinnānaṃ sanni-patitānaṃ ayam antarā kathā udapādi;|| ||

"Ko nu kho āvuso sippaṃ jānāti,||
ko kiṃ sippaṃ sikkhi,||
kataraṃ sippaṃ sippānaṃ aggan" ti.|| ||

Tatth'ekacce evam āhaṃsu:|| ||

"Hatthi-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
'Assa-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Ratha-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Dhanu-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
'Tharu-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Muddā-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Gaṇana-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Saṅkhāna-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Lekhā-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Kāveyya-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
"Lokāyata-sippaṃ sippānaṃ aggan" ti.|| ||

Ekacce evam āhaṃsu:||
Khatta-vijjā-sippaṃ sippānaṃ aggan" ti.|| ||

Ayaṃ kho no bhante antarā kathā hoti vippakatā.|| ||

Atha kho Bhagavā anuppattoti.|| ||

5. "Nakhvetaṃ bhikkhave tumhākaṃ patirūpaṃ kula-puttānaṃ saddhā agārasmā anagāriyaṃ pabba-jitānaṃ,||
yaṃ tumhe eva-rūpiṃ kathaṃ katheyyātha.|| ||

Sanni-patitānaṃ ve bhikkhave dvayaṃ karaṇīyaṃ,||
"Dhammī vā kathā ariyo vā tuṇhī-bhāvo" ti.|| ||

6. Atha kho Bhagavā etam atthaṃ viditvā kāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

Asippajivī lahu attha-kāmo yat'indriyo sabbadhi vippamutto,||
anokasārī amamo nirāso hitvā Māraṃ ekacaro sa bhikkhū" ti|| ||

 


 

Sutta III-10

Lokavolokana Suttaṃ

[III-10.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre bodhi-rukkha-mūle paṭham-ā-bhisambuddho.|| ||

Tena kho pana samayena Bhagavā sattāhaṃ eka-pallaṅ-kena nisinno hoti vimutti-sukha-paṭisaṃvedī.|| ||

2. Atha kho Bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭha-hitvā buddha-cakkhunā lokaṃ volokesi.|| ||

Addasā kho Bhagavā buddha-cakkhunā lokaṃ volokento satte anekehi santāpehi santappamāne||
anekehi ca pariḷāhehi pariḍayha-māne rāga-jehi pi dosa-jehi pi moha-jehi pi ti.|| ||

3. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Ayaṃ loko santāpajāto phassa-pareto rogaṃ vadati attato,||
yena yena hi maññati-tato taṃ hoti aññathā.|| ||

Aññathā-bhāvi bhavappatto loko bhava-pareto bhavam ev'ābhinandati.||
[33] Yada'bhinandati, taṃ bhayaṃ; yassa bhāyati, taṃ dukkhaṃ.||
Bhavavippanānāya kho pan'idaṃ Brahma-cariyaṃ vussatī ti.|| ||

Ye hi keci samaṇā vā brāhmaṇā vā||
bhavena bhavassa vippamokkham āhaṃsu||
sabbe te 'avippamuttā bhavasmā' ti vadāmi.|| ||

Ye vā pana keci samaṇā vā brāhmaṇā vā||
vibhavena bhavassa nissaraṇam āhaṃsu||
Sabbe te 'anissaṭā bhavasmā' ti vadāmi.|| ||

Upadhiṃ hi paṭicca dukkham idaṃ sambhoti||
sabb'ūpādānakkhayā n'atthi dukkhassa sambhavo.|| ||

Lokam imaṃ passa puthu,||
Avijjāya paretā bhūtā bhūtaratā||
vā aparimuttā.|| ||

Ye hi keci bhavā||
Sabbadhi sabbattatāya||
Sabbe te bhavā aniccā||
Dukkhā vipariṇāma-dhammā.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato||
Bhava-taṇhā pahīyati, vibhavaṃ n'ābhinandati||
Sabbato taṇhānaṃ khayā asesa-virāga-nirodho Nibbānaṃ.|| ||

Tassa nibbutassa bhikkhuno an-upādānā puna-b-bhavo na hoti.||
Abhibhuto Māro vijita-saṅgāmo upaccagā sabba-bhavāni tādī" ti.|| ||

 


[34]

IV. Meghiya Vagga

Sutta IV-1

Meghiya Suttaṃ

[IV-1.1.][than][irel] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Cālikāyaṃ viharati,||
Cālike pabbate.|| ||

Tena kho pana samayen'āyasmā Meghiyo Bhagavato upaṭṭhāko hoti.|| ||

Atha kho āyasmā Meghiyo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ aṭṭhāsi.|| ||

Ekam antaṃ ṭhito kho āyasmā Meghiyo Bhagavantaṃ etad avoca:|| ||

'Icchām'ahaṃ bhante Jantugāmaṃ piṇḍāya pavisitun ti.|| ||

"Yassa dāni tvaṃ Meghiya kālaṃ maññasī ti.|| ||

2. Atha kho āyasmā Meghiyo pubbanha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Jantugāmaṃ piṇḍāya pāvisi.|| ||

Jantugāme piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Kimikālāya nadiyā tīraṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā Kimikālāya nadiyā tīre jaṅghā-vihāraṃ anucaṅkamāno anuvicaramāno addasā kho ambavanaṃ pāsādikaṃ ramaṇīyaṃ.|| ||

Disvān'assa etad ahosi:|| ||

"Pāsādikaṃ vat'idaṃ ambavanaṃ ramaṇīyaṃ.|| ||

Alaṃ vat'idaṃ kula-puttassa padhān'atthi-kassa padhānāya.|| ||

Sace maṃ Bhagavā anujāneyya,||
āgaccheyy'āhaṃ imaṃ ambavanaṃ padhānāyā" ti.|| ||

3. Atha kho āyasmā Meghiyo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho āyasmā Meghiyo Bhagavantaṃ etad avoca:|| ||

"Idh'āhaṃ bhante pubbanha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Jantugāmaṃ piṇḍāya pāvisiṃ.|| ||

Jantugāme piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Kimikālāya nadiyā tīraṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā Kimikālāya nadiyā tīre jaṅghā-vihāraṃ anucaṅkamamāno anuvicaramāno addasaṃ ambavanaṃ pāsādikaṃ ramaṇīyaṃ.|| ||

Disvāna me etad ahosi:|| ||

'Pāsādikaṃ vat'idaṃ ambavanaṃ ramaṇīyaṃ,||
alaṃ vat'idaṃ kula-puttassa padhān'atthi-kassa padhānāya.|| ||

Sace maṃ Bhagavā anujāneyya,||
āgaccheyy'āhaṃ imaṃ ambavanaṃ padhānāyā' ti.|| ||

Sace maṃ bhante Bhagavā anujānāti,||
gaccheyy'āhaṃ [35] taṃ ambavanaṃ padhānāyā' ti.|| ||

4. Evaṃ vutte Bhagavā āyasmantaṃ Meghiyaṃ etad avoca:|| ||

'Āgamehi tāva Meghiya,||
ekak'amhā tāva,||
yāva añño pi koci bhikkhū āga-c-chatī' ti.|| ||

Dutiyam pi kho āyasmā Meghiyo Bhagavantaṃ etad avoca:|| ||

"Bhagavato bhante, n'atthi kiñci uttariṃ karaṇīyaṃ,||
n'atthi katassa vā paticayo.|| ||

Mayhaṃ kho pana bhante,||
atthi uttariṃ karaṇīyaṃ,||
atthi katassa paticayo.|| ||

Sace maṃ bhante, Bhagavā anujānāti,||
gaccheyy'āhaṃ taṃ ambavanaṃ padhānāyā" ti.|| ||

-◦-

Dutiyam pi kho Bhagavā āyasmantaṃ Meghiyaṃ etad avoca:|| ||

'Āgamehi tāva Meghiya,||
ekak'amhā tāva,||
yāva añño pi koci bhikkhū āga-c-chatī' ti.|| ||

Tatiyam pi kho āyasmā Meghiyo Bhagavantaṃ etad avoca:|| ||

"Bhagavato bhante, n'atthi kiñci uttariṃ karaṇīyaṃ,||
n'atthi katassa vā paticayo.|| ||

Mayhaṃ kho pana bhante,||
atthi uttariṃ karaṇīyaṃ,||
atthi katassa paticayo.|| ||

Sace maṃ bhante, Bhagavā anujānāti,||
gaccheyy'āhaṃ taṃ ambavanaṃ padhānāyā" ti.|| ||

5. "Padhānanti kho Meghiya, vadamānaṃ kinti vadeyyāma?|| ||

Yassa dāni tvaṃ Meghiya, kālaṃ maññasī" ti.|| ||

Atha kho āyasmā Meghiyo uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā taṃ ambavanaṃ ajjhoga-hetvā aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisīdi.|| ||

Atha kho āyasmato Meghiyassa tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samud'ācarantī,||
Seyyath'īdaṃ:|| ||

"Kāma-vitakko,||
vyāpāda-vitakko,||
vihiṃsā-vitakko" ti.|| ||

Atha kho āyasmato Meghiyassa etad ahosi:|| ||

"Acchariyaṃ vata bho,||
abbhutaṃ vata bho,||
saddhāya ca vat'amhi agārasmā anagāriyaṃ pabba-jito,||
atha ca pan'imehi tīhi pāpakehi akusalehi vitakkehi anvāsanno,||
Seyyath'īdaṃ:|| ||

"Kāma-vitakkena,||
vyāpāda-vitakkena,||
vīhiṃsā-vitakkenā" ti.|| ||

6. Atha kho āyasmā Meghiyo sāyanha-samayaṃ patisallānā vuṭṭhito yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho āyasmā Meghiyo Bhagavantaṃ etad avoca:|| ||

"Idha mayhaṃ bhante, tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samud'ācaranti,||
Seyyath'īdaṃ:|| ||

Kāma-vitakko,||
vyāpāda-vitakko,||
vihiṃsā- [36] vitakko ti.|| ||

Tassa mayhaṃ bhante, etad ahosi:|| ||

"Acchariyaṃ vata bho,||
abbhutaṃ vata bho,||
saddhāya ca vat'amhi agārasmā anagāriyaṃ pabba-jito,||
atha ca pan'imehi tīhi pāpakehi akusalehi vitattehi anvāsanno,||
Seyyath'īdaṃ:|| ||

"Kāma-vitakkena,||
vyāpāda-vitakkena,||
vihiṃsā-vitakkenā" ti.|| ||

7. Aparipakkāya Meghiya, ceto-vimuttiyā pañca dhammā paripākāya saṃvaṭṭanti.|| ||

Katame pañca?|| ||

1. Idha Meghiya, bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo kalyāṇa-sampavaṅko.|| ||

Aparipakkāya Meghiya ceto-vimuttiyā ayaṃ paṭhamo dhammo paripākāya saṃvaṭṭati.|| ||

2. Puna ca paraṃ Meghiya, bhikkhu sīlavā hoti,||
Pātimokkha-saṃvara-saṃvuto viharati,||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||

Aparipakkāya Meghīya, ceto-vimuttiyā ayaṃ dutiyo dhammo paripākāya saṃvaṭṭati.|| ||

3. Puna ca paraṃ Meghiya, bhikkhu yā'yaṃ kathā abhisallekhikā ceto-vivaraṇa-sappāyā ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Seyyath'īdaṃ:|| ||

Appiccha-kathā,||
santuṭṭhi-kathā,||
paviveka-kathā,||
asaṃsagga-kathā,||
viriy'ārambha-kathā,||
sīla-kathā,||
samādhi-kathā,||
paññā-kathā,||
vimutti-kathā,||
vimutti-ñāṇa-dassana-kathā.|| ||

Eva-rūpāya kathāya nikāma-lābhi hoti akiccha-lābhī akasira-lābhī.|| ||

Aparipakkāya Meghīya ceto-vimuttiyā ayaṃ tatiyo dhammo paripākāya saṃvaṭṭati.|| ||

4. Puna ca paraṃ Meghiya, bhikkhu āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya,||
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Aparipakkāya Meghīya ceto-vimuttiyā ayaṃ catuttho dhammo paripākāya saṃvaṭṭati.|| ||

5. Puna ca paraṃ Meghīya, bhikkhū paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Aparipakkāya Meghiya ceto-vimuttiyā ayaṃ pañcamo dhammā paripākāya saṃvaṭṭati.|| ||

Aparipakkāya Meghiya, ceto-vimuttiyā ime pañca dhammā paripākāya saṃvaṭṭanti.|| ||

8. "Kalyāṇa-mittass'etaṃ Meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa,||
yaṃ sīlavā bhavissati,||
Pātimokkha-saṃvara-saṃvuto viharissati,||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhissati sikkhā-padesu.|| ||

Kalyāṇa-mittass'etaṃ Meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa||
[37] yaṃ sīlavā bhavissati,||
Pātimokkha-saṃvara-saṃvuto yā'yaṃ kathā abhisallekhikā ceto-vivaraṇa-sappāyā ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Seyyath'īdaṃ:|| ||

Appiccha-kathā,||
santuṭṭhi-kathā,||
paviveka-kathā,||
asaṃsagga-kathā,||
viriy'ārambha-kathā,||
sīla-kathā,||
samādhi-kathā,||
paññā-kathā,||
vimutti-kathā,||
vimutti-ñāṇa-dassana-kathā.|| ||

Eva-rūpāya kathāya nikāma-lābhī bhavissati akiccha-lābhī akasira-lābhī.|| ||

Kalyāṇa-mittass'etaṃ Meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa yaṃ āraddha-viriyo bhavissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||

Kalyāṇa-mittass'etaṃ Meghiya, bhikkhuno pāṭikaṅkhaṃ1 kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa yaṃ paññavā bhavissati.|| ||

Udayattha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya-gāminiyā.|| ||

Tena ca pana Meghiya Bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari5 bhāvetabbā.|| ||

"Asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā vyāpādassa pahānāya, ānāpānassati bhāvetabbā vitakk'upacchedāya, anicca-saññā bhāvetabbā asmimānasamugghātāya.|| ||

Anicca-saññino Meghiya, anatta-saññā saṇṭhāti, anatta-saññi asmimānasamugghātaṃ pāpuṇāti, diṭṭhe'va dhamme Nibbānaṃ" ti.|| ||

9. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

Khuddā vitakkā sukhumā vitakkā anuggatā manaso uppilāvā, 6||
Ete avidvā manaso vitakke hurāhuraṃ dhāvati bhantacitto.||
Ete ca vidvā manaso vitakke ātāpi yo saṃvaratī satīmā,||
Anuggate manaso uppilāve asesamete pajahāsi Buddho" ti|| ||

 


 

Sutta IV-2

Uddhata Suttaṃ

[IV-2.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kusinārāyaṃ viharati, Upavattane mallanaṃ sālavane.|| ||

Tena kho pana samayena sambahulā bhikkhū Bhagavato avidūre arañña-kuṭi-kāyaṃ viharanti, uddhatā1 unnaḷā capalā mukharā vikiṇṇa-vācā muṭṭha-s-satino asampajānā asamāhitā vibbhanta-cittā pākat'indriririyā.|| ||

2. Addasā kho Bhagavā te sambahule bhikkhū [38] avidūre arañña-kuṭi-kāyaṃ viharante uddhate unnaḷe capale mukhare vikiṇṇa-vāce muṭṭha-s-satino asampajāne asamāhite vibbhanta-citte pākat'indriye.|| ||

3. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Arakkhitena kāyena micchā-diṭṭhigatena ca,||
Thīna-middh-ā-bhibhūtena vasaṃ mārassa gacchati.||
Tasmā rakkhitacittassa sammā-saṅkappagocaro,||
Thīna-middhābhibhū bhikkhū sabbā duggatiyo jahe" ti.|| ||

 


 

Sutta IV-3

Gopāla Suttaṃ

[IV-3.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu2 cārikaṃ carati mahatā bhikkhu-saṅghena saddhiṃ.|| ||

Atha kho Bhagavā maggā okkamma yena aññataraṃ rukkha-mūlaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho aññataro gopālako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinnaṃ kho taṃ gopālakaṃ Bhagavā dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaṃsesi.|| ||

2. Atha kho so gopālako Bhagavatā dhammiyā kathāya sanda-s-sito samāda-pito samutte-jito sampahaṃ-sito Bhagavantaṃ etad avoca: adhivāsetu me bhante, Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā' ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

Atha kho so gopālako Bhagavato adhivāsanaṃ viditvā uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho so gopālako tassā rattiyā accayena sake nivesane pahūtaṃ appodakapāyāsaṃ paṭiyādāpetvā navañca sappiṃ, Bhagavato kālaṃ ārocesi: ' kālo bhante, niṭṭhitaṃ bhattaṃ' ti.|| ||

3. Atha kho Bhagavā pubbanha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṅghena yena tassa gopālakassa nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho so gopālako Buddha-pamukhaṃ bhikkhū-Saṅghaṃ appodakapāyāsena navena ca sappinā sahatthā santappesi, sampavāresi.|| ||

Atha kho so gopālako Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīcaṃ [39] āsanaṃ gahetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinnaṃ kho taṃ gopālakaṃ Bhagavā dhammiyā kathāya sanda-s-setvā, samāda-petvā, samutte-chetvā, sampahaṃ-setvā uṭṭhāy'āsanā pakkāmi.|| ||

Atha kho acira-pakkantassa Bhagavato taṃ gopālakaṃ aññataro puriso sīmantarikāya jīvitā voropesi.|| ||

4. Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu.|| ||

Ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: " yena bhante, gopālakena ajja Buddha-pamukho bhikkhu-saṅgho appodakapāyāsena navena ca sappinā sahatthā santappito sampavārito, so kira bhante, gopālako aññatarena purisena sīmantarikāya jīvitā voropito" ti|| ||

5. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:||
"Diso disaṃ yantaṃ kayirā verī vā pana verinaṃ.||
Micchāpaṇīhitaṃ cittaṃ pāpiyo naṃ tato kare" ti.|| ||

 


 

Sutta IV-4

Juṇha Suttaṃ

[IV-4.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati.|| ||

Veḷuvane Kalandakanivāpe.|| ||

Tena kho pana samayen'āyasmā ca Sāriputto āyasmā ca mahāmoggalalāno kapotakandarāyaṃ viharanti.|| ||

Tena kho pana samayen'āyasmā Sāriputto juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinno hoti, aññataraṃ samādhiṃ samāpajjitvā.|| ||

Tena kho pana samayena dve yakkhā sahāyakā uttarāya disāya dakkhiṇaṃdisaṃ gacchanti, kenacideva karaṇīyena.|| ||

Addasaṃsu kho te yakkhā āyasmantaṃ Sāriputtaṃ juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinnaṃ.|| ||

Disvāna eko yakkho dutiyaṃ yakkhaṃ etad avoca: "paṭibhāti maṃ samma, imassa samaṇassa sise pahāraṃ dātuṃ" ti.|| ||

Evaṃ vutte so yakkho taṃ yakkhaṃ etad avoca: " alaṃ samma, mā samaṇaṃ āsādesi.|| ||

Uḷāro so samma samaṇo mahiddhiko mah-ā-nubhāvo" ti dutiyampi kho so yakkho taṃ yakkhaṃ etad avoca: " paṭibhāti maṃ samma, imassa samaṇassa [40] sīse pahāraṃ dātuṃ" ti.|| ||

Dutiyam pi kho so yakkho taṃ yakkhaṃ etad avoca: "alaṃ samma, mā samaṇaṃ āsādesi.|| ||

Uḷāro so samma, samaṇo mahiddhiko mah-ā-nubhāvo" ti.|| ||

Tatiyam pi kho so yakkho taṃ yakkhaṃ etad avoca: "paṭibhāti maṃ samma, imassa samaṇassasīse pahāraṃ dātuṃ" ti.|| ||

Tatiyam pi kho so yakkho taṃ yakkhaṃ etad avoca: "alaṃ samma, mā samaṇaṃ āsādesi.|| ||

Uḷāro so samma, samaṇo mahiddhiko mah-ā-nubhāvo" ti.|| ||

2. Atha kho so yakkho taṃ yakkhaṃ anādiyitvā āyasmato SāriputtatTherassa sīse pahāraṃ adāsi: tāva mahāpahāro ahosi, api tena pahārena sattaratanaṃ vā aḍḍhaṭṭharatanaṃ vā nāgaṃ osādeyya1 mahantaṃ vā pabbatakūṭaṃ padāḷeyya.|| ||

Atha ca pana so yakkho 'ḍayhāmi, ḍayhāmī" ti tatth'eva mahāNirayaṃ avatthāsi.|| ||

3. Addasā kho āyasmā Mahā Moggallāno dibbena cakkhunā visuddhena atikkanta-mānusakena tena yakkhena āyasmato Sāriputtassa sīse pahāraṃ dīyamānaṃ.|| ||

Disvāna yen'āyasmā Sāriputto ten'upasaṅkami, upasaṅkamitvā āyasmantaṃ Sāriputtaṃ etad avoca: " kacci te āvuso khamanīyaṃ? Kacci yāpanīyaṃ? Kacci na kiñci dukkhaṃ" ti?|| ||

"Khamanīyaṃ me āvuso Moggallāna, yāpanīyaṃ me āvuso Moggallāna, api ca me sīse thokaṃ dukkhaṃ" ti.|| ||

4. "Acchariyaṃ āvuso Sāriputta, abbhūtaṃ āvuso Sāriputta, yāva mahiddhiko āyasmā Sāriputto mah-ā-nubhāvo.|| ||

Idha te āvuso Sāriputta, aññataro yakkho sīse pahāraṃ adāsi.|| ||

Tāva mahāpahāro ahosi, api tena pahārena sattaratanaṃ vā aḍḍhaṭṭharatanaṃ vā nāgaṃ osādeyya1mahantaṃ vā pabbatakūṭaṃ padāḷeyya.|| ||

Atha ca pan'āyasmā Sāriputto evam āha: "khamanīyaṃ me āvuso Moggallāna, yāpanīyaṃ me āvuso Moggallāna, api ca me sīse thokaṃ dukkhaṃ" ti, acchariyaṃ āvuso Moggallāna, abbhutaṃ āvuso Moggallāna, yāva mahiddhiko āyasmā Mahā Moggallāno mah-ā-nubhāvo.|| ||

Yatra hi nāma yakkhampi passissati, mayaṃ panetarahi paṃsupisācakampi na passāmā" ti.|| ||

Assosi kho Bhagavā dibbāya sota-dhātuyā visuddhāya atikkantamānussikāya tesaṃ ubhinnaṃ mahā-nāgānaṃ imaṃ eva-rūpaṃ kathā-sallāpaṃ.|| ||

5. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

[41] "Yassa selūpamaṃ cittaṃ ṭhitaṃ nānūpakampati,||
Virattaṃ rajaniyesu kopaneyye na kuppati,||
Yass'evaṃ bhāvitaṃ cittaṃ kuto taṃ dukkhamessatī" ti.|| ||

 


 

Sutta IV-5

Nāga Suttaṃ

[IV-5.1.][than][irel] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati, ghositārāme.|| ||

Tena kho pana samayena Bhagavā ākiṇṇo viharati bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhi rāja-mahā-mattehi titthiyehi titthiyasāvakehi.|| ||

Ākiṇṇo dukkhaṃ.|| ||

Na phāsu viharati.|| ||

2. Atha kho Bhagavato etad ahosi "ahaṃ kho etarahi ākiṇṇo viharāmi, bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhī rāja-mahā-mattehi titthiyehi titthiyasāvakehi.|| ||

Ākiṇṇo dukkhaṃ, na phāsu viharāmi.|| ||

Yan nūn-ā-haṃ eko gaṇamhā vupakaṭṭho vihareyyaṃ" ti.|| ||

3. Atha kho Bhagavā pubbanha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Kosambīyaṃ piṇḍāya pāvisi.|| ||

Kosambīyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto sāmaṃ sen'āsanaṃ saṃsāmetvā patta-cīvaraṃ ādāya anāmantetvā upaṭṭhāke, anapaloketvā bhikkhu-saṅghaṃ, eko adutiyo yena pārileyyakaṃ tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena pārileyyakaṃ tad avasari.|| ||

Tatrasudaṃ Bhagavā pārileyyake viharati, rakkhitavana-saṇḍe bhadda-sāla-mūle.|| ||

4. Aññataro pi kho hatthi-nāgo ākiṇṇo viharati, hatthihi hatthinīhi hatthikalabhehi hatthicchāpehi1 chinnaggāni c'eva tiṇāni khādati.|| ||

Obhaggobhaggañcassa sākhābhaṅgaṃ khādanti.|| ||

Āvilāni ca pānīyāni pivati.|| ||

Ogāhā cassa uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti.|| ||

Ākiṇṇo dukkhaṃ, na phāsu viharati.|| ||

Atha kho tassa hatthi-nāgassa etad ahosi: "ahaṃ kho etarahi ākiṇṇo viharāmi, hatthihi hatthinīhi hatthikalabhehi hatthicchāpehi.|| ||

Chinnaggāni c'eva tiṇāni khādāmi.|| ||

Obhaggobhaggañca me sākhābhaṅgaṃ khādanti, avilāni ca pānīyāni pivāmi.|| ||

Ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti.|| ||

Ākiṇṇo dukkhaṃ, na phāsu viharāmi.|| ||

Yan nūn-ā-haṃ eko gaṇamhā vūpakaṭṭho vihareyyaṃ" ti.|| ||

5. Atha kho so hatthi-nāgo yūthā apakkamma yena Pālileyyakaṃ [42] Rakkhitavana-saṇḍo bhaddasālamūlaṃ, yena Bhagavā ten'upasaṅkami.|| ||

Tatra sudaṃ so hatthi-nāgo yasmiṃ padese Bhagavā viharati, taṃ padesaṃ appaharitañ ca karoti, soṇḍāya Bhagavato pānīyaṃ paribhojanīyañ ca upaṭṭhapeti|| ||

6. Atha kho Bhagavato raho-gatassa patisallīnassa evaṃ cetaso parivitakko udapādī: "ahaṃ kho pubbe ākiṇṇo vihāsiṃ, bhikkhūhi bhikkhunīhi upāsakehi upāsikāhī rājūhi rāja-mahā-mattehi titthiyehi titthiyasāvakehi.|| ||

Ākiṇṇo dukkhaṃ, na phāsu vihāsiṃ.|| ||

So'mbhi etarahi anākiṇṇo viharāmi, bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhi rāja-mahā-mattehi titthiyehi titthiyasāvakehi.|| ||

Anākiṇṇo sukhaṃ phāsu viharāmī" ti.|| ||

7. Tassapi kho hatthi-nāgassa evaṃ cetaso parivitakko udapādi: ahaṃ kho pubbe ākiṇṇo vihāsiṃ, hatthihi hatthinīhi hatthikalabhehi hatthicchāpehi.|| ||

Chinnaggāni c'eva tiṇāni khādiṃ.|| ||

Obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu.|| ||

Āvilāni ca pānīyāni pivāsiṃ, ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu.|| ||

Ākiṇṇo dukkhaṃ na phāsu vihāsiṃ.|| ||

So'mhi etarahi anākiṇṇo viharāmi, hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi.|| ||

Acchinnaggāni c'eva tiṇāni khādāmi.|| ||

Obhaggobhaggañca me sākhābhaṅgaṃ na khādanti.|| ||

Anāvilāni ca pānīyāni pivāmi.|| ||

Ogāhā ca me uttiṇṇassa hatthiniyo na kāyaṃ upanighaṃsantiyo gacchanti.|| ||

Anākiṇṇo sukhaṃ phāsu viharāmī" ti.|| ||

8. Atha kho Bhagavā attano ca pavivekaṃ viditvā tassa ca hatthi-nāgassa cetasā ceto-parivitakkam-aññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Etaṃ nāgassa nāgena īsādantassa hatthino,||
Sameti cittaṃ cittena yadeko ramate1 vane" ti.|| ||

 


 

Sutta IV-6

Piṇḍola Suttaṃ

[IV-6.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati, Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā piṇḍolaBhāradvājo Bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya, āraññiko.|| ||

Piṇḍa-pātiko, paṃsu-kūliko, te-cīvariko, appiccho, santuṭṭho, pavivitto, asaṃsaṭṭho, āraddha-viriyo, dhūtavādo adhicittamanuyutto.|| ||

2. Addasā kho Bhagavā āyasmantaṃ piṇḍolaBhāradvājaṃ [43] avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya, āraññikaṃ, piṇḍa-pātikaṃ, paṃsukulikaṃ, te-cīvarikaṃ, appicchaṃ, santuṭṭhaṃ, pavivittaṃ, asaṃsaṭṭhaṃ, āraddha-viriyaṃ, dhutavādaṃ adhicittamanuyuttaṃ.|| ||

3. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Anūpavādo anūpaghāto Pātimokkhe ca saṃvaro,||
Mattaññutā ca bhattasmiṃ pantañ ca sayanāsanaṃ,||
Adhicitte ca āyogo etaṃ Buddhāna-sāsanaṃ" ti.|| ||

 


 

Sutta IV-7

Sāriputta Suttaṃ

[IV-7.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati, Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā Sāriputto Bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇidhāya, appicco, santuṭṭho, pavivitto, asaṃsaṭṭho, āraddha-viriyo, adhicittamanuyutto.|| ||

Addasā kho Bhagavā āyasmantaṃ Sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddha-viriyaṃ adhicittamanuyuttaṃ.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Adhicetaso appamajjato munino monapathesu sikkhato,||
Sokā na bhavanti tādino upasantassa sadā satīmato" ti.|| ||

 


 

Sutta IV-8

Sundarī Suttaṃ

[IV-8.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Bhagavā sakkato hoti garukato mānito pūjito apacito, lābhī cīvara piṇḍa-pāta sen'āsana gilāna-paccaya bhesajja parikkhārānaṃ.|| ||

Bhikkhu-saṅghopi sakkato hoti garukato mānito pūjito apacito.|| ||

Lābhī cīvara piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja parikkhārānaṃ.|| ||

Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā.|| ||

Na lābhino cīvara piṇḍa-pāta sen'āsana-gilāna-paccaya bhesajja parikkhārānaṃ.|| ||

2. Atha kho te añña-titthiyā paribbājakā Bhagavato sakkāraṃ asahamānā bhikkhu-saṅghassaca.|| ||

Yena sundarī paribbājikā ten'upasaṅkamiṃsu, upasaṅkamitvā sundariṃ [44] paribbājikaṃ etada vocuṃ:|| ||

"Ussahasi bhagini, ñātīnaṃ atthaṃ kātuṃ" ti?|| ||

"Kyāhaṃ ayyā, karomi, kiṃ mayā na sakkā kātuṃ? 2 Jīvitampi me pariccattaṃ ñātīnaṃ atthāyā" ti.|| ||

3. "Tena hi bhagini, abhikkhaṇaṃ Jetavanaṃ gacchāhī" ti.|| ||

"Evamayyā" ti kho sundarī paribbājikā tesaṃ añña-titthiyānaṃ paribbājakānaṃ paṭi-s-sutvā abhikkhaṇaṃ Jetavanaṃ agamāsi.|| ||

Yadā te aññiṃsu" añña-titthiyā paribbājakā "vodiṭṭhā1 kho sundarī paribbājikā bahu-janena abhikkhaṇaṃ Jetavanaṃ gacchatī" ti.|| ||

Atha naṃ jīvitā voropetvā tatth'eva Jetavanassa parikhākūpe nikhaṇitvā yena rājā Pasenadi Kosalo ten'upasaṅkamiṃsu, upasaṅkamitvā rājānaṃ panediṃ Kosalaṃ etad avocuṃ: " yā sā mahārāja, sundarī paribbājikā, sā no nadissatī" ti.|| ||

"Kattha pana tumhe āsaṅkathā" ti.|| ||

"Jetavane mahārājā" ti.|| ||

"Tena hi Jetavanaṃ vicinathā" ti.|| ||

4. Atha kho te añña-titthiyā paribbājakā Jetavanaṃ vicinitvā yathā nikhaṇitaṃ parikhākūpā5 uddharitvā mañcakaṃ āropetvā Sāvatthiṃ pavesetvā rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā manusse ujjhāpesuṃ:|| ||

"Passathayyā, samaṇānaṃ Sakya-puttiyānaṃ kammaṃ, alajjino ime samaṇā Sakya-puttiyā du-s-sīlā pāpa-dhammā musā-vādino abrahma-cārino.|| ||

Ime hi nāma dhammacārino samacārino brahma-cārino sacca-vādīno sīlavanto kalyāṇa-dhammā paṭijānissanti.|| ||

N'atthi imesaṃ sāmaññaṃ.|| ||

N'atthi imesaṃ brahmaññaṃ.|| ||

Naṭṭhaṃ imesaṃ sāmaññaṃ.|| ||

Naṭṭhaṃ imesaṃ brahmaññaṃ.|| ||

Kuto imesaṃ sāmaññaṃ? Kuto imesaṃ brahmaññaṃ? Apagatā ime sāmaññā.|| ||

Apagatā ime buhmaññā.|| ||

Kathaṃ hi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatī" ti.|| ||

5. Te na kho pana samayena Sāvatthiyaṃ manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti, parihāsanti, rosenti vihesenti:|| ||

"Alajjino ime samaṇā Sakya-puttiyā du-s-sīlā pāpa-dhammā musā-vādino abrahma-cārino, ime hi nāma dhammacārino samacārino brahma-cārino sacca-vādino sīlavanto kalyāṇa-dhammā paṭijānissanti.|| ||

N'atthi imesaṃ sāmaññaṃ, n'atthi imesaṃ brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ.|| ||

Kuto imesaṃ sāmaññaṃ? Kuto imesaṃ brahmaññaṃ? Apagatā ime sāmaññā apagatā ime buhmaññā.|| ||

Kathaṃ hi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatī" ti?|| ||

6. Atha kho sambahulā bhikkhū pubbanha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ [45] piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Usaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu.|| ||

Ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: "etarahi bhante, Sāvatthiyaṃ manussā bhikkhu disvā asabbhāhi pharusāhi vācāhi akkosanti, paribhāsanti rosenti vihesenti.|| ||

' Alajjino ime samaṇā Sakya-puttiyā du-s-sīlā pāpa-dhammā musā-vādino abrahma-cārino, ime hi nāma dhammacārino samacārino brahma-cārino sacca-vādino sīlavanto kalyāṇa-dhammā paṭijānissanti.|| ||

N'atthi imesaṃ sāmaññaṃ.|| ||

N'atthi imesaṃ brahmaññaṃ.|| ||

Naṭṭhaṃ imesaṃ sāmaññaṃ.|| ||

Naṭṭhaṃ imesaṃ brahmaññaṃ.|| ||

Kuto imesaṃ sāmaññaṃ? Kuto imesaṃ buhmaññaṃ? Apagatā ime sāmaññā.|| ||

Apagatā ime brahmaññā.|| ||

Kathaṃ hi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessati" ti?|| ||

7. Neso bhikkhave saddo ciraṃ bhavissati.|| ||

Sattāhameva bhavissati.|| ||

Sattāhassa accayena antara-dhāyissati.|| ||

Tena hi bhikkhave ye manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti, rosenti, vihesenti.|| ||

Te tumbhe imāya gāthāya paṭicodetha:|| ||

"Abhūta-vādī Nirayaṃ upeti||
Yo cāpi katvā na karomi cāha, 2||
Ubho pi te pecca samā bhavanti||
Nihīnakammā manujā paratthā' ti|| ||

8. Atha kho te bhikkhū Bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā ye manussā bhikkhū disvā asabbhāgi pharusāhi vācāhi akkosanti paribhāsanti rosenti, vihesenti.|| ||

Te manusse imāya gāthāya paṭicodenti:|| ||

"Abhūta-vādī Nirayaṃ upeti||
Yo cāpi katvā na karomi cāha, 2||
Ubho pi te pecca samā bhavanti||
Nihīnakammā manujā paratthā" ti.|| ||

9. Manussānaṃ etad ahosi: " akārakā ime samaṇā Sakya-puttiyā, nayimehi kataṃ, sapanti ime samaṇā Sakya-puttiyā" ti.|| ||

N'eva so saddo ciraṃ ahosi.|| ||

Sattāhameva ahosi, sattāhassa accayena antara-dhāyi.|| ||

Atha kho sambahulā bhikkhu yena Bhagavā ten'upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu, ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: " acchariyaṃ bhante! Abbhūtaṃ bhante! Yāva su-bhāsitañ c'idaṃ bhante, Bhagavatā 'n'eso bhikkhave saddo ciraṃ bhavissati, sattāhameva bhavissati, sattāhassa accayena antara-dhāyissatī' ti.|| ||

Antarahito so bhante saddo" ti.|| ||

10. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Tudanti vācāya janā asaññatā||
Sarehi1 saṅgāma-gataṃ'va kuñjaraṃ,||
Sutvāna vākyaṃ pharusaṃ udīritaṃ||
Adhivāsaye bhikkhu aduṭṭhacitto" ti.|| ||

 


 

Sutta IV-9

Upasena Suttaṃ

[IV-9.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati, Veḷuvane Kalandakanivāpe.|| ||

Atha kho āyasmato upasenassa [46] vaṅgantaputtassa raho-gatassa patisallīnassa evaṃ cetaso parivitakko udapādi: " lābhā vata me, su-laddhaṃ vata me, Satthā ca me Bhagavā arahaṃ Sammā Sambuddho.|| ||

Svākkhāte c'amhi Dhamma-Vinaye agārasmā anagāriyaṃ pabba-jito.|| ||

Sabrahma-cārino ca me sīlavanto kalyāṇa-dhammā.|| ||

Sīlesu ca'mhi paripūra-kārī, samāhito ca'mhi ek'agga-citto.|| ||

Arahā ca'mhi khīṇ'āsavo, mahiddhiko ca'mhi mah-ā-nubhāvo.|| ||

Bhaddakaṃ me jīvitaṃ bhaddakaṃ maraṇaṃ" ti.|| ||

2. Atha kho Bhagavā āyasmato upasenassa vaṅgantaputtassa cetasā ceto-parivitakkam-aññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Yaṃ jīvitaṃ na tapati maraṇante na socati,||
Sa ce diṭṭhapado dhīro sokamajjhe na socati.|| ||

Ucchinnabhavataṇhassa santa-cittassa bhikkhuno,||
Vikkhīṇo jāti-saṃsāro n'atthi tassa puna-b-bhavo" ti.|| ||

 


 

Sutta IV-10

Sāriputta Suttaṃ

[IV-10.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati, Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā Sāriputto Bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ pacc'avekkhamāno.|| ||

Addasā kho Bhagavā āyasmantaṃ Sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ pacc'avekkhamānaṃ.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Upasantasanta-cittassa netticchinnassa bhikkhuno,||
Vikkhīṇo jāti-saṃsāro mutto so mārabandhanā" ti.|| ||

 


[47]

V. Soṇa Therassa Vaggo

 


 

Sutta V-1

Rāja Suttaṃ

[V-1.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati, Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena rājā Pasenadi Kosalo Mallikāya deviyā saddhiṃ uparipāsādavaragato hoti.|| ||

Atha kho rājā Pasenadi Kosalo Mallikaṃ deviṃ etad avoca: " atthi nu kho te Mallike, kocañño attanā piyataro" ti?|| ||

"N'atthi kho me mahārāja, kocañño attanā piyataro" ti.||
"Tuyhaṃ pana mahārāja, atthañño koci attanā piyataro?" ti.||
Mayham pi kho Mallike, natthañño koci attanā piyataro" ti.|| ||

2. Atha kho rājā Pasenadi Kosalo pāsādā orohitvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca:|| ||

"Idh'āhaṃ bhante, Mallikāya deviyā saddhiṃ uparipāsādavaragato Mallikādeviṃ etad avocaṃ: "atthi nu kho te Mallike, kocañño attanā piyataro" ti?|| ||

Evaṃ vutte Mallikādevi maṃ etad avoca.|| ||

" N'atthi kho me mahārāja, kocañño attanā piyataro" ti.|| ||

Evaṃ vutte ahaṃ bhante, Mallikaṃ deviṃ etad avocaṃ: 'mayhaṃpi kho Mallike, natthañño koci attanā piyataro" ti.|| ||

3. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Sabbā disā anuparigamma cetasā||
N'evajjhagā piyataramattanā kvaci.||
Evaṃ piyo puthu attā paresaṃ||
Tasmā na hiṃse paramattakāmo" ti.|| ||

 


 

Sutta V-2

Appāyuka Suttaṃ

[V-2.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati, Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Ānando [48] sāyanha-samayaṃ patisallānā vuṭṭhito yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca: "acchariyaṃ! Bhante, abbhutaṃ! Bhante, yāva appāyukā hi bhante, Bhagavato mātā ahosi.|| ||

Sattāhajāte Bhagavati Bhagavato mātā kālamakāsi. Tusitaṃ kāyaṃ upapajji" ti.|| ||

"Evam etaṃ Ānanda, appāyukā hi Ānanda, bodhisattamātaro honti,||
Sattāhajātesu bodhisattesu bodhisattamātaro kālaṃ karonti, Tusitaṃ kāyaṃ upapajjantī" ti.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Ye keci bhūtā bhavissanti||
Ye vā pi sabbe gamissanti pahāya dehaṃ.||
Taṃ sabbaṃ jāniṃ kusalo viditvā||
Ātāpiyo Brahma-cariyaṃ careyyā" ti.|| ||

 


 

Sutta V-3

Suppabuddhakuṭṭhi Suttaṃ

[V-3.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Tena kho pana samayena Rājagahe Suppa-buddho nāma kuṭṭhi ahosi, manussa-daḷiddo manussa-kapaṇo manussa-varāko.|| ||

2. Tena kho pana samayena Bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti.|| ||

Addasā kho Suppa-buddho kuṭṭhi taṃ mahā-jana-kāyaṃ dūrato'va sanni-patitaṃ.|| ||

Disvān'assa etad ahosi: " Nissaṃ-sayaṃ kho ettha kiñci khādanīyaṃ vā bhojanīyaṃ vā bhājiyissati.|| ||

Yan nūn-ā-haṃ yena so mahā-jana-kāyo ten'upasaṅkameyyaṃ.|| ||

App'evanāmettha kiñci khādanīyaṃ vā bhojanīyaṃ vā labheyyanti".|| ||

3. Atha kho Suppa-buddho kuṭṭhi yena so mahā-jana-kāyo ten'upasaṅkami.|| ||

Addasā kho Suppa-buddho kuṭṭhi Bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ.|| ||

Disvān'assa etad ahosi:|| ||

"Na kho ettha kiñci khādanīyaṃ vā bhojanīyaṃ vā bhājiyati,||
samaṇo ayaṃ gotamo parisatiṃ dhammaṃ deseti.|| ||

Yannūnāham pi dhammaṃ suṇeyyanti.|| ||

Tatth'eva ekam antaṃ nisīdi.|| ||

"Aham pi dhammaṃ sossāmī" ti.|| ||

Atha kho Bhagavā sabbā-vantaṃ parisaṃ [49] cetasā ceto-paricca manas'ākāsi:|| ||

'Ko nu kho idha bhabbo dhammaṃ viññātuṃ" ti?|| ||

4. Addasā kho Bhagavā Suppa-buddhaṃ kuṭṭhiṃ tassaṃ parisāyaṃ nisinnaṃ,||
disvān'assa etad ahosi:|| ||

"Ayaṃ kho idha bhabbo dhammaṃ viññātun" ti.|| ||

Suppa-buddhaṃ kuṭṭhiṃ ārabbha ānupubbī-kathaṃ kathesi.|| ||

Seyyathidaṃ:|| ||

Dāna-kathaṃ,||
sīla-kathaṃ,||
sagga-kathaṃ,||
kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ,||
nekkhamme ca ānisaṃsaṃ pakāsesi.|| ||

Yadā Bhagavā aññāsi,||
Suppa-buddhaṃ kuṭṭhiṃ kalla-cittaṃ||
mudu-cittaṃ||
vinīvaraṇa-cittaṃ||
udagga-cittaṃ||
pasanna-cittaṃ.|| ||

Atha yā Buddhānaṃ sāmukkaṃ-sikā Dhamma-desanā taṃ pakāsesi,||
dukkhaṃ samudayaṃ nirodhaṃ Maggaṃ.|| ||

Seyyathā pi nāma suddhaṃ vatthaṃ apagata-kāḷakaṃ samma-d-eva rajanaṃ patigaṇheyya.|| ||

Evam eva Suppa-buddhassa kuṭṭhissa tasmiṃ yeva āsane virajaṃ vīta-malaṃ Dhamma-cakkhuṃ udapādi:|| ||

'Yaṃ kiñci samudaya-dhammaṃ,||
sabbaṃ taṃ nirodha-dhamman' ti.|| ||

5. Atha kho Suppa-buddho kuṭṭhi diṭṭha-dhammo patta-dhammo vidita-dhammo pariyogāḷha-dhammo tiṇṇa-vici-kiccho vigata-kathaṃ-katho vesārajja-p-patto apara-p-paccayo satthu sāsane,||
uṭṭhāy'āsanā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho Suppa-buddho kuṭṭhi Bhagavantaṃ etad avoca:|| ||

"abhikkantaṃ bhante,||
abhikkantaṃ bhante,||
seyyathā pi bhante, nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintī" ti.|| ||

Evam eva Bhagavatā aneka-pariyāyena dhamme pakāsito.|| ||

Es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi,||
Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ Bhagavā dhāretu,||
ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

6. Atha kho Suppa-buddho kuṭṭhi Bhagavatā dhammiyā kathāya sanda-s-sito,||
samāda-pito,||
samutte-jito,||
sampahaṃ-sito,||
Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho Suppa-buddhaṃ kuṭṭhiṃ acira-pakkantaṃ gāvī taruṇa-vacchā adhipātetvā jīvitā voropesi.|| ||

7. Atha kho samba- [50] hulā bhikkhū yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu.|| ||

Ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Yo so bhante, Suppa-buddho nāma kuṭṭhi Bhagavatā dhammiyā kathāya sanda-s-sito,||
samāda-pito,||
samutte-jito,||
sampahaṃ-sito,||
so kāla-kato.|| ||

Tassa kā gati,||
ko abhisamparāyo" ti?|| ||

8. "Paṇḍito bhikkhave, Suppa-buddho kuṭṭhi,||
paccapādi Dhammass-ā-nu-Dhammaṃ,||
na ca maṃ Dhamm-ā-dhikaraṇaṃ vihesesi.|| ||

Suppa-buddho bhikkhave, kuṭṭhi tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot'āpanno avinipāta-dhammo niyato sambodhi-parāyano" ti.|| ||

9. Evaṃ vutte aññataro bhikkhū Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena Suppa-buddho kuṭṭhi ahosi,||
manussa-daḷiddo ahosi,||
manussa-kapaṇo,||
manussa-varāko" ti?|| ||

10. "Bhūta-pubbaṃ bhikkhave Suppa-buddho kuṭṭhi imasmiṃ yeva Rājagahe seṭṭhi-putto ahosi.|| ||

So uyyāna-bhūmiṃ niyyanto addasa Tagarasikhiṃ Pacceka-Buddhaṃ nagaraṃ piṇḍāya pavisantaṃ,||
disvān'assa etad ahosi:|| ||

"Kv'āyaṃ kuṭṭhi vicaratī" ti,||
niṭṭhubhitvā apasabyāmato karitvā pakkāmi.|| ||

So tassa kammassa vipākena bahūni vassāni||
bahūni vassa-satāni||
bahūni vassa-sahassāni||
bahūni vassa-sata-sahassāni Niraye pa-c-cittha.|| ||

Tass'eva kammassa vipākāvasesena imasmiṃ yeva Rājagahe kuṭṭhi ahosi,||
manussa-daḷiddo||
manussa-kapaṇo||
manussa-varāko.|| ||

So Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma saddhaṃ samādiyi,||
sīlaṃ samādiyi,||
sutaṃ samādiyi,||
cāgaṃ samādiyi,||
paññaṃ samādiyi.|| ||

So Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma saddhaṃ samādiyi,||
sīlaṃ samādiyi,||
sutaṃ samādiyi,||
cāgaṃ samādiyi,||
paññaṃ samidiyi.|| ||

So Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ āgamma saddhaṃ samādiyitvā,||
sīlaṃ samādiyitvā,||
sutaṃ samādiyitvā,||
cāgaṃ samādiyitvā,||
paññaṃ samādiyitvā,||
kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ Tāvatiṃsānaṃ saha-vyataṃ.|| ||

So tattha aññe deve atirocati vaṇṇena c'eva yasasā cā' ti.|| ||

11. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Cakkhumā visamāni'va vijjamāne parakkame,||
Paṇḍito jīva-lokasmiṃ pāpāni parivajjaye" ti.|| ||

 


[51]

Sutta V-4

Kumāraka Suttaṃ

[V-4.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena sambahulā kumārakā antarā ca Sāvatthiṃ||
antarā ca Jetavanaṃ macchake bādhenti.|| ||

Atha kho Bhagavā pubbanha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

Addasā kho Bhagavā te sambahule kumārake antarā ca Sāvatthiṃ||
antarā ca Jetavanaṃ macchake bādhente.|| ||

Disvāna yena te kumārakā ten'upasaṅkami.|| ||

Upasaṅkamitvā te kumārake etad avoca:|| ||

"Bhāyatha vo tumhe kumārakā dukkhassa,||
appiyaṃ vo dukkhaṃ" ti?|| ||

"Evaṃ bhante, bhāyāma mayaṃ bhante dukkhassa, appiyaṃ no dukkhan" ti.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Sace vo dukkhaṃ appiyaṃ||
Mā'kattha pāpakaṃ kammaṃ āvi vā yadi vā raho.||
Sace'va pāpakaṃ kammaṃ karissatha karotha vā,||
Na vo dukkhā mutty atthi upeccāpi palāyatan" ti.|| ||

 


 

Sutta V-5

Uposatha Suttaṃ

[V-5.1.][than][irel] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
Pubbārāme Migāra-mātu pāsāde.|| ||

Tena kho pana samayena Bhagavā tadah'uposathe bhikkhu-saṅgha-parivuto nisinno hoti.|| ||

Atha kho āyasmā Ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāy'āsanā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:

"Abhi-k-kantā bhante, ratti,||
nikkhanto paṭhamo yāmo,||
cīranisinno bhikkhū-saṅgho,||
uddisatu bhante, Bhagavā bhikkhūnaṃ Pātimokkhaṃ" ti.|| ||

Evaṃ vutte Bhagavā tuṇhī ahosi.|| ||

Dutiyam pi kho āyasmā Ānando abhikkantāya rattiyā||
nikkhante majjhime yāme uṭṭhāy'āsanā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

"Abhi-k-kantā bhante, ratti,||
nikkhanto paṭhamo yāmo,||
cīranisinno bhikkhū-saṅgho,||
uddisatu bhante, Bhagavā bhikkhūnaṃ Pātimokkhaṃ" ti.|| ||

Dutiyam pi kho Bhagavā [52] tuṇhī ahosi.|| ||

Tatiyam pi kho āyasmā Ānando abhikkantāya rattiyā||
nikkhante majjhime yāme uṭṭhāy'āsanā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

"Abhi-k-kantā bhante, ratti,||
nikkhanto paṭhamo yāmo,||
cīranisinno bhikkhū-saṅgho,||
uddisatu bhante, Bhagavā bhikkhūnaṃ Pātimokkhaṃ" ti.|| ||

'Aparisuddhā Ānanda parisā' ti.|| ||

2. Atha kho āyasmato Mahā Moggallānassa etad ahosi:|| ||

"Kaṃ nu kho Bhagavā puggalaṃ sandhāya evam āha:|| ||

'Aparisuddhā Ānanda, parisā' ti.|| ||

Atha kho āyasmā Mahā Moggallāno sabbā-vantaṃ bhikkhū-Saṅghaṃ cetasā ceto paricca manas'ākāsi.|| ||

Addasā kho āyasmā Mahā Moggallāno taṃ puggalaṃ du-s-sīlaṃ pāpa-dhammaṃ asuci-saṅkassara-samā-cāraṃ paṭi-c-channa-kammantaṃ assamaṇaṃ samaṇa-paṭiññaṃ abrahma-cāriṃ brahma-cārī-paṭiññaṃ antopūtiṃ ava-s-sutaṃ kasambu-jātaṃ majjhe bhikkhu-saṅghassa nisinnaṃ.|| ||

Disvāna uṭṭhāy'āsanā yena so puggalo ten'upasaṅkami.|| ||

Upasaṅkamitvā taṃ puggalaṃ etad avoca:|| ||

'Uṭṭhehi āvuso,||
diṭṭho'si Bhagavatā,||
n'atthi te bhikkhūhi saddhiṃ saṅvāso' ti.|| ||

Atha kho so puggalo tuṇhī ahosi.|| ||

Dutiyam pi kho āyasmā Mahā Moggallāno taṃ puggalaṃ etad avoca:|| ||

'Uṭṭhehi āvuso,||
diṭṭho'si Bhagavatā||
n'atthi te bhikkhūhi saddhiṃ saṅvāso' ti.|| ||

Dutiyam pi kho so puggalo tuṇhī ahosi.|| ||

Tatiyam pi kho āyasmā Mahā Moggallāno taṃ puggalaṃ etad avoca:|| ||

'Uṭṭhehi āvuso,||
diṭṭho'si Bhagavatā||
n'atthi te bhikkhūhi saddhiṃ saṅvāso' ti.|| ||

Tatiyam pi kho so puggalo tuṇhī ahosi.|| ||

3. Atha kho āyasmā Mahā Moggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahi-dvāra-koṭṭhakā nikkhāmetvā sūci-ghaṭhikaṃ datvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avoca:|| ||

"Nikkhāmito bhante, so puggalo mayā,||
parisuddhā parisā,||
uddisatu bhante Bhagavā bhikkhūnaṃ Pātimokkhaṃ" ti.|| ||

"Acchariyaṃ Moggallāna,||
abbhutaṃ Moggallāna,||
yāva bāhā gahaṇā pi nāma so mogha-puriso āgamessatī" ti.|| ||

4. Atha [53] kho Bhagavā bhikkhū āmantesi:|| ||

"Na dānāhaṃ bhikkhave, ito paraṃ uposathaṃ karissāmi Pātimokkhaṃ uddisissāmi.|| ||

Tumh'eva dāni bhikkhave ito paraṃ uposathaṃ kareyyātha,||
Pātimokkhaṃ uddiseyyātha.|| ||

Aṭṭhānam etaṃ bhikkhave anavakāso,||
yaṃ Tathāgato a-parisuddhāya parisāya uposathaṃ kareyya,||
Pātimokkhaṃ uddiseyya."|| ||

5. Aṭṭh'ime bhikkhave, mahā-samudde acchariyā abbhutā dhammā,||
ye disvā disvā Asurā mahā-samudde abhiramanti.|| ||

Katame aṭṭha?|| ||

(1) Mahā-samuddo bhikkhave,||
anupubba-ninno,||
anupubba-poṇo,||
anupubba-pabbhāro,||
n'āyataken'eva papāto.|| ||

Yaṃ pi bhikkhave mahā-samuddo,||
anupubba-ninno,||
anupubba-poṇo,||
anupubba-pabbhāro,||
n'āyataken'eva papāto.|| ||

Ayaṃ pi bhikkhave, mahā-samudde||
paṭhamo acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

(2.) Puna ca paraṃ bhikkhave, mahā-samuddo||
ṭhita-dhammo velaṃ nāti-vattati.|| ||

Yaṃ bhikkhave, mahā-samuddo||
ṭhita-dhammo velaṃ nāti-vattati.|| ||

Ayam pi bhikkhave mahā-samudde||
dutiyo acchariyo abbhūto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

(3.) Puna ca paraṃ bhikkhave, mahā-samuddo||
na matena kuṇapena saṃvasati.|| ||

Yaṃ hoti mahā-samudde mataṃ kuṇapaṃ.|| ||

Taṃ kippaṃ yeva tīraṃ vāheti,||
thalaṃ ussāreti.|| ||

Yaṃ bhikkhave mahā-samuddo na matena kuṇapena saṃvasati,||
yaṃ hoti mahā-samudde mataṃ kuṇapaṃ,||
taṃ khippaññeva tīraṃ vāheti, thalaṃ ussāreti.|| ||

Ayam pi bhikkhave, mahā-samudde||
tatiyo acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

(4.) Puna ca paraṃ bhikkhave, yā kāci mahā-nadiyo,||
seyyath'īdaṃ:|| ||

Gaṅgā,||
Yamunā,||
Aciravatī,||
Sarabhu,||
Mahī.|| ||

Tā mahā-samuddaṃ patvā jahanti purimāni nāma-gottāni,||
mahā-samuddo tv'eva saṅkhaṃ gacchantī.|| ||

Yaṃ pi bhikkhave, yā kāci mahā-nadiyo,||
seyyath'īdaṃ:|| ||

Gaṅgā,||
Yamunā,||
Aciravatī,||
Sarabhu,||
Mahī.|| ||

Tā mahā-samuddaṃ patvā jahanti purimāni nāma-gottāni, mahā-samuddo tv'eva saṅkhaṃ gacchanti.|| ||

Ayam pi bhikkhave mahā-samudde||
catuttho acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

(5.) Puna ca paraṃ bhikkhave, yā ca loke savantiyo mahā-samuddaṃ appenti,||
yā ca antaḷikkhā dhārā papatanti,||
na tena mahā-samuddassa ūnattaṃ vā||
pūrattaṃ vā paññāyati.|| ||

Yaṃ pi [54] bhikkhave, yā ca loke savantiyo mahā-samuddaṃ appenti,||
yā ca antaḷikkhā dhārā papatanti,||
na tena mahā-samuddassa ūnattaṃ vā||
pūrattaṃ vā paññāyati.|| ||

Ayam pi bhikkhave, mahā-samudde||
pañcamo acchariyo abbhūta-dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

(6.) Puna ca paraṃ bhikkhave, mahā-samuddo eka-raso loṇa-raso.|| ||

Yaṃ bhikkhave, mahā-samuddo eka-raso loṇa-raso,||
ayam pi bhikkhave, mahā-samudde||
chaṭṭho acchariyo abbhūta-dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti|| ||

(7.) Puna ca paraṃ bhikkhave mahā-samuddo bahū-ratano, aneka-ratano||
tatir'amāni ratanāni||
seyyath'īdaṃ:|| ||

Muttā,||
maṇi,||
veḷuriyo,||
saṅkho,||
sīlā,||
pavāḷaṃ,||
rajataṃ,||
jāta-rūpaṃ,||
lohitaṅko,||
masāragallaṃ.|| ||

Yaṃ bhikkhave mahā-samuddo bahū-ratano aneka-ratano, tatir'amāni ratanāni||
seyyath'īdaṃ:|| ||

Muttā,||
maṇi,||
veḷuriyo,||
saṅkho,||
sīlā,||
pavāḷaṃ,||
rajataṃ,||
jāta-rūpaṃ,||
lohitaṅko,||
masāragallaṃ.|| ||

Ayam pi bhikkhave mahā-samudde||
sattamo acchariyo abbhuta-dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

(8.) Puna ca paraṃ bhikkhave, mahā-samuddo mahataṃ bhūtānaṃ āvāso||
tatir'ame bhūtā:|| ||

Timi,||
timiṅgalo,||
timirapiṅgalo,||
Asurā,||
nāgā,||
gandhabbā.|| ||

Santi mahā-samudde yojana-satikā pi atta-bhāvā,||
dvi-yojana-satikā pi atta-bhāvā,||
ti-yojana-satikā pi atta-bhāvā,||
catu-yojana-satikā pi atta-bhāvā,||
pañca-yojana-satikā pi atta-bhāvā.|| ||

Yaṃ bhikkhave, mahā-samuddo||
mahataṃ bhūtānaṃ āvāso||
tatirame bhūtā:|| ||

Timi,||
timiṅgalo,||
timirapiṅgalo,||
Asurā,||
nāgā,||
gandhabbā.|| ||

Santi mahā-samudde yojana-satikā pi atta-bhāvā,||
dvi-yojana-satikā pi atta-bhāvā,||
ti-yojana-satikā pi atta-bhāvā,||
catu-yojana-satikā pi atta-bhāvā,||
pañca-yojana-satikā pi atta-bhāvā.|| ||

Ayam pi bhikkhave, mahā-samudde||
aṭṭhamo acchariyo abbhuta-dhammo.|| ||

Yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

Ime kho bhikkhave, mahā-samudde||
aṭṭha acchariyā abbhuta-dhammā ye disvā disvā Asurā mahā-samudde abhiramanti.|| ||

6. Evam eva kho bhikkhave, imasmiṃ Dhamma-Vinaye aṭṭha acchariyā abbhuta-dhammā1 ye disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

Katame aṭṭha?|| ||

(1.) Seyyathā pi bhikkhave, mahā-samuddo anupubba-ninno, anupubba-poṇo, anupubba-pabbhāro, n'āyataken'eva papāto, evam eva kho bhikkhave, imasmiṃ Dhamma-Vinaye anupubbasikkhā, anupubbakiriyā, anupubbapaṭipadā, n'āyataken'eva aññāpaṭivedho.|| ||

Yaṃ bhikkhave, imasmiṃ Dhamma-Vinaye anupubbasikkhā, anupubbakiriyā, anububbapaṭipadā, n'āyataken'eva aññāpaṭivedho.|| ||

Ayaṃ bhikkhave, imasmiṃ Dhamma-Vinaye anupubbasikkhā, anububbakiriyā, anupubbapaṭipadā, n'āyataken'eva aññāpaṭivedho.|| ||

Ayaṃ bhikkhave, imasmiṃ Dhamma-Vinaye paṭhamo acchariyo abbhuta-dhammo.|| ||

Yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

[55] (2) Seyyathā pi bhikkhave mahasamuddo ṭhita-dhammo velaṃ nāti-vattati, evam eva kho bhikkhave yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetu pi nātikkamanti.|| ||

Yaṃ bhikkhave mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetu pi nātikkamanti.|| ||

Ayam pi bhikkhave imasmiṃ Dhamma-Vinaye dutiyo acchariyo abbhuta-dhammo.|| ||

Yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

(3.) Seyyathā pi bhikkhave, mahā-samuddo na matena kuṇapena saṃvasati, yaṃ hoti mahā-samudde mataṃ kuṇapaṃ taṃ khippaññeva tīraṃ vāheti, thalaṃ ussādeti.|| ||

evam eva kho bhikkhave yo so puggalo du-s-sīlo papadhammo asuci saṅkassarasamā-cāro paṭi-c-channa-kammanto, assamaṇo samaṇa-paṭiñño, abuhmacārī brahma-cārīpaṭiñño, antopūti avassuto kasambu-jāto, na tena saṅgho saṃvasati.|| ||

Atha kho naṃ khippaññeva sanni-patitvā ukkhipati.|| ||

Kiñ cāpi so hoti majjhe bhikkhu-saṅghassa nisinno, atha kho so ārakāva Saṅghambhā, saṅgho ca tena.|| ||

Yaṃ bhikkhave, yo so puggalo du-s-sīlo, pāpa-dhammo, asucisaṅkassarasamā-cāro paṭi-c-channa-kammanto, assamaṇo samaṇa-paṭiñño, abrahma-cārī brahma-cāripaṭiñño, antopūti, avassuto, kasambu-jāto, na tena saṅgho saṃvasati.|| ||

Atha kho naṃ khippaññeva sanni-patitvā ukkhipati, kiñ cāpi so hoti majjhe bhikkhu-saṅghassa nisinno, atha kho so ārakāva Saṅghambhā, saṅgho ca tena.|| ||

Ayam pi bhikkhave, imasmiṃ Dhamma-Vinaye tatiyo acchariyo abbhuta-dhammo,1 yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

(4). Seyyathā pi bhikkhave, yā kāci mahā-nadiyo, Seyyath'īdaṃ: Gaṅgā, yamunā, aciravatī, sarabhu, mahī.|| ||

Tā mahā-samuddaṃ patvā2 jahanti pūrimāni nāma-gottāni, mahā-samuddo tv'eva saṅkhaṃ gacchanti.|| ||

evam eva kho bhikkhave cattāro me vaṇṇā khattiyā, brāhmaṇā, vessā suddā.|| ||

Te Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabba-jitvā jahanti purimāni nāma-gottāni, samaṇā Sakya-puttiyātv'eva saṅkhaṃ gacchantī.|| ||

Yaṃ bhikkhave cattāro me vaṇṇā khattiyā, brāhmaṇā, vessā.|| ||

Suddhā, te Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabba-jitvā jahanti purimāni nāma-gottāni, samaṇā Sakya-puttiyātv'eva saṅkhaṃ gacchanti ayam pi bhikkhave imasmiṃ Dhamma-Vinaye catuttho acchariyo abbhuta-dhammo1, yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

(5.) Seyyathā pi bhikkhave yā ca loke savantiyo mahā-samuddaṃ appenti, yā ca antaḷikkhā dhārā papatanti, na tena mahā-samuddassa ūnattaṃ vā pūrattaṃ vā paññāyati.|| ||

Eva meva kho bhikkhave, bahū ce pi bhikkhū anupādisesāya Nibbānadhātuyā parinibbāyanti.|| ||

Na tena Nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati.|| ||

Yaṃ bhikkhave, bahū ce pi bhikkhū anupādisesāya Nibbānadhātuyā parinibbāyanti.|| ||

Na tena Nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati.|| ||

Ayam pi bhikkhave, imasmiṃ Dhamma-Vinaye pañcamo acchariyo abbhuta-dhammo.|| ||

Yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

[56] (6.) Seyyathā pi bhikkhave, mahā-samuddo eka-raso loṇa-raso.|| ||

evam eva kho bhikkhave, ayaṃ Dhamma-Vinayo eka-raso vimutti-raso.|| ||

Yaṃ bhikkhave, ayaṃ Dhamma-Vinayo eka-raso vimutti-raso.|| ||

Ayam pi bhikkhave imasmiṃ Dhamma-Vinaye chaṭṭho acchariyo abbhuta-dhammo.|| ||

1 Yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

(7.) Seyyathā pi bhikkhave, mahā-samuddo bahū-ratano aneka-ratano, tatir'amāni ratanāni: Seyyath'īdaṃ? Muttā, maṇi, veḷuriyo saṅkho, sīlā pavāḷaṃ, rajataṃ, jāta-rūpaṃ, lohitaṅko.|| ||

Masāragallaṃ.|| ||

evam eva kho bhikkhave ayaṃ Dhamma-Vinayo bahū-ratano aneka-ratano, tatir'amāni ratanāni: Seyyath'īdaṃ? Cattāri sati-paṭ-ṭhānāni, 1 cattāri samma-p-padhānāni, 2 cattāro iddhi-pādā, pañcindrurayāni, pañca-balāni, satta-bojjh'aṅgā, Ariyo Aṭṭhaṅgiko Maggo, yaṃ bhikkhave, ayaṃ Dhamma-Vinayo bahū-ratano, aneka-ratano tatir'amāni ratanāni: Seyyath'īdaṃ? Cattāri sati-paṭ-ṭhānāni, cattāri samma-p-padhānāni, 3 cattāro iddhi-pādā, pañc'indriyāni, pañca-balāni.|| ||

Sattabojjh'aṅgā, Ariyo Aṭṭhaṅgiko Maggo.|| ||

Ayam pi bhikkhave imasmiṃ Dhamma-Vinaye sattamo acchariyo abbhuta-dhammo4, yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

(8.) Seyyathā pi bhikkhave, mahā-samuddo mahataṃ bhūtānaṃ āvāso.|| ||

Tatirame bhūtā: timi, timiṅgalo, timirapiṅgalo, Asurā, nāgā, gandhabbā.|| ||

Santi mahā-samudde yojana-satikā pi atta-bhāvā, dvi-yojana-satikā pi atta-bhāvā, ti-yojana-satikā pi atta-bhāvā, catu-yojana-satikā pi atta-bhāvā, pañca-yojana-satikā pi atta-bhāvā.|| ||

evam eva kho bhikkhave, ayaṃ dhamamavinayo mahataṃ bhūtānaṃ āvāso.|| ||

Tatirame bhūtā: Sot'āpanno, sot'āpatti-phala-sacchi-kiriyāya paṭipanno, Sakad-āgāmi, Sakad-āgāmi-phala-sacchi-kiriyāya paṭipanno, Anāgāmi, Anāgāmi-phala-sacchi-kiriyāya paṭipanno, arahā Arahatta-phala-sacchi-kiriyāya5 paṭipanno.|| ||

Ayaṃ bhikkhave, imasmiṃ Dhamma-Vinaye aṭṭhamo acchariyo abbhuta-dhammo, 4 yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye aṭṭhamoacchariyo abbhuta-dhammo, 4 yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

Ime kho bhikkhave, imasmiṃ Dhamma-Vinaye aṭṭha acchariyā.|| ||

Abbhutadhammā.|| ||

6. Ye disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramantī" ti.|| ||

7. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -|| ||

"Channamativivassati7 vivaṭaṃ nātivassati,||
Tasmā channaṃ vivaretha evaṃ taṃ nātivassatī" ti.|| ||

 


 

Sutta V-6

Soṇa Suttaṃ

[V-6.1.][than] Evaṃ [57] me sutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati, Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā Mahā Kaccāyano avantisu viharati, kuraraghare pavatte pabbate.|| ||

Tena kho pana samayena soṇo upāsako kuṭikaṇṇo āyasmato mahākaccāyanassa upaṭṭhāko hoti.|| ||

Atha kho soṇassa upāsakassa kuṭikaṇṇassa raho-gatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: "yathā yathā kho ayyo Mahā Kaccāyano dhammaṃ deseti, na-y-idaṃ sūkaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ brahma-cariyeṃ carituṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.|| ||

2. Atha kho soṇo upāsako kuṭikaṇṇo yen'āyasmā Mahā Kaccāyano ten'upasaṅkami, upasaṅkamitvā āyasmantaṃ mahākaccāyanaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho soṇo upāsako kuṭukaṇṇo āyasmantaṃ mahākaccāyanaṃ etad avoca: "idha mayhaṃ bhante, raho-gatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: 'yathā yathā kho ayyo Mahā Kaccāyano dhammaṃ deseti.|| ||

Na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmāanagāriyaṃ pabbajeyyan' ti.|| ||

Pabbājetu maṃ bhante, ayyo Mahā Kaccāyano" ti.|| ||

3. Evaṃ vutte āyasmā Mahā Kaccāyano soṇaṃ upāsakaṃ kuṭikaṇṇaṃ etad avoca: "dukkaraṃ kho soṇa yāva-jīvaṃ ekabhattaṃ ekaseyyaṃ Brahma-cariyaṃ, iṅgha tvaṃ soṇa, tatth'eva agārika-bhuto samāno Buddhānaṃ sāsanaṃ anuyuñja, kālayuttaṃ ekabhattaṃ ekaseyyaṃ Brahma-cariyaṃ" ti.|| ||

Atha kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭippassambhi.|| ||

4. Dutiyam pi kho soṇassa upāsakassa kuṭikaṇṇassa raho-gatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: "yathā yathā kho ayyo Mahā Kaccāyano dhammaṃ deseti.|| ||

Na-y-idaṃ sukaraṃ agāraṃ ajjhā-vasati ekanta-paripūṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan" ti.|| ||

Dutiyam pi kho soṇo upāsako kuṭikaṇṇo yen'āyasmā Mahā Kaccāyano ten'upasaṅkami, upasaṅkamitvā āyasmantaṃ mahākaccāyanaṃ etad avoca: "idha mayhaṃ bhante, raho-gatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: 'yathā yathā kho ayyo Mahā Kaccāyano dhammaṃ deseti.|| ||

Na-y-idaṃ sūkaraṃ agāraṃ ajjhā-vasati ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan" ti.|| ||

"Pabbājetu maṃ bhante, ayyo mahakaccāyano" ti.|| ||

5. Dutiyam pi kho āyasmā Mahā Kaccāyano soṇaṃ upāsakaṃ kuṭikaṇṇaṃ etad avoca: "dukkaraṃ kho soṇa, yāva-jīvaṃ ekabhattaṃ ekaseyyaṃ Brahma-cariyaṃ, iṅgha tvaṃ soṇa, tatth'eva agārika-bhuto samāno Buddhānaṃ sāsanaṃ anuyuñja, kālayuttaṃ ekabhattaṃ ekaseyyaṃ Brahma-cariyaṃ" ti.|| ||

Dutiyam pi kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭippassamhi.|| ||

6. Tatiyam pi kho soṇassa upāsakassa kuṭikaṇṇassa raho-gatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: 'yathā yathā kho ayyo Mahā Kaccāyano dhammaṃ deseti.|| ||

Na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan" ti.|| ||

Tatiyam pi kho soṇo upāsako kuṭikaṇṇo yen'āyasmā Mahā Kaccāyano ten'upasaṅkami, upasaṅkamitvā āyasmantaṃ mahākaccāyanaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccāyanaṃ etad avoca:|| ||

[58] "Idha mayhaṃ bhante, raho-gatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: "yathā yathā kho ayyo Mahā Kaccāyano dhammaṃ deseti.|| ||

Na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan" ti.|| ||

"Pabbājetu maṃ bhante, ayyo Mahā Kaccāyano" ti.|| ||

7. Atha kho āyasmā Mahā Kaccāyano soṇaṃ upāsakaṃ kuṭikaṇṇaṃ pabbājesi.|| ||

Tena kho pana samayena avantidakkhiṇāpatho appabhikkhuko hoti.|| ||

Atha kho āyasmā Mahā Kaccāyano tiṇṇaṃ vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhu-saṅghaṃ sannipātetvā āyasmantaṃ soṇaṃ upasampādesi.|| ||

8. Atha kho āyasmato soṇassa vassaṃ vutthassa raho-gatassa patisallīṇassa evaṃ cetaso parivitakko udapādi: "na kho me so Bhagavā sammukhā diṭṭho.|| ||

Api ca suto yeva me so Bhagavā īdiso ca īdiso cā' ti.|| ||

Sace maṃ upajjhāyo anujāneyya, gaccheyy'āhaṃ taṃ Bhagavantaṃ dassanāya Arahantaṃ Sammā Sambuddhanti.|| ||

Atha kho āyasmā soṇo sāyanha-samayaṃ patisallāṇā vuṭṭhito yen'āyasmā Mahā Kaccāyano ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ mahākaccāyanaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho āyasmā soṇo āyasmantaṃ mahākaccāyanaṃ etad avoca: idha mayhaṃ bhante, raho-gatassa patisallīṇassa evaṃ cetaso parivitakko udapādi, "na kho me so Bhagavā sammukhā diṭṭho.|| ||

Api ca suto yeva me so Bhagavā īdiso ca īdiso cā' ti.|| ||

Sace maṃ upajjhāyo anujāneyya, gaccheyy'āhaṃ taṃ Bhagavantaṃ dassanāya Arahantaṃ Sammā Sambuddhantī.|| ||

" Sādhu, sādhu, soṇa, gaccha tvaṃ soṇa, taṃ Bhagavantaṃ dassanāya Arahantaṃ Sammā Sambuddhan" ti.|| ||

9. Dakkhissasi tvaṃ soṇa, taṃ Bhagavantaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamasamathadamathamanuppattaṃ dantaṃ guttaṃ yatīndriyaṃ nāgaṃ.|| ||

Disvāna mama vacanena Bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihārañca puccha: 1upajjhāye me bhante, āyasmā Mahā Kaccāyano Bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihārañca pucchatī' ti.|| ||

'Evaṃ bhante' ti kho āyasmā soṇo āyasmato mahākaccāyanaṃ abhivādetvā padakkhiṇaṃ katvā sen'āsanaṃ saṃsāmetvā patta-cīvaraṃ ādāya yena Sāvatthi tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena Sāvatthi Jetavanaṃ anāthapiṇḍikassa ārāmo yena [59] Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho āyasmā soṇo Bhagavantaṃ etad avoca: upajjhāyo me bhante, āyasmā Mahā Kaccāyano Bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihārañca pucchatī" ti kacci bhikkhu khamanīyaṃ? Kacci yāpanīyaṃ? Kacci'si appakilamathena addhānaṃ āgato? Na ca piṇḍakena kilantosī2" ti.|| ||

Khamanīyaṃ Bhagavā, yāpanīyaṃ Bhagavā, appakilamathena c'āhaṃ bhante, addhānaṃ āgato na ca piṇḍakena kilantomhī" ti|| ||

10. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 'imassĀnanda āgantukassa bhikkhuno sen'āsanaṃ paññāpehī' ti.|| ||

Atha kho āyasmato Ānandassa etad ahosi: yassa kho maṃ Bhagavā āṇāpeti, imassā'Nanda, āgantukassa bhikkhuno sen'āsanaṃ paññāpehī' ti.|| ||

Icchati Bhagavā tena bhikkhunā saddhiṃ eka-vihāre vatthuṃ.|| ||

Icchati Bhagavā āyasmatā soṇena saddhiṃ eka-vihāre vatthuṃ, yasmiṃ vihāre Bhagavā viharati tasmiṃ vihare āyasmato soṇassa sen'āsanaṃ paññāpesi.|| ||

Atha kho Bhagavā bahu-d-evarattiṃ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi.|| ||

Āyasmā pi kho soṇo bahu-d-evarattiṃ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi.|| ||

Atha kho Bhagavā rattiyā paccusasamayaṃ paccu-ṭṭhāya āyasmantaṃ soṇaṃ ajjhesi, paṭibhātu taṃ bhikkhu dhammo2 bhāsitunti.|| ||

"Evaṃ bhante" ti kho āyasmā soṇo Bhagavato paṭi-s-sutvā soḷasa aṭṭhakavaggikāni sabbān'eva sarena abhaṇī.|| ||

Atha kho Bhagavā āyasmato soṇassa sarabhaññapariyosāne abbhanumodi: sādhu! Sādhu! Bhikkhū, suggahitāni bhikkhu, soḷasa aṭṭhakavaggikāni sumana-sikatāni supadhārītāni, kalyāṇiyāsi3 vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā, kativasso'si tvaṃ bhikkhū?'Ti.|| ||

' Ekavasso ahaṃ Bhagavāti.|| ||

Kissapana tvaṃ bhikkhu evaṃ ciraṃ akāsī" ti?|| ||

Ciradiṭṭho me bhante kāmesu ādīnavo, api ca sambādho gharāvāso bahu-kicco bahu-karaṇīyo' ti|| ||

11. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Disvā ādīnavaṃ loke ñatvā dhammaṃ nirūpadhiṃ,||
Ariyo na ramatī pāpe pāpe na ramatī sucī" ti.|| ||

 


[60]

Sutta V-7

Revata Suttaṃ

[V-7.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati, Jetavane Anāthapiṇḍikassa Ārāme.|| ||

Tena kho pana samayen'āyasmā Kaṅkhā-Revato Bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkh-ā-vitaraṇa-visuddhiṃ pacc'avekkhamāno.|| ||

Addasā kho Bhagavā āyasmantaṃ kaṅkh-ā-revataṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkh-ā-vitaraṇa-visuddhiṃ pacc'avekkhamānaṃ.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Yā kāci kaṅkhā idha vā huraṃ vā sakavediyā vā paravediyā vā,||
Jhāyino2 tā pajahanti sabbā ātāpino Brahma-cariyaṃ carantā" ti.|| ||

 


 

Sutta V-8

Ānanda Suttaṃ

[V-8.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati, Veḷuvane Kalandakanivāpe.|| ||

Tena kho pana samayen'āyasmā Ānando tadah'uposathe pubbanha-samayaṃnivāsetvā patta-cīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisi.|| ||

Addasā kho devadatto āyasmantaṃ Ānandaṃ Rājagahe piṇḍāya carantaṃ, disvāna yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Ānandaṃ etad avoca: ajja-t-agge dānāhaṃ āvuso Ānanda, aññatr'eva Bhagavatā aññatra bhikkhu-saṅghā uposathaṃ karissāmi Saṅghakammāni cā' ti.|| ||

Atha kho āyasmā Ānando Rājagahe piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca: " idh'āhaṃ bhante pubbanha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisiṃ.|| ||

Addasā kho maṃ bhante devadatto Rājagahe piṇḍāya carantaṃ.|| ||

Disvāna yenāhaṃ ten'upasaṅkami, upasaṅkamitvā maṃ etad avoca:|| ||

'ajja-t-aggedānāhaṃ āvuso Ānanda, aññatr'eva Bhagavatā aññatra bhikkhu-saṅghā uposathaṃ karissāmi Saṅghakammāni cā' ti.|| ||

Ajja bhante devadatto Saṅghaṃ bhindissati uposathañca karissati Saṅghakammāni cā' ti.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Sukaraṃ [61] sādhunā sādhu sādhu pāpena dukkaraṃ,||
Pāpaṃ pāpena sukaraṃ pāpamariyehi dukkaraṃ" ti.|| ||

 


 

Sutta V-9

Saddhāyamāna Suttaṃ

[V-9.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ carati mahatā bhikkhū-saṅghena saddhiṃ.|| ||

Tena kho pana samayena sambahulā māṇavakā Bhagavato avidūre saddhāyamānarūpā1 ati-k-kamanti.|| ||

Addasā kho Bhagavā sambahule māṇavake avidūre saddhāyamānarūpe ati-k-kamante.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Parimuṭṭhā paṇḍitābhāsā vācāgocarabhāṇino,||
Yāvicchanti mukhāyāmaṃ yena nītā na taṃ vidū" ti.|| ||

 


 

Sutta V-10

Panthaka Suttaṃ

[V-10.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati, Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā Cullapanthako Bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

Addasā kho Bhagavā āyasmantaṃ Cullapanthakaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Ṭhitena kāyena ṭhitena cetasā tiṭṭhaṃ nisinno uda vā sayāno,||
Evaṃ2 satiṃ bhikkhu adhiṭṭhahāno,||
Labhetha pubbāpariyaṃ visesaṃ.||
Laddhāna pubbāpariyaṃ visesaṃ||
Adassanaṃ macacurājassa gacche" ti|| ||

 


[62]

VI. Jaccandha Vagga

 


 

Sutta VI-1

Panthaka Suttaṃ

[VI-1.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati, Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Atha kho Bhagavā pubbanha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi.|| ||

Vesāliyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto āyasmantaṃ Ānandaṃ āmantesi: gaṇhāhi Ānanda, nisīdanaṃ.|| ||

Yena cāpālaṃ cetiyaṃ ten'upasaṅkamissāma1 divā-vihārāyā' ti.|| ||

'Evaṃ bhante' ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā nisīdanamādāya Bhagavantaṃ piṭṭhito piṭṭhito anubandhi, atha kho Bhagavā yena cāpālaṃ cetiyaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: ramaṇiyā Ānanda vesālī, ramaṇiyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ Gotamakaṃ cetiyaṃ, ramaṇiyaṃ sattambaṃ cetiyaṃ, ramaniyaṃ bahuputtaṃ cetiyaṃ, ramaṇiyaṃ sārandadaṃ cetiyaṃ, ramaṇiyaṃ cāpālaṃ cetiyaṃ.|| ||

Yassa kasasaci Ānanda, cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā, so ākaṅkha-māno3 kappaṃ vā tiṭṭheyya kappāvasesaṃ vā.|| ||

Tathāgatassa kho Ānanda, cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

Ākaṅkha-māno Ānanda, Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā' ti.|| ||

Evampi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Bhagavantaṃ yāci: tiṭṭhatu bhante, Bhagavā kappaṃ, tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānanti.|| ||

Yathā taṃ Mārena [63] pariyuṭṭhita-citto.|| ||

Dutiyam pi kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 'ramaṇīyā Ānanda vesālī, ramaṇiyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ Gotamakaṃ cetiyaṃ, ramaṇiyaṃ sattambaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇiyaṃ sārandadaṃ cetiyaṃ, ramaṇiyaṃ cāpālaṃ cetiyaṃ.|| ||

Yassa kasasaci Ānanda, cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā, so ākaṅkha-māno3 kappaṃ vā tiṭṭheyya kappāvasesaṃ vā.|| ||

Tathāgatassa kho Ānanda, cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

Ākaṅkha-māno Ānanda, Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā' ti.|| ||

Evampi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ.|| ||

Na Bhagavantaṃ yāci: tiṭṭhatu bhante, Bhagavā kappaṃ, tiṭṭhatu Sugato kappaṃ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānanti.|| ||

Yathā taṃ Mārena pariyuṭṭhita-citto.|| ||

2. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 'gaccha tvaṃ Ānanda, yassa dāni kālaṃ maññasīti.|| ||

"Evaṃ bhante" ti ko āyasmā Ānando Bhagavato paṭi-s-sutvā uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā avidūre aññatarasmiṃ rukkha-mūle nisīdi:|| ||

3. Atha kho māro pāpimā acira-pakkante āyasmante Ānande yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā ekam antaṃ aṭṭhāsi.|| ||

Ekam antaṃ ṭhito kho māro pāpimā Bhagavantaṃ etad avoca: 'parinibbātu1 bhante, Bhagavā, parinibbātu Sugato.|| ||

Parinibbānakālo' dāni bhante Bhagavato.|| ||

Bhāsitā kho panesā bhante Bhagavatā vācā: na tāvāhaṃ pāpima, parinibbāyissāmi yāva me bhikkhu na sāvakā bhavissanti, viyattā vinītā visāradā yoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṃ2 ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānī karissanti uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī' ti.|| ||

Santi kho pana bhante etarahi bhikkhū Bhagavato sāvakā viyattā vinītā visāradā yoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttāniṃ karonti uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.|| ||

Parinibbātu3 bhante, Bhagavā.|| ||

Parinibbātu Sugato pari-Nibbānakālo'dāni bhante, Bhagavato.|| ||

4. Bhāsitā kho panesā Bhagavatā vācā: na tāvāhaṃ pāpima, parinibbāyissāmi, yāva me bhikkhunīyo na sāvikā bhavissanti viyattā vinitā visāradā yoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṃ2 ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānī karissanti uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī' ti.|| ||

Santi kho pana bhante etarahi bhikkhuniyo Bhagavato sāvikā viyattā vinītā visāradā yoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttāniṃ karonti uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desentī' ti.|| ||

Parinibbātu bhante, Bhagavā.|| ||

Parinibbātu Sugato.|| ||

Parinibbānakālo'dāni bhante Bhagavato.|| ||

[64] bhāsitā kho panesā Bhagavato vācā: na tāvāhaṃ pāpima, parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti, viyattā vinītā visāradā yoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānī karissanti uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī' ti.|| ||

Santi kho pana bhante etarahi upāsakā Bhagavato sāvakā viyattā vinītā visāradā yoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttāniṃ karonti uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.|| ||

Parinibbātu bhante, Bhagavā.|| ||

Parinibbātu Sugato pari-Nibbānakālo'dāni bhante, Bhagavato.|| ||

5. Bhāsitā kho panesā Bhagavato vācā: na tāvāhaṃ pāpima, parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti viyattā vinitā visāradā yoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānī karissanti uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī' ti.|| ||

Santi kho pana bhante etarahi upāsikā Bhagavato sāvikā viyattā vinītā visāradā yoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttāniṃ karonti uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desentī' ti.|| ||

Santi kho panabhante, etarahi upāsikā Bhagavato sāvikā viyattā vinitā visāradā yoga-k-khemā bahu-s-sutā dhamma-dharā Dhamm-ā-nu-Dhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessantipaṭṭhapessanti vivarissanti vibhajissanti uttānī karissanti uppannaṃ parappavādaṃ saha-dhammena su-niggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī' ti.||
Parinibbātu bhante, Bhagavā.|| ||

Parinibbātu Sugato.|| ||

Parinibbānakālo'dāni bhante,Bhagavato.|| ||

6. Bhāsitā kho panesā Bhagavato vācā: na tāvāhaṃ pāpima, parinibbāyissāmi, yāva me idaṃ Brahma-cariyaṃ na iddhañc'eva bhavassati thitañ ca vitthārikaṃ bāhu-jaññaṃ puthubhūtaṃ yāva-d-eva manussehi suppakāsitan' ti.|| ||

Etarahi kho pana bhante Bhagavato Brahma-cariyaṃ iddhañc'eva thitañ ca vitthāhikaṃ bāhu-jaññaṃ puthubhūtaṃ yāva-d-eva manussehi suppakāsitaṃ.|| ||

Parinibbātu'dāni bhante, Bhagavā.|| ||

Parinibbātu sutato.|| ||

Parinibbānakālo'dāni bhante Bhagavato" ti.|| ||

Evaṃ vutte Bhagavā Māraṃ pāpimantaṃ etad avoca: appossukko tvaṃ pāpima, hohi.|| ||

Na cīraṃ Tathāgatassa pari-Nibbānaṃ bhavissati.|| ||

Ito tiṇṇaṃ māsānaṃ accayena Tathāgato parinibbāyissatī' ti.|| ||

Atha kho Bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṃ ossajji.|| ||

Ossaṭṭhe ca Bhagavatā āyusaṅkhāre mahābhūmicālo ahosi, bhīṃsanako lomahaṃso.|| ||

Devadundubhiyo ca eliṃsu.|| ||

7. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Tulamatulañca sambhavaṃ bhava-saṅkhāramavassajji1 muni,||
Ajjhattarato samāhito abindi kavacamivattasambhavaṃ" ti.|| ||

 


 

Sutta VI-2

Jaṭila Suttaṃ

[VI-2.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāra-mātupāsāde.|| ||

Tena kho pana [65] samayena Bhagavā sāyanha-samayaṃ patisallāṇā vuṭṭhitobahi-dvāra-koṭṭhake nisinno hoti.|| ||

Atha kho rājā Pasenadi Kosalo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abivādetvā ekam antaṃ nisīdi.|| ||

Tena kho pana samayena satta ca jaṭilā, satta ca Nigaṇṭhā, satta ca acelakā, satta ca ekasāmakā, satta ca paribbājakā, parūḷhakacchanakhalomā khārivicidhamādāya Bhagavato avidūre ati-k-kamanti.|| ||

2. Addasā ko rājā Pasenadi Kosalo te satta ca jaṭile, sata ca Nigaṇṭhe, satta ca acelake, satta ca ekasāṭake, satta ca paribbājake, parūḷha-kaccha-nakha-lome khāri-vidham-ā-dāya Bhagavato avidūre ati-k-kamante.|| ||

Disvāna uṭṭhāy'āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā dakkiṇaṃ jāṇumaṇḍaṃ paṭhaviyaṃ nihantvā yena te satta ca jaṭilā, satta ca Nigaṇṭhā, satta ca acelakā, satta ca ekasāmakā, satta ca paribbājakā tenañjali paṇāmetvā ti-k-khattuṃ nāmaṃ sāvesi: rājāhaṃ bhante Pasenadi Kosalo' ti.|| ||

3. Atha kho rājā Pasenadi Kosalo acira-pakkantesu tesu sattasuca jaṭilesu sattasu ca Nigaṇṭhesu sattasu ca acalekesu sattasu ca ekasāmakesu sattasu ca paribbājakesu yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno ko rājā Pasenadi Kosalo Bhagavantaṃ etad avoca:|| ||

"Ye ca kho bhante, loke Arahanto vā Arahatta-maggaṃ vā samāpannā, ete tesaṃ1 aññatarā" ti.|| ||

"Dujjānaṃ ko pan'etaṃ mahārāja, tayā gihinā kāma-bhoginā putta-sambādha-sayanaṃ ajjhā-vasantena kāsika-candanaṃ pacc'anubhontena mālā-gandha-vilepanaṃ dhāra-yantena jāta-rūpa-rajataṃ sādi-yantena: ime vā Arahanto ime vā Arahatta-maggaṃ samāpannā' ti.|| ||

Saṃvāsena kho mahārāja, sīlaṃ veditabbaṃ.|| ||

Tañ ca kho dīghena addhunā.|| ||

Na ittahena, mana-sikarotā no amana-sikaroti.|| ||

Paññavatā no duppaññena.|| ||

Saṃvohārena kho mahārāja, soceyyaṃ veditabbaṃ, tañ ca kho dīghena addhunā na ittarena, mana-sikarotā no amana-sikarotā.|| ||

Paññavatā no duppaññena.|| ||

Āpadāsu kho mahārāja, thāmo veditabbo.|| ||

So ca kho dīghena addhunā na ittarena, mana-sikarotā no amana-sikarotā paññavatā no duppaññena.|| ||

Sākacchāya ko mahārāja, paññā veditabbā, sā ca kho dīghena addhunā na ittarena, mana-sikarotā no amana-sikarotā, paññavatā no [66] duppaññenā' ti.|| ||

4. "Acchariyaṃ! Bhante, abbhutaṃ! Bhante, yāva su-bhāsitañ c'idaṃ bhante Bhagavatā: dujjānaṃ kho pan'etaṃ mahārāja, tayā gihinā kāma-bhoginā putta-sambādha-sayanaṃ ajjhā-vasantena kāsika-candanaṃ pacc'anubhontena mālā-gandha-vilepanaṃ dhāra-yantena jāta-rūpa-rajataṃ sādi-yantena: ime vā Arahanto ime vā Arahatta-maggaṃ samāpannā' ti.|| ||

Saṃvāsena kho mahārāja, sīlaṃ veditabbaṃ.|| ||

Tañ ca kho dīghena addhunā.|| ||

Na ittahena, mana-sikarotā no amana-sikaroti.|| ||

Paññavatā no duppaññena.|| ||

Saṃvohārena kho mehārāja, soceyyaṃ veditabbaṃ, tañ ca kho dīghena addhunā na ittarena, mana-sikarotā no amana-sikarotā.|| ||

Paññavatā no duppaññena.|| ||

Āpadāsu kho mahārāja, thāmo veditabbo.|| ||

So ca kho dīghena addhunā na ittarena, mana-sikarotā no amana-sikarotā paññavatā no duppaññena.|| ||

Sākacchāya ko mahārāja, paññā veditabbā, sā ca kho dīghena addhunā na ittarena, mana-sikarotā no amana-sikarotā, paññavatā no duppaññenā' ti.|| ||

Ete bhante, mama purisā vorā ocarakā jana-padaṃ ocaritvā āga-c-chanti.|| ||

Tehi paṭhamaṃ otiṇṇaṃ ahaṃ pacchā otarissāmi.|| ||

Idāni te bhante, taṃ rajojallaṃ pavāhetvā nhātā suvilittā kappita-kesamassū odātavattha-vasanā pañcahi kāma-guṇehi samappitā samaṅgībhūtā paricāressantī' ti.|| ||

5. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Na vāyameyya sabbattha nāññassapuriso siyā.||
Nāññaṃ nissāya jiveyya dhammena na vaṇiṃ care" ti.|| ||

 


 

Sutta VI-3

Paccavekkhana Suttaṃ

[VI-3.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati, Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena ko pana samayena Bhagavā attano aneke pāpake akusale dhamme pahīṇe pacc'avekkhamāno nisinno hoti.|| ||

Aneke ca kusalo dhamme bhāvanāya pāripūriṃ gate.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Ahu pubbe tadā nāhu nāhu pubbe tadā ahu,||
Na cāhu na ca bhavissati na cetarahi vijjatī" ti.|| ||

 


 

Sutta VI-4

Paṭhama Nānātitthiya Suttaṃ

[VI-4.1.][than][irel] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati, Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena sambahulā nānā-titthiyā samaṇa-brāhmaṇa paribbājakā Sāvatthiyaṃ [67] paṭivasanti, nānā-diṭṭhikā nānākhantikā nānārucikā nānā-diṭṭhi-nissayani-s-sitā.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Sassato loko idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmanā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Asa-s-sato loko idam eva saccaṃ mogham aññan' ti. || ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Antavā loko idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmanā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Anantavā loko idam eva saccaṃ mogham aññan' ti|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino ' taṃ jīvaṃ taṃ sarīraṃ idam eva sacacaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Aññaṃ jīvaṃ aññaṃ sarīraṃ idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃdaṭṭhino 'hoti Tathāgato parammaranā idam eva saccaṃ meghamañña' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Hoti Tathāgato parammaranā idam eva saccaṃ meghamañña' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃdaṭṭhino:|| ||

'Hoti ca na hoti ca Tathāgato parammaranā idam eva saccaṃ meghamañña' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evā-vādino evaṃ-diṭṭhino 'n'eva hoti ca, na na hoti Tathāgato parammaraṇā idam eva saccaṃ mogham aññan' ti.|| ||

Te bhaṇanejātā kalahajātā vivādāpannā añña-maññaṃ mukhasattīhi vitudantā viharanti 'ediso dhamo nediso dhammo, nediso dhammo ediso dhammo' ti.|| ||

2. Atha kho sambahulā bhikkū pubbanha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pavisuṃsu.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu, ekam antaṃ nisinnā kho te bhikkhū bagavantaṃ etad avocuṃ: idha bhante, sambahulā nānā-titthiyā samaṇa-brāhmaṇa paribbājakā Sāvatthiyaṃ paṭivasanti nānā-diṭṭhikā nānākhantikā nānārucikā nānā-diṭṭhi-nissayani-s-sitā.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino 'sassato loko idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmanā evaṃ-vādino evaṃ-diṭṭhino 'asa-s-sato loko idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino 'antavā loko idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmanā evaṃ-vādino evaṃ-diṭṭhino ' anantavā loko idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino ' taṃ jīvaṃ taṃ sarīraṃ idam eva sacacaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino 'aññaṃ jīvaṃ aññaṃ sarīraṃ idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃdaṭṭhino 'hoti Tathāgato parammaranā idam eva saccaṃ meghamañña' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃdaṭṭhino 'hoti Tathāgato parammaranā idam eva saccaṃ meghamañña' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃdaṭṭhino 'hoti ca na hoti ca Tathāgato parammaranā idam eva saccaṃ meghamañña' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evā-vādino evaṃ-diṭṭhino 'n'eva hoti ca, na na hoti Tathāgato parammaraṇā idam eva saccaṃ mogham aññan' ti.|| ||

Te bhaṇanejātā kalahajātā vivādāpannā añña-maññaṃ mukhasattīhi vitudantā viharanti 'ediso dhamo nediso dhammo, nediso dhammo ediso dhammo' ti.|| ||

3. Aññatitthiyā bhikkhave, paribbājakā andhā, acakkhukā, atthaṃ na jānanti anatthaṃ na jananti, dhammaṃ na jānanti, adhammaṃ [68] na jānanti.|| ||

Te atthaṃ ajānantā anatthaṃ ajānantā, dhammaṃ ajānantā, adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā añña-maññaṃ mukhasattīhā vitudantā viharanti: 'ediso dhammo kediso dhammo, nediso dhammo ediso dhammo' ti.|| ||

4. Bhūta-pubbaṃ bhikkhave, imissā yeva Sāvatthiyā aññataro rājā ahosi.|| ||

Atha kho bhikkhave, so rājā aññataraṃ purisaṃ āmantesi: ehi tvaṃ ambho purisa, yāvatakā3Sāvatthiyā4 jaccandhā te sabbe ekajjhaṃ sannipātehī' ti.|| ||

'Evaṃ devā' tikho bhikkhave, so puriso tassa rañño paṭi-s-sutvā yāvatakā Sāvatthiyā jaccandhā, te sabbe gahetvā yena so rājā ten'upasaṅkami, upasaṅkamitvā taṃ rājānaṃ etad avoca: 'sannipātitā5 kho te deva, yāvatakā Sāvatthiyaṃ jaccandhā'ta.|| ||

' Tena hi bhaṇe, jaccandhānaṃ hatthiṃ dassehī' ti.|| ||

'Evaṃ devā' ti kho bhikkhave, so puriso tassa rañño paṭi-s-sutvā jaccandhānaṃ hatthiṃ dassesi.|| ||

Ediso jaccandhā, hatthiti:|| ||

Ekaccānaṃ jaccandhānaṃ hatthissa sīsaṃ dassesi.|| ||

'Ediso jaccandhā, hatthi' ti.|| ||

Ekaccānaṃ jaccandhānaṃ hatthissa kaṇṇaṃ dassesi, 'ediso jaccandhā, hatthi' ti.|| ||

Ekaccānaṃ jaccandhānaṃ hatthissa dantaṃ dassesi, 'ediso jaccandhā, hatthi' ti.|| ||

Ekaccānaṃ jaccandhānaṃ hatthissa soṇḍaṃ dassesi, 'ediso jaccandhā, hatthi' ti.|| ||

Ekaccānaṃ jaccandhānaṃ hatthissa kāyaṃ dassesi, 'ediso jaccandhā, hatthi' ti.|| ||

Ekaccānaṃ jaccandhānaṃ hatthissa pādaṃ dassesi, 'ediso jaccandhā, hatthi' ti.|| ||

Ekaccānaṃ jaccandhānaṃ hatthissa satthiṃ1 dassesi, 'ediso jaccandhā, hatthi' ti.|| ||

Ekaccānaṃ jaccandhānaṃ hatthissa naṅguṭṭhaṃ dassesi, 'ediso jaccandhā, hatthi' ti.|| ||

Ekaccānaṃ jaccandhānaṃ hatthissa vāladhiṃ dassesi, 'ediso jaccandhā, hatthi' ti.|| ||

Atha kho bhikkhave, so puriso jaccandhānaṃ hatthiṃ dassetvā yena so rājā ten'upasaṅkami.|| ||

Upasaṅkamitvā taṃ rājānaṃ etadaveca: 'diṭṭho kho tehi deva, jaccandhehi hatthi, yassa dāni devo kālaṃ maññasi' ti.|| ||

5. Atha kho bhikkhave so rājā yena te jaccandhā ten'upasaṅkami.|| ||

Upasaṅkamitvā te jaccandhe etad avoca: 'diṭṭho vo jaccandhā hatthi' ti.|| ||

'Evaṃ deva, diṭṭho no hatthi' ti.|| ||

Vadetha jaccandhā, 'ediso hatthi' ti.|| ||

Ye hi bhikkhave jaccandhehi hatthissa sīsaṃ diṭṭhaṃ ahosi, te evam āhaṃsu: 'ediso deva, hatthi, seyyathā pi kumho' ti.|| ||

Ye hi bhikkhave jaccandhehi hatthissa kaṇṇo diṭṭho ahosi, te evam āhaṃsu, 'ediso deva hatthi seyyathā pi suppaṃ3' ti.|| ||

Ye hi bhikkhave jaccandhehi bhatthissa danto diṭṭho ahosi, te evam āhaṃsu, 'ediso deva hatthi seyyathā pi phālo' ti, yehi bhikkhave jaccandhehi hatthissa soṇḍo diṭṭho ahosi, te [69] evam āhaṃsu, 'ediso deva hatthi seyyathā pi naṅgalīsā' ti.|| ||

Ye hi bhikkhave jaccandhehi hatthissa kāyo diṭṭho ahosi, te evam āhaṃsu,||
'ediso deva hatthi||
seyyathā pi koṭṭho' ti,||
yehi bhikkhave jaccandhehi hatthissa pādo diṭṭho ahosi,||
te evam āhaṃsu,||
'ediso deva hatthi||
seyyathā pi thūno' ti,||
yehi bhikkhave jaccandhehi hatthissa satthi diṭṭho ahosi,||
te evam āhaṃsu,||
'ediso deva hatthi||
seyyathā pi udukkhalo' ti,||
yehi bhikkhave jaccandhehi hatthissa naṅguṭṭhaṃ diṭṭhaṃ ahosi,||
te evam āhaṃsu,||
'ediso deva hatthi||
seyyathā pi musalo' ti,||
yehi bhikkhave jaccandhehi hatthissa vāladhi diṭṭho ahosi,||
te evam āhaṃsu,||
'ediso deva hatthi||
seyyathā pi sammajjanī' ti.|| ||

Te 'ediso hatthi nediso hatthi, nediso hatthi ediso hatthi' ti.|| ||

Aññamaññaṃ muṭṭhihi saṃkhubhiṃsu.|| ||

5. Tena ca pana bhikkhave so rājā atta-mano ahosi.|| ||

Evam eva kho bhikkhave, añña-titthiyā paribbājakā andhā acakkhukā atthaṃ na jānanti anatthaṃ na jananti, dhammaṃ na jānanti, adhammaṃ na jānanti.|| ||

Te atthaṃ ajānantā anatthaṃ ajānantā,||
dhammaṃ ajānantā,||
adhammaṃ ajānantā||
bhaṇḍanajātā kalahajātā vivādāpannā añña-maññaṃ mukhasattīhā vitudantā viharanti:|| ||

'Ediso dhammo kediso dhammo,||
nediso dhammo ediso dhammo' ti.|| ||

6. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Imesu kira sajjanti eke samaṇa-brāhmaṇā,||
Viggayha naṃ vivadanti janā ekaṅgadassīno" ti.|| ||

 


 

Sutta VI-5

Dutiya Nānātitthiya Suttaṃ

[VI-5.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena sambahulā nānā-titthiyā samaṇa-brāhmaṇa paribbājakā Sāvatthiyaṃ paṭivasanti,||
nānā-diṭṭhikā nānākhantikā nānārucikā nānā-diṭṭhi-nissayani-s-sitā.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Sassato attā ca loko ca,||
idam eva saccaṃ,||
mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evā-vādino evaṃ-diṭṭhino:|| ||

'Asa-s-sato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Sassato asa-s-sato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'N'eva sassato n'āsassato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Sayaṃ kato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Paraṃ kato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Sayaṃ kato paraṃ-kato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Asayaṃ kāro aparaṃkāro adhicca-samuppanno attā ca loko ca,||
idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Sassataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Asa-s-sataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

[70] Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Sassataṃ asa-s-sataṃ5 sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'N'eva sassataṃ n'āsassataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samanabrāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Sayaṃkataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:

'Paraṃkataṃ sukha-dukkhaṃ attā caloko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samanabrāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Sayaṃkataṃ paraṃ-kataṃ1 sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Asayaṃ-kāraṃ aparaṅ-kāraṃ adhicca-samuppannaṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Te bhaṇḍanajātā kalahajātā vivādāpannā añña-maññaṃ mukhasattihi vitudantā viharanti: 'ediso dhammo, nediso mmo.|| ||

Nediso dhammo, ediso dhammo' ti.|| ||

2. Atha kho sambahulā bhikkhū pubbanha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pavisiṃsu.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu.|| ||

Ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

Idha bhante sambahulā nānātittiyā samaṇa-brāhmaṇa paribbājakā Sāvatthiyaṃ paṭivasanti nānā-diṭṭhikā nānākhantikā nānārucikā nānā-diṭṭhi-nissayani-s-sitā.|| ||

Sant'eke samaṇaba; hmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Sassato attā ca loko ca idam eva saccaṃ mogham aññanti||
Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'sassato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evā-vādino evaṃ-diṭṭhino:|| ||

'Asa-s-sato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Sassato asa-s-sato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'N'eva sassato n'āsassato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Sayaṃ kato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Paraṃ kato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Sayaṃ kato paraṃ-kato3 attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Asayaṃ kāro aparaṃkāro4 adhicca-samuppanno attā ca loko ca, idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Sassataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Asa-s-sataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:

'Sassataṃ asa-s-sataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'N'eva sassataṃ n'āsassataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samanabrāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Sayaṃkataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Paraṃkataṃ sukha-dukkhaṃ attā caloko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samanabrāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'sayaṃ-kataṃ paraṃ-kataṃ1 sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Asayaṃ-kāraṃ aparaṅ-kāraṃ adhicca-samuppannaṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Te bhaṇḍanajātā kalahajātā vivādāpannā añña-maññaṃ mukhasattihi vitudantā viharanti:|| ||

'Ediso dhammo, nediso dhammo.|| ||

Nediso dhammo, ediso dhammo' ti.|| ||

3. Aññatitthiyā bhikkhave, paribbājakā andhā acakkhukā atthaṃ na jānanti.|| ||

3 Anatthaṃ na jānanti, dhammaṃ na jānanti, adhammaṃ na jānanti.|| ||

Te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā añña-maññaṃ mukhasattīhi vutudantā viharanti: 'ediso dhammo nediso dhammo, nedisodhammo ediso dhammo' ti|| ||

4. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Imesu kira sajjanti eke samaṇa-brāhmaṇā,||
Antarāva visīdanti apatvā'va tam ogadhaṃ" ti.|| ||

 


 

Sutta VI-6

Tatiya Nānātitthiya Suttaṃ

[VI-6.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati, Jetavane Anāthapiṇḍikassa ārāme.|| ||

Te na kho pana samayena sambahulā nānā-titthiyā samaṇa-brāhmaṇa4 paribbājakā Sāvatthiyaṃ paṭivasanti, nānā-diṭṭhikā nānākhantikā nānārucikā nānā-diṭṭhi-nissayani-s-sitā.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'sassato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evā-vādino evaṃ-diṭṭhino: -'asa-s-sato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'sassato asa-s-sato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'n'eva sassato n'āsassato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: ' sayaṃ kato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: ' paraṃ kato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: ' sayaṃ kato paraṃ-kato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'asayaṃ kāro aparaṃkāro4 adhicca-samuppanno attā ca loko ca, idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: ' sassataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'asa-s-sataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: ' sassataṃ asa-s-sataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'n'eva sassataṃ n'āsassataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samanabrāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'sayaṃ-kataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'paraṃ-kataṃ sukha-dukkhaṃ attā caloko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samanabrāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'sayaṃ-kataṃ paraṃ-kataṃ1 sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'Asayaṃ-kāraṃ aparaṅ-kāraṃ adhicca-samuppannaṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Te bhaṇḍanajātā kalahajātā vivādāpannā añña-maññaṃ mukhasattihi vitudantā viharanti: 'ediso dhammo, nediso mmo.|| ||

Nediso dhammo, ediso dhammo' ti.|| ||

2. Atha kho sambahulā bhikkhū pubbanha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pavisiṃsu.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu.|| ||

Ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

Idha bhante sambahulā nānātittiyā samaṇa-brāhmaṇa2 paribbājakā Sāvatthiyaṃ paṭivasanti nānā-diṭṭhikā nānākhantikā nānārucikā nānā-diṭṭhi-nissayani-s-sitā.|| ||

Sant'eke samaṇaba;hmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'sassato attā ca loko ca idam eva saccaṃ mogham aññanti||
Santi pan'eke samaṇa-brāhmaṇā evā-vādino evaṃ-diṭṭhino: -'asa-s-sato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'sassato asa-s-sato2 attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'n'eva sassato n'āsassato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: ' sayaṃ kato attā ca loko ca idam eva saccaṃ mogham aññan' ti. (5)|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: ' paraṃ kato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: ' sayaṃ kato paraṃ-kato attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'asayaṃ kāro aparaṃkāro4 adhicca-samuppanno attā ca loko ca, idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: ' sassataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'asa-s-sataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: ' sassataṃ asa-s-sataṃ5 sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'n'eva sassataṃ n'āsassataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samanabrāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'sayaṃ-kataṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'paraṃ-kataṃ sukha-dukkhaṃ attā caloko ca idam eva saccaṃ mogham aññan' ti.|| ||

Sant'eke samanabrāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'sayaṃ-kataṃ paraṃ-kataṃ1 sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Santi pan'eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: 'Asayaṃ-kāraṃ aparaṅ-kāraṃ adhicca-samuppannaṃ sukha-dukkhaṃ attā ca loko ca idam eva saccaṃ mogham aññan' ti.|| ||

Te bhaṇḍanajātā kalahajātā vivādāpannā añña-maññaṃ mukhasattihi vitudantā viharanti: 'ediso dhammo, nediso mmo.|| ||

Nediso dhammo, ediso dhammo' ti.|| ||

Aññatitthiyā bhikkhave, paribbājakā andhā acakkhukā atthaṃ na jānanti.|| ||

Anatthaṃ na jānanti, dhammaṃ na jānanti, adhammaṃ na jānanti.|| ||

Te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā añña-maññaṃ mukhasattīhi vutudantā viharanti: 'ediso dhammo nediso dhammo, nedisodhammo ediso dhammo' ti|| ||

3. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Ahaṅkārapasutāya pajā paraṅkārūpasaṃhitā.||
Etadeke nābbhaññiṃsu na naṃ sallanti addasuṃ.|| ||

Etañ ca sallaṃ paṭicca3 passato||
Ahaṃ karomī' ti na tassa hoti,||
Paro karotīti na tassa hoti,|| ||

Mānupetā ayaṃ pajā mānaganthā mānavinibandhā,||
Diṭṭhisu sārambhakathā saṃsāraṃ nāti-vattatī" ti.|| ||

 


[71]

Sutta VI-7

Subhūti Suttaṃ

[VI-7.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati, Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā Subhūti Bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya avitakkasamādhiṃ1 samāpajjitvā.|| ||

Addasā khoBhagavā āyasmantaṃ Subhūtiṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya avitakkasamādhiṃsamāpannaṃ.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ valoyaṃ imaṃ udānaṃ udānesi:||
"Yassa vitakkā vidhūpitā||
Ajjhattaṃ suvikappitā asesā,||
Taṃ saṅgamaticca arūpa-saññi||
Catuyogātigato na jātumetī" ti.|| ||

 


 

Sutta VI-8

Gaṇikā Suttaṃ

[VI-8.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati, Veḷuvane Kalandakanivāpe.|| ||

Tena kho pana samayena Rājagahe dve pūgā aññatarissā gaṇikāya sāratatā honti paṭibaddha-cittā.|| ||

2 Bhaṇḍanajātā kalahajātā vivādāpannā añña-maññaṃ pāṇihipi upakkamanti, lehipi upaikkamanti daṇḍehipi upakkamanti, satthehipi upakkamanti.|| ||

Te tattha maraṇampi nigacchanti, maraṇa-mattampi dukkhaṃ.|| ||

Atha kho sambahulā bhikkhū pubbanha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Rājagahaṃ piṇḍāya pavisiṃsu.|| ||

Rājagahe piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu.|| ||

Ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: idha bhante Rājagahe dve pūgā aññatarissā ganikāya sārattā paṭibaddha-cittā2 bhaṇḍanajātā kalahajātā vivādāpannā añña-maññaṃ pāṇihipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti, te tattha maraṇampi nigacchanti, maraṇa-mattampi dukkhanti.|| ||

3. Atha kho Bhagavā etamattha viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Yañca pattaṃ yañ ca pattabbaṃ, ubayametaṃ rajānukiṇṇaṃ āturassānusikkhato.|| ||

Ye ca sikkhāsārā, sīla-b-batajīvitabrahma-cariyaupaṭṭhānasārā, 1 ayam eko anto.|| ||

Ye ca evaṃ-vādino: 'n'atthi kāmesu doso' ti ayaṃ dutiyo anto.|| ||

Iccete [72] ubho antā kaṭasivaḍḍhanā.|| ||

Kaṭasiyo diṭṭhiṃ vaḍḍhenti.|| ||

Ete te ubho ante anabiññāya oliyanti eke atidhāvanti eko.|| ||

Ye ca kho te abhiññāya tata; ca nāhesuṃ tena ca na maññiṃsu.|| ||

Vaṭṭaṃ tesaṃ n'atthi paññā-panāyā" ti.|| ||

 


 

Sutta VI-9

Upāti Suttaṃ

[VI-9.1.][than][olen] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ vimarati.|| ||

Jetavane anāthapiṇḍikassa ārāmega tena kho pana samayena Bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, tela-p-padīpesu jhāmānesu.|| ||

Te na kho pana samayena sambahulā adhipātakā tesu telappadipesu āpātaparipātaṃ anayaṃ āpajjanti.|| ||

Vyasanaṃ āpajjanti.|| ||

Addasā kho Bhagavā te sambahule adhipātake tesu tela-p-padīpesu āpātaparipātaṃ anayaṃ āpajjante vyasanaṃ āpajjante.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velajayaṃ imaṃ udānaṃ udānesi: -|| ||

"Upātidhāvanti na sāramenti navaṃ navaṃ bandhanaṃ brūhayanti,||
Patanti pajjotamivādhipātakā3 diṭṭhe sute itiheke niviṭṭhā" ti.|| ||

 


 

Sutta VI-10

Tathāgatuppāda Suttaṃ

[VI-10.1.][than] Evaṃ me staṃ: ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ vimarati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca: yāva kīvañca bhante, Tathāgatā loke nūppajjanti Arahanto Sammā Sambuddhā, tāva añña-titthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhī cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Yato ca kho bhante, Tathāgatā loke uppajjanti Arahanto Sammā Sambuddhā, atha1 añña-titthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā, na lābhī cīvara-piṇḍa pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Bhagavā yeva'dāni [73] bhante, sakkato garu kato mānito pūjito apacito, lābhī cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ, bhikkhu-saṅgho cāti.|| ||

2. Evam etaṃ Ānanda, yāvatīvañca Ānanda, Tathāgatā loke nuppajjanti Arahanto Sammā Sambuddhā.|| ||

Tāva añña-titthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā, lābhī cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Yato ca kho Ānanda Tathāgatā loke uppajjanti Arahanto Sammā Sambuddhā, atha1 añña-titthiyā paribbājakā asakkatā honti agarukatā mānitā apūjitā anapacitā, na lābhī cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya bhesajja-parikkhārānaṃ.|| ||

Tathāgato'ca'dāni sakkato garukato mānito pūjito apacito.|| ||

Lābhī cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ, bhikkhu-saṅgho cāti.|| ||

3. Atha kho Bhagavā ekamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -|| ||

"Obhāsati tāva so kimi yāva na uggamati2 pabhaṅkaro,||
Verovanambhi uggate hatappabho hoti na cāpi bhasati.|| ||

Evaṃ obhāsitam eva takkikānaṃ||
Yāva Sammā Sambuddhā loke nūppajjanti,||
Na takkikā sujjhanti na cāpi sāvakā||
Duddiṭṭhi na dukkhā pamuccare" ti.|| ||

 


[74]

VII. Cullavaggo

 


 

Sutta VII-1

Paṭhama Bhaddiya Suttaṃ

[VII-1.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ vimarati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā Sāriputto āyasmantaṃ Lakuṇṭaka Bhaddiyaṃ aneka-pariyāyena dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaṃseti.|| ||

Atha kho āyasmato lakuṇṭakaBhaddiyassa āyasmatā Sāriputtena aneka-pariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṃsiyamānassa anupādāya āsavehi cittaṃ vimucci.|| ||

Addasā kho Bhagavā āyasmantaṃ Lakuṇṭaka Bhaddiyaṃ āyasmatā Sāriputtena aneka-pariyāyena dhammiyā kathāya sandassiyamānaṃ samādapiyamānaṃ samuttejiyamānaṃ sampahaṃsiyamānaṃ, anupādāya āsavi cittaṃ vimuñcamānaṃ.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ voyaṃ imaṃ udānaṃ udānesi: -|| ||

Uddhaṃ adho sabbadhi vippamutto||
Ayamahamasmi' ti anānupassī.||
Evaṃ vumutto udatāri oghaṃ||
Atiṇṇapubbaṃ apuna-b-bhavāyā' ti.|| ||

 


 

Sutta VII-2

Dutiya Bhaddiya Suttaṃ

[VII-2.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ vimarati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho pana samayen'āyasmā Sāriputto āyasmantaṃ Lakuṇṭaka Bhaddiyaṃ sekkhaṃ mañña-māno bhiyyosomattāya anetapariyāyena dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaseti.|| ||

Addasā ko, Bhagavā āyasmantaṃ Sāriputtaṃ āyasmantaṃ Lakuṇaṭaka Bhaddiyaṃ sekkhaṃ mañña-mānaṃ bhiyyoso- [75] mattāya aneka-pariyāyena dhammiyā kathāya sandassentaṃ samādapentaṃ samuttejentaṃ sampahaṃsantaṃ.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -|| ||

"Acchecchi vaṭṭaṃ byāgā nirāsaṃ vusukkhā saritā na sandati.||
Jinnaṃ maṭṭaṃ na vattati esevanto dukkhassā' ti.|| ||

 


 

Sutta VII-3

Satta Suttaṃ

[VII-3.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiya viharati Jetavane anāphapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Sāvatthiyā manussā yebuyyena kāmesu ati-velaṃ sattā1 rattā giddhā gathitā mucchitā ajjhopannā sammattakajātā kāmesu viharanti.|| ||

Atha kho sambahulā bhikkhū pubbanha-samayaṃ nivasetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāyapavisiṃsu.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu, ekam antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: idha bhante Sāvatthiyā manussāyebhuyyena kāmesu ati-velaṃ sattā rattā giddhā gathitā mucchitā ajjhopannā sammattakajātā kāmesu viharantī' ti.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: - Kāmesu sattā kāmasaṅgasattā||
Saṅyojane vajjamapassamānā,||
Na hi jātu saṃyojanasaṅgasattā||
Oghaṃ tareyyūṃ vipulaṃ mahantaṃ" ti.|| ||

 


 

Sutta VII-4

Dutiya Satta Suttaṃ

[VII-4.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa āme.|| ||

Tena kho pana samayena Sāvatthiyā manussā yebhuyyena kāmesu sattā rattā giddhā gathitā6 mucchitā ajjhopannā andhakatā sammattakajātā kāmesu viharanti.|| ||

Atha kho Bhagavā pubbanha-samayaṃ nivasetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

Addasā kho Bhagavā Sāvatthiyā te manusse yebhuyyena [76] kāmesu satte giddhe gathite mucchite ajjhopanne andhikate sammattakajāte kāmesu viharante.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -|| ||

"Kāmandhā jālasañchannā tanhāchadanachāditā,||
Pamattābandhūnā baddhā macchā'va kumināmukhe,||
Jarāmaraṇaṃ gacchanti Vaccho khīrūpakova mātaraṃ" ti.|| ||

 


 

Sutta VII-5

Lakuṭhamaka Bhaddiya Suttaṃ

[VII-5.1.][than][niza] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā lakuṇṭakaBhaddiyo sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito yena Bhagavā ten'upasaṅkami.|| ||

Addasā kho Bhagavā āyasmantaṃ Lakuṇṭaka Bhaddiyaṃ duhatova sambahulānaṃ bhikkhūnaṃ piṭṭhitoba tiṭṭhito āga-c-chantaṃ du-b-baṇṇaṃ duddasikaṃ okomimakaṃ yebhūyyena bhikkhūnaṃ paribhūtarūpaṃ.|| ||

Disvāna bhikkū āmantesi: passatha no tumhe bhikkhave, etaṃ bhikkuṃ dūrato'va samaṃbahulānaṃ bhikkūnaṃ piṭṭhito tuṭṭhito āga-c-chantaṃ du-b-baṇṇaṃ duddasikaṃ okomimakaṃ yebhūyyena bhikkhūnaṃ paribhūtarūpaṃti.|| ||

2. Evaṃ bhante' ti.|| ||

Eso bhikkhave bhikkhu mahiddhiko mahānubhavo.|| ||

Na ca sā samāpatti sulabha-rūpā yā tena bikkhunā asamāpanna-pubbi.|| ||

YasSatthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti.|| ||

Tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī' ti.|| ||

3. Atha ko Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -|| ||

"Nelaggo setapacchādo ekāro vattati ratho,||
Anīghaṃ passa āyantaṃ chinnasotaṃ abandhanaṃ" ti.|| ||

 


 

Sutta VII-6

Taṇhākkhaya Bhaddiya Suttaṃ

[VII-6.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena [77] āyasmā aññātakoṇḍañño Bhagavato avidūre nisinno hoti, pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇidhāya tanhāsaṅkhayavimuttiṃ pacc'avekkhamāno.|| ||

Addasā kho Bhagavā āyasmantaṃ aññāta1 koṇḍaññaṃ avidūre nisinnaṃ pallaṅkaṃ ābhūjitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ pacc'avekkhamānaṃ.|| ||

2. Atha kho Bhagavā etamattha viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Yassa mūlā chamā n'atthi paṇṇā n'atthi kuto latā.||
Taṃ dhīraṃ bandhanā muttaṃ ko taṃ ninditumarahati?||
Devāpi naṃ pasaṃ-santi brahmunāpi pasaṃsito" ti.|| ||

 


 

Sutta VII-7

Papañcakkhaya Suttaṃ

[VII-7.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ vimarati Jetavane anā, piṇḍikassa ārāme.|| ||

Tena kho pana samayena Bhagavā attano papañcasaññāsaṅkhāpabhāṇaṃ pacc'avekkhamāno nisinno hoti.|| ||

2. Atha kho Bhagavā attano papañcasaññāsaṅkhāpahāṇaṃ viditvā tāyaṃ velāyaṃ imaṃudānaṃ udānesi: -|| ||

"Yassa papañcā ṭhiti ca n'atthi||
Sandānaṃ2 palighañca citivatto,||
Taṃ taṃ nittaṇhaṃ muniṃ carantaṃ||
Nāvajānāti sa-devako pi loko" ti.|| ||

 


 

Sutta VII-8

Kaccāna Suttaṃ

[VII-8.1.][than] Evaṃ mesutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā Mahā Kaccāno Bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāya-gatāya satiyā ajjhattaṃ parimukhaṃ sūpaṭṭhitāya.|| ||

Addasā kho Bhagavā āyasmantaṃ Mahā Kaccānaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāya-gatāya satiyā ajjhattaṃ parimukhaṃ s'upaṭṭhitāya.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

[78] "Yassa siyā sabbadā sati satataṃ kāya-gatā upaṭṭhitā,||
No cassa no ca me siyā na bhavissati na ca me bhavissi||
Anupubbavihārī tattha so kālen'eva tare visattikaṃ" ti.|| ||

 


 

Sutta VII-9

Udapāna Suttaṃ

[VII-9.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā mallesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ yena thūnaṃ1 nāma mallānaṃ brāhmaṇa-gāmo tad avasari.|| ||

Assosuṃ kho, thūneyyakā brāhmaṇa-gahapatikā' samaṇo ṇalu bho gotame Sakya-putto sakyakulā pabba-jito mallesu cārikaṃ caramāno mahati bhikkhu-saṅghena saddhiṃ thūnaṃ anuppatto' ti.|| ||

Udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresuṃ'mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū' ti.|| ||

2. Atha kho Bhagavā maggā okkamma yena aññatahaṃ rukkha-mūlaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 'iṅgha me tvaṃ Ānanda, etamhā udapānā pānīyaṃ āharā' ti.|| ||

Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: idāni so bhante, udapāno thūneyyakehi brāhmaṇa-gahapatikehi tiṇassa ca bhusassa ca yā ca mukhato purito, 'mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū' ti.|| ||

Dutiyam pi kho gavā āyasmantaṃ Ānandaṃ āmantesi: 'iṅgha me tvaṃ Ānanda, etamhā udapānā pānīyaṃ āharā' ti.|| ||

Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: idāni so bhante, udapāno thūneyyakehi brāhmaṇa-gahapatikehi tiṇassa ca bhusassa ca yā ca mukhato purito, 'mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū' ti.|| ||

Tatiyam pi kho gavā āyasmantaṃ Ānandaṃ āmantesi: ' iṅgha me tvaṃ Ānanda etamhā udapānā pānīyaṃ āharā' ti.|| ||

'Evaṃnta' ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā pattaṃ gahetva yena so udapāno ten'upasaṅkami.|| ||

3. Atha kho so udapāno āyasmante Ānande upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vi-p-pasannassa yāva mukhato pūruto vissandento maññe aṭṭhāsi.|| ||

Atha kho āyasmato Ānandassa etad ahosi: acchariyaṃ vata! Bhogha abbhutaṃ vata! Bho, Tathāgatassa mahiddhi-katā mah-ā-nubhāvatā.|| ||

Ayaṃ hi so udapāno mayi upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vi-p-pasannassa yāva mukhato pūruto vissandento maññe aṭṭhāsi ti.|| ||

Pattena pānīyaṃ ādāya [79] yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavantaṃ etad avoca: acchariyaṃ' bhante, abbhūtaṃ' bhante.|| ||

Tathāgatassa mahiddhi-katā mah-ā-nubhāvatā.|| ||

Ayaṃ hi so bhante udapāno mayi upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca muthato ovamitvā acchassa udakassa anāvilassa vippannassa yāva mukhato pūruto vussandento2 maññe aṭṭhāsi.|| ||

Pucatu Bhagavā pānīyaṃ, pivatu Sugato pānīyaṃ' ti.|| ||

4. Atha kho Bhagavā etamattaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Kiṃ kayirā udapānena āpā ce sabbadā suyuṃ,||
Taṇhāya mūlato chetvā kissa piriyesanaṃ care" ti.|| ||

 


 

Sutta VII-10

Udena Suttaṃ

[VII-10.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati ghositārame.|| ||

Tena khopana samayena rañño udenassa uyyānagatassa antepuhaṃ daḍḍaṃ hoti, pañca ca itthisatāni kālaṅkatāni honti sāmāvatippamukhāni.|| ||

Atha kho sambahulā bhikkhū pubbanha-samayaṃ nivasetvā patta-cīvaraṃ ādāya Kosambīṃ piṇḍāya pavisiṃsu.|| ||

Kosambīyaṃ piṇḍāya caritvā pacchā-bhattaṃ abhivādetvā ekam antaṃ nisīdiṃsu, ekam antaṃ nisinnā kho te bhikkū Bhagavantaṃ etad avocuṃ: idha bhante rañño udenassa ayyānagatassa antepura daḍḍhaṃ, pañca va itthisatāni kālaṅkatāni honti sāmāvatippamukhāni.|| ||

Tāsaṃ bhante, upāsikānaṃ kā gati, ko abhisamparāyo' ti.|| ||

2. Santettha bhikkhave, upāsikāyo Sot'āpannā, santi Sakad-āgāminiyo, santi Anāgāminiyo, sabbā2 tā bhikkhave upāsikāyo anipphalā kālaṅkatā' ti.|| ||

3. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Mohasambandhano loko bhabbarūpo: va dussati,||
Upadhisambandhano bālo tamasā parivārito,||
Sassati vi.|| ||

Khāyati passato n'atthi kiñ canaṃ" ti.|| ||

Mobhasaṃ-bandhano loko bhavyarūpa iva dṛśyate upadhibandhanā bālāstamasā parivāritā:||
Sata saditi paśyanti paśyatāṃ nāsti kiñ cana.|| ||

 


[80]

VIII. Pāṭaligāmiya Vaggo

 


 

Sutta VIII-1

Paṭhama Nibbāna Suttaṃ

[VIII-1.1.][than][irel] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Bhagavā bhikkū Nibbānapaṭisaṃṃuttāya dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaṃseti.|| ||

Te ca bikkū aṭṭhi katvā manasi katvā sabbaṃ cetaso samannā-haritvā ohita-sotā dhammaṃ suṇanti.|| ||

2. Atha kho Bhagavā etam attaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -|| ||

"Atti bhikkave, tad āyatanaṃ,||
yattha n'eva paṭhavi,||
na āpo,||
na tejo,||
na vāyo,||
na Ākāsanañ-c'āyatanaṃ,||
na Viññānañ-c'āyatanaṃ,||
na Ākiñcaññ'āyatanaṃ,||
na n'eva saññā-nā-saññāyatanaṃ,||
n'āyaṃ loko,||
na paraloko,||
na ubho candima-suriyā.|| ||

Tad amhaṃ bhikkhave n'eva āgatiṃ vadāmi,||
na gatiṃ,||
na ṭhitiṃ,||
na cutiṃ,||
na upapattiṃ.

Appatiṭṭhaṃ appavattaṃ anārammaṇam eva taṃ.

Es'ev'anto dukkhassā" ti.|| ||

 


 

Sutta VIII-2

Dutiya Nibbāna Suttaṃ

[VIII-2.1.][than][irel] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Bhagavā bhikkū Nibbānapaṭisaṃṃuttāya dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaṃseti.|| ||

Te ca bikkū aṭṭhi katvā manasi katvā sabbaṃ cetaso samannā-haritvā ohita-sotā dhammaṃ suṇanti.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Duddasaṃ anataṃ nāma||
na hi saccaṃ sudassanaṃ,||
Paṭividdhā tanhā jānato,||
passato n'atthi kiñ canaṃ" ti.|| ||

 


 

Sutta VIII-3

Tatiya Nibbāna Suttaṃ

[VIII-3.1.][than][irel] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Bhagavā bhikkū Nibbānapaṭisaṃṃuttāya dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaṃseti.|| ||

Te ca bikkū aṭṭhi katvā manasi katvā sabbaṃ cetaso samannā-haritvā ohita-sotā dhammaṃ suṇanti.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Atthi bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ.|| ||

No ce taṃ bhikkhave, abhavissā ajātaṃ abūtaṃ akataṃ asaṅkhataṃ,||
na yidha jātassa bhūtassa katassa saṅkhatassa nissa- [81] raṇaṃ paññāyetha.|| ||

Yasmā ca kho bhikkhave, atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ,||
tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatī" ti.|| ||

 


 

Sutta VIII-4

Catuttha Nibbāna Suttaṃ

[VIII-4.1.][than][irel] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Bhagavā bhikkū Nibbānapaṭisaṃṃuttāya dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaṃseti.|| ||

Te ca bikkū aṭṭhi katvā manasi katvā sabbaṃ cetaso samannā-haritvā ohita-sotā dhammaṃ suṇanti.|| ||

2. Atha kho Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Nissitassa calitaṃ,||
anissitassa calitaṃ n'atthi,||
calite asati passaddhi,||
passaddhiyā sati rati na hoti,||
ratiyā asati āgati gati na hoti,||
Āgati gatiyā asati cutupapāto na hoti,||
cutupapāte asati n'ev'idha na huraṃ na ubhayamantare,||
es'ev'anto dukkhassā" ti.|| ||

 


 

Sutta VIII-5

Cunda Suttaṃ

[VIII-5.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā mallesu cārikaṃ caramāno mahati bhikkhu-saṅghena saddhiṃ yena pāvā tad avasari.|| ||

Tatra sudaṃ Bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane.|| ||

2. Assosi ko cundo kammāraputto: Bhagavā kira mallesu cārikaṃ caramāno mahatā bhikkhū-saṅghena saddhiṃ pāvaṃ anuppatto pāvāyaṃ viharati mayhaṃ ambhavane' ti.|| ||

Atha kho cundo kammāraputto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ Bhagavā dhammayā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.|| ||

3. Atha ko cundo kammāraputto Bhagavatā dhammiyā kathāya sanda-s-sito samāda-pito samutte-jito sampahaṃ-sito Bhagavantaṃ etad avoca: ' adhivasetu me bhante, Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā' ti.|| ||

Adivāsesi Bhagavā tunhībhāvena.|| ||

Atha kho cundo kammāraputto Bhagavato adhivāsanaṃ viditvā uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

4. Atha khe cundo kammāraputto tassā rattiyā accayena sake nivesane paṭhitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādipetvā pahūtañ ca sūkaramaddavaṃ,[2] Bhagavato kālaṃ ārocāpesi: kālo bhante, niṭṭhitaṃ bhattanti.|| ||

[82] Atha ko Bhagavā pubbanha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddiṃ bhikkhū-saṅghena yena cundassa kammāraputtassa nvesanaṃten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisūdi.|| ||

Nisajja kho Bhagavā cundaṃ kammāraputtaṃ āmantesi: yaṃ te cundaga sūkaramaddavaṃ paṭiyattaṃ, tena maṃ parivisa.|| ||

Yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ, tena bhikkhū-Saṅghaṃ parivisāti.|| ||

5. 'Evaṃ bhante' ti kho cundo kammāraputto Bhagavantaṃ paṭi-s-sutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ, tena Bhagavantaṃ parivisi.|| ||

' Yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ, tena bhikkhū-Saṅghaṃ parivisi.|| ||

6. Atha kho Bhagavā cundaṃ kammāraputtaṃ āmantesi: yaṃ te cunda, sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhaṇāhi.|| ||

Nāhaṃ taṃ cunda, passāmu sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya.|| ||

Yassa taṃ paributtaṃ sammā pariṇāmaṃ gaccheyya aññata; Tathāgatenā' ti.|| ||

'Evaṃ bhante' ti kho cundo kammāraputto Bhagavato paṭi-s-sutvā yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhaṇitvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdu.|| ||

Ekam antaṃ nisinnaṃ kho cunda kammāraputtaṃ Bhagavā dhammiyā kathāya sanda-s-setvā samāda-petvā samuttejetva sampahaṃ-setvā uṭṭhāy'āsanā pakkāmi.|| ||

7. Atha ko Bhagavato cundassa kammāraputtassa bhattaṃ bhuttāvissa kharo ābādho uppajji lohitapakkhandikā.|| ||

Bāḷhā vedanā vattanti māraṇantikā.|| ||

Tata; sudaṃ Bhagavāsato sampajāno adhivāsesi avihañña-māno.|| ||

8. "Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: āyām Ānanda, yena kusinārā ten'upasaṅkamissāmā' ti.|| ||

'Evaṃ bhante' ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

"Cundassa bhattaṃ bhuñjitvā kammārassā' ti me sutaṃ,||
Ābādhaṃ saṃphusī dhīro pabāḷhaṃ māraṇantikaṃ.|| ||

Bhuttassa ca sūkaramaddavena||
Byādhippabāḷho udapādi Satthuno.||
Viriccamāno Bhagavā aveca:||
Gacchāmahaṃ kusināraṃ nagaranti."|| ||

9. Atha [83] ko Bhagavā maggā okkamma yena aññataraṃ rukkha-mūlaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Ānandaṃ āmantesi: "iṅgha me tva Ānanda, catugguṇaṃ saṅghāṭiṃ paññāpehi.|| ||

Kilanto'smi Ānanda, nisīdussāmī" ti.|| ||

"Evaṃ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā catuggunaṃ saṅghāṭiṃ paññāpesi.|| ||

Nisīdi Bhagavāpaññatte āsane.|| ||

Nisajja kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: "iṅgha me tvaṃ Ānanda, pānīyaṃ āhara, pipāsito'smi Ānanda, pivissāmī' ti.|| ||

Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: idāni bhante , pañca-mattāni sakaṭasatāni atikkantāni.|| ||

Taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvulaṃ sandati.|| ||

Ayaṃ bhante kukutthā nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā ramaṇiyāettha Bhagavā pānīyañ ca pivissati gattāni ca sītiṃ karissatīti.|| ||

Dutiyam pi kho Bhagavāāyasmantaṃ Ānandaṃ āmantesi: 'iṅgha me tvaṃ Ānanda, pānīyaṃ āhara.|| ||

Pipāsito'smi Ānanda, pivissāmī' ti.|| ||

Dutiyam pi kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 'iṅgha me tvaṃ Ānanda, pānīyaṃ āhara, pipāsito'smi Ānanda, pivissāmī' ti.|| ||

Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: idāni bhante.|| ||

Pañcamattāni sakamasatāni atikkantāni.|| ||

Taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ ālavilaṃ sandati.|| ||

Ayaṃ bhante kukutthā nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā ramaṇīyā.|| ||

Ettha Bhagavā pānīyañ ca pivissati gattāni ca sītiṃ karissatīti.|| ||

Tatiyam pi kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 'iṅgha me tvaṃ Ānanda, pānīyaṃ āhara, pipāsito'smi Ānanda, pivissāmī' ti.|| ||

"Evaṃ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā pattaṃ gahetvā yena sā nadī ten'upasaṅkami.|| ||

10. Atha kho sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā āyasmante Ānande upasaṅkamante accā vi-p-pasannā anāvilā sandati.|| ||

Atha ko āyasmato Ānandassa etad ahosi: acchariyaṃ vata bho, abbhūtaṃ vata ho, Tathāgatassa mahiddhi-katā mah-ā-nubhāvatā.|| ||

Ayañhi sā nadi cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante accā vi-p-pasannā anāvilā sandatīti pattena pānīyaṃ ādāya yena Bhagavāten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avoca: acchariyaṃ bhante, abbhūtaṃ bhante, Tathāgatassa mahiddhi-katā mah-ā-nubhāvatā.|| ||

Ayañhi sā bhante nadī cakkaccinnā parittā luḷitā āvilā sandamānā.|| ||

Mayi upasaṅkamante acchā vi-p-pasannā anāvilā sandati.|| ||

Pivatu Bhagavā pānīyaṃ.|| ||

Pivatu [84] Sugato pāniyanti.|| ||

Atha ko Bhagavā pānīyaṃ apāsi.|| ||

11. Atha kho Bhagavā mahatā bikkhū-saṅghena saddhiṃ yena kukutthā nadī ten'upasaṅkami, upasaṅkamitvā kukutthaṃ nadiṃ ajjhogāhetvā nahātvā ca pivitvā ca1 pacc'uttaritvā yena ambavanaṃ ten'upasaṅkami, upasaṅkamitvā āyasmantaṃ cundakaṃ āmantesi: 'iṅgha me tvaṃ cundaka, catugguṇaṃ saṅghāṭiṃ paññāpehi, kilante'smi cundaka, nipajjissāmī' ti.|| ||

'Evaṃ bhante' ti kho āyasmā cundako Bhagavato paṭi-s-sutvā catugguṇaṃ saṅghāmiṃ paññāpesi.|| ||

Atha kho Bhagavā dakkhiṇena passena sihaseyyaṃ kappesi pāde pādaṃ ccādhāya sato sampajāno uṭṭhāna-saññaṃ manasi karitvā āyasmā pana cundako tatth'eva Bhagavato purato nisīdi.|| ||

"Gantvāna puddho nadikaṃ kukutthaṃ||
Acchodakaṃ sātodakaṃ vi-p-pasannaṃ,||
Ogāhi Satthā sukilantarūpo||
Tathāgato appamimo'dha loke.

Nahātvā ca pītva1 cudatāri Satthā||
Purekkhato bikkhugaṇassa majjhe,||
Satthā pavattā Bhagavā'dha dhamme||
Upāgami ambavanaṃ mahesi.

Āmantayi cundakaṃ nāma bhikkhuṃ||
Catuggunaṃ patthara me nipajjaṃ.||
So codito bhāvitattena cundo||
Catugguṇaṃ patthari khippameva.

Nipajji Satthā sukilantarūpo||
Cundopi tattha mukhe nisīdū" ti.*|| ||

12. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmanantesi: "siyā kopan'Ānanda, cundassa kammāraputtassa koci vippaṭisāraṃ upadaheyya: 3tassa te āvuso cunda, alābhā, tassa te āvuso cunda, dulladdhaṃ, yassa te Tathāgato pacchimaṃ piṇḍa-pātaṃ bhuñjitvā parinibbuto' ti.|| ||

Cundassa Ānanda, kammāraputtassa [85] evaṃ vippaṭisāro paṭivinodetabbo: tassa te āvuso cunda, lābhaṃ, tassa te āvuso cunda su-laddhaṃ, yassa te Tathāgato pacchimaṃ piṇḍa-pātaṃ bhuñjitvā parinibbuto.|| ||

Sammukhā metaṃ āvuso cunda Bhagavato sutaṃ, sammukhā paṭiggahitaṃ.|| ||

Dve'me piṇḍa-pātā samasamaphalā samasamavipākā, ativi.|| ||

Aññehi piṇḍa-pātehi maha-p-phalatarā ca mahā-nisaṃsatarā ca.|| ||

Katame dve? Yañca piṇḍa-pātaṃ bhuñjitvā Tathāgato anuttaraṃ sammā-sambodhiṃ abisambujjhati, yañ ca piṇḍa-pātaṃ bhuñjitvā Tathāgato anupādisesāya Nibbānadhātuyā parinibbāyati, 4 ime dve piṇḍa-pātā samasamaphalā samasamavipākā ativi.|| ||

Aññehi piṇḍa-pātehi maha-p-phalatarā ca mahā-nisaṃsatarā ca.|| ||

Āyusaṃvaṭṭa-nikaṃ āyasmatā cundena kammāraputtena kammaṃ upavitaṃ, vaṇṇa-saṃvaṭṭa-nikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, sukha-saṃvaṭṭa-nikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ.|| ||

Yasasaṃvaṭṭa-nikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ.|| ||

Sagga-saṃvaṭṭa-nikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ.|| ||

Ādhipateyyasaṃvaṭṭa-nikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitanti.|| ||

Cundassa Ānanda, kammāraputtassa evaṃ vippaṭisāro paṭivinodetabbo" ti.|| ||

13. Atha ko Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imi udānaṃ udānesi:|| ||

"Dadato puññaṃ pavaḍḍhati saññamato veraṃ na cīyati,||
Kusalo ca jahāti pāpataṃ rāgadosamoha-k-khayā sa nibbito" ti|| ||

 


 

Sutta VIII-6

Pāmalīgāmīya Suttaṃ

[VIII-6.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Magadhesu cārikaṃ cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ, yena pāṭalīgamo tad avasari.|| ||

Assosuṃ kho Pāṭaligāmiyā upāsakā:|| ||

'Bhagavā kira Magadhesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pāṭamīgāmaṃ anuppatto' ti.|| ||

Atha kho Pāṭaligāmiyā upāsakā yena Bhagavā ten'upasaṅkamiṃsu upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdiṃsu.|| ||

Ekam antaṃ nisinnā kho Pāṭaligāmiyā upāsakā bha- [86] gavantaṃ etad avocuṃ: adivāsetu no bhante Bhagavā āvasathāgāranti.|| ||

Adivāsesi Bhagavā tunhībhāvena.|| ||

2. Atha kho Pāṭaligāmiyā upāsakā Bhagavato adivāsanaṃ viditvā aṭṭhāyāsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena āvasathāgāhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā sabbasatthariṃ āvasathāgāraṃ santharitvā,||
āsanāni paññā-petvā,||
udaka-maṇikaṃ patiṭṭhāpetvā,||
tela-p-padīpaṃ āropetvā,||
yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ aṭṭhaṃsu.|| ||

Ekam antaṃ ṭhitā khoba Pāṭaligāmiyā upāsakā Bhagavantaṃ etad avocuṃ: sabba-santharisanthataṃ bhante āvasathāgāraṃ.|| ||

Āsanāni paññattāni.|| ||

Udakamaṇiko patiṭṭhāpito.|| ||

Telappadīpo āropito.|| ||

Yassa'dāni bhante Bhagavā kālaṃ maññatīti.|| ||

3. Atha ko Bhagavā nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṅghena yena āvasathāgāraṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisidu.|| ||

Bhikkhu-saṅgho pi kho pāde pakkhāletvo āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya purātthābhimukho nisīdiBhagavantaṃ yeva purekkhatvā.|| ||

Paṭaligāmiyā pi kho upāsakā pāde pakkhaletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābimukhā nisīdiṃsu Bhagavantaṃ yevapurekkhatvā.|| ||

4. Atha khoba Bhagavā Pāṭaligāmiye upāsake āmantesi:|| ||

Pañc'ime gahapatayo ādīnāvā du-s-sīlassa sīla-vipattiyā.|| ||

Katame pañca?|| ||

Idha gahapatayo, du-s-sīlo sīla-vipanno tamādādikaranaṃ mahatiṃ bhoga-jāniṃ nigacchati.|| ||

Ayaṃ paṭhamo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṃ gahapatayo, du-s-sīlassa sīla-vipannassa pāpako kitti-saddo abbhu-g-gacchati.|| ||

Ayaṃ dutiyo ādīnavo dussilassa sīla-vipattiyā.|| ||

Puna ca paraṃ gahapatayo, du-s-sīlo sīla-vipanno yaṃ yad eva parisaṃ upasaṅkamati yadi khattiya-parisaṃ yadi brāhmaṇa-parisaṃ yadi gahapati-parisaṃ yadi samaṇa-parisaṃ, avisārado upasaṅkamati maṅku-bhuto.|| ||

Ayaṃ tatiyo [87] ādīnevo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṃ gahapatayo, du-s-sīlo sīlipanno sammūḷho kālaṃ karoti.|| ||

Ayaṃ catuttho ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṃ gahapatayo, du-s-sīlo sīla-vipanno kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Ayaṃ pañcamo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Ime kho gahapatayo.|| ||

Pañca ādīnavā du-s-sīlassa sīla-vipattiyā' ti.|| ||

5. Pañc'ime gahapatayo, ānisaṃsā sīla-vato sīla-sampadāya.|| ||

Katame pañca?|| ||

Idha gahapatayo, sīlavā sīla-sampanno appamādādhikaraṇaṃ mahantaṃ bhoga-k-khandhaṃ adigacchati.|| ||

Ayaṃ paṭhamo ānisaṃso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṃ gahapatayo, sīlatā sīlaisampannassa kalyāṇo kitti-saddo abbhu-g-gacchati.|| ||

Aṃ dutiyo ānisaṃso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṃ gahapatayo, sīlavā sīla-sampanno yaṃ yad eva parisaṃ upasaṅkamati yadi khattiya-parisaṃ yadi brāhmaṇa-parisaṃ yadi gahapati-parisaṃ yadi samaṇa-parisaṃ visārado upasaṅkamati amaṅgubhuto.|| ||

Ayaṃ tatiya āniseṃso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṃ gahapatayo, sīlavā sīla-sampanno asa-m-mūḷho kālaṃkaroti.|| ||

Ayaṃ catutthoānisaṃso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṃ gahapatayo, sīlavā sīla-sampanno kāyassa bhedā parammahaṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Ayaṃ pañcamo ānisaṃso sīla-vato sīla-sampadāya.|| ||

Ime kho gahapatayo, pañca ānisaṃsā sīla-vato sīla-sampadāyāti.|| ||

6. Atha ko Bhagavā Pāṭaligāmiye upāsake bahu-d-eva rattiṃ dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā uyyojesi: abhikkantā kho gahapatayo ratti, yassa dāni tumhe kālaṃ maññathā' ti.|| ||

Atha kho1 Pāṭaligāmiyā upāsakā Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy'āsanā Bhagavantaṃ abhivādetva padakkhiṇaṃ katva pakkamiṃsu.|| ||

Atha kho Bhagavā acira-pakkantesu pāmaligāmiyesu upāsakesu suññāgāraṃ pāvisi.|| ||

7. Tena kho pana samayena sunīdha-vassakārā magadhamahāmattā pāmaligame nagaraṃ māpentiVajjīnaṃ [88] paṭibāhāya.|| ||

Tena kho pana samayena sambahulā devatāyo sahassa-sahasseva 1Pāṭaligāme vatthūni parigganhanti.|| ||

Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raññaṃ rāja-mahā-mattāṇaṃ cittāni namanti nivesanini māpetuṃ.|| ||

Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha raññaṃ rāja-mahā-mattāṇaṃ cittāni namanti nimesanāni māpetuṃ.|| ||

Yasmiṃ padese nīcā devatā vatthūni parigganhanti, nīcānaṃ tattha raññaṃ rāja-mahā-mattāṇaṃ cittāni namanti nivesanāni māpetuṃ.|| ||

Addasā kho Bhagavā dibbena cakkhunā visuddhena atikkanta-mānusakena tā devatāya sahassa-sahasseva1 Pāṭaligāme vatthūni pariggaṇhantiyo.|| ||

Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raññaṃ rāja-mahā-mattāṇaṃ cittāni namanti nivesanāni māpetuṃ.|| ||

Yasmiṃ padese majjhimā devatā vatthuni pariggaṇhanti, majjhimānaṃ tattha raññaṃ rāja-mahā-mattāṇaṃ cittāni namanti nivesanāni māpetuṃ.|| ||

Yasmiṃ padese nīvā devatā vatthūni parigganhanti, nīcānaṃ tattha raññaṃ rāja-mahā-mattāṇaṃ cittāni namanti nivesanāni māpetunti.|| ||

8. Atha kho Bhagavā tassā rattiyā paccusasamaye paccūṭṭhāya āyasmantaṃ Ānandaṃ āmantesi: ' ko nu kho Ānanda, Pāṭaligāme nagaraṃ māpeti?' ti.|| ||

"Sunīdhavassakārā bhante, magadhamahāmattā Pāṭaligāme nagaraṃ māpenti Vajjīnaṃ paṭibāhāyā" ti.|| ||

'Seyyathā pi Ānanda' devavehi Tāvatiṃsehi saddhiṃ mantetvā, evam eva kho Ānanda, sunīdha-vassakārā magadhamahāmattā Pāṭaligāme nagaraṃ māpenti rajjinaṃ paṭibāhāya.|| ||

9. Idh'āhaṃ Ānanda, addasaṃ dibbena cakkhunā visuddhena atikkanta-mānusakena sambahulādevatāyo sahassa-sahasseva Pāṭaligāme vatthūni pariggaṇhantiyo: yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raññaja hājamahāmattāṇaṃ cittāni namanti nivesanini māpetuṃ.|| ||

Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha raññaṃ rāja-mahā-mattāṇaṃ cittāni namanti nivesanāni māpetuṃ.|| ||

Yasmiṃ padese nīcā devatā vatthūni parigganhanti nīcānaṃ tattha raññaṃ rāja-mahā-mattāṇaṃ cittāni namanti nivesanini māpetunti.|| ||

10. Yāvatā Ānanda ariyaṃ āyatanaṃ.|| ||

Yāvatā vaṭhippatho, idaṃ agganagaraṃ bhavissatipāṭaliputtaṃ puṭabhedanaṃ.|| ||

Pāṭali-puttassa kho Ānanda, tayo antarāyā bhavissanti aggito va udakato vā muthubhedato vā' ti.|| ||

11. Atha kho sunīdha-vassakārā magadhamahāmattā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā ekam antaṃ ṭhitā kho sunīdha-vassakārā magadhamahāmattā [89] Bhagavantaṃ etad avocuṃ: adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhu-saṅghenāti.|| ||

Adhivāsesi Bhagavā tunhībhāvena.|| ||

12. Atha ko sunidhavassakārā magadhamahāmattā Bhagavato adhivāsanaṃ viditvā yena sako āvasatho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā sake āvasathe paṇitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocesuṃ: 1 kālo bho Gotama, niṭṭhitaṃ bhattanti.|| ||

Atha ko Bhagavā pubbanha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikku-saṅghena yena sunīdha-vassakārānaṃ magadhamahāmattāṇaṃ āvasatho ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho sunidhavassakārā magadhamahāmattā Buddha-pamukhaṃ bhikkhū-Saṅghaṃ panitena khādanīyena bhojanīyena sahattha santappesuṃ sampavāresuṃ|| ||

13. Atha kho sunīdha-vassakārā magadhamahāmattā Bhagavantaṃ bhuttāviṃ onitapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekam antaṃ nisīdiṃsu.|| ||

Ekam antaṃ nusunne kho sunīdhavassakāre magadhamahāmatte Bhagavā imāhi gāthāhi anumodi:|| ||

"Yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo,||
Sīlavant'ettha bhochetvā saññate buhmacārayo.||
Yā tattha devatā āsuṃ tāsaṃ dakkhiṇamādise,||
Tā pūjitā pūjayanti mānitā mānayanti naṃ.||
Tato naṃ anukampanti mātā puttaṃ'va orasaṃ,||
Devatānukampito poso sadā bhadrānī passatī" ti.|| ||

Yena titthena gaṅgaṃ nadiṃ tarissati taṃ Gotamatitthaṃ nāma bhavissatī' ti.|| ||

Atha kho Bhagavā Sunīdhavassakārānaṃ Magadha-mahā-mattāṇaṃ imāhi gāthāhi anumoditva uṭṭhāy'āsanā pakkāmi.|| ||

Tena ko pana samayena sunīdha-vassakārā magadhamahāmattā Bhagavantaṃ piṭṭhito anubaddhā honti: yenajja samaṇo gotamo dvārena ni-k-khamissati taṃ Gotamadvāraṃ nāma bhavissati.|| ||

Yena titthena Gaṅgaṃ nadiṃ tarissati taṃ Gotamatitthaṃ nāma bhavissatī' ti.|| ||

15. Atha kho Bhagavā yena dvārena ni-k-khami, taṃ Gotamadvā- [90] raṃ nāma ahosi atha kho Bhagavā yena Gaṅgā nadī ten'upasaṅkami.|| ||

Tena kho pana samayena Gaṅgā nadī purā hoti samatittikā kākapeyyā.|| ||

Appekacce manussā nāvaṃ pariyesanti, appekacce uḷumpaṃ pariyesanti, appekacce kullaṃ bandhanti a-pāra-apāraṃ1 gantukāmā.|| ||

Atha koBhagavā seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāha pasāreyya pasāritaṃ vā pihaṃ sammiññeyya emameva2 Gaṅgāya nadiyā orimatīre antara-hito pārimatīre paccuṭṭhāsisaddhiṃ bikkusaṅghena.|| ||

Addasā kho Bhagavā te manusse appekacce nāvaṃ pariyesante, appekacce uḷumpaṃ pariyesante, appekacce kullaṃ bandhante a-pāra-apāraṃ gantukāme.|| ||

16. Atha ko Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi||
"Ye taranti aṇṇavaṃ saraṃ setuṃ katvāna visajja pallalāni,||
Kullaṃ hi jano pabandhati tinnā medhāvino janā" ti.|| ||

 


 

Sutta VIII-7

Dvidhā-patha Suttaṃ

[VIII-7.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samāyaṃ Bhagavā Kosalesu addhāna-magga-paṭipanno hoti āyasmatā nāgasamālena pacchā-samaṇena.|| ||

Addasā ko āyasmā nāgasamālo antarāmagge dvedhāpathaṃ.|| ||

Disvāna Bhagavantaṃ etad avoca: ' ayaṃ bhante Bhagavā pantho iminā gacchāmā' ti.|| ||

Evaṃ vutte Bhagavā āyasmantaṃ nāgasamālaṃ etad avoca: ' ayaṃ nāgasamāla pantho iminā gacchāmā' ti.|| ||

Dutiyam pi kho āyasmā nāgasamālo Bhagavantaṃ vatadavoca: ' ayaṃ bhante Bhagavā pantho iminā gacchāmā' ti.|| ||

Tatiyam pi kho āyasmā nāgasamālo Bhagavantaṃ etad avoca: ' ayaṃ bhante Bhagavā pattho iminā cacchāmi' ti.|| ||

Evaṃ vutte Bhagavā āyasmantaṃ nāgasamālaṃ etad avoca: ' ayaṃ nāgasamāla, pantho iminā gacchāmā' ti.|| ||

Atha ko āyasmā nāgasamālo Bhagavato patta-cīvaraṃ tatth'eva chamāyaṃ nikkipitvā pakkāmi, ' idaṃ bhante Bhagavato patta-cīvaranti'.|| ||

2. Atha kho āyasmato nāgasamālassa tena patthena gacchantassa antarāmagge corā ni-k-khamitvā hatthehi ca pādehi ca viheṭhesuṃ, pattañ ca bhindiṃsu, saṅghāṭiñca vipphālesuṃ.|| ||

Atha kho āyasmā [91] nāgasamālo bhinnena pattena vipphālitāya saṅghāṭiyā yena Bhagavāten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho āyasmā nāgasamālo Bhagavantaṃ etad avoca: idha mayhaṃ bhante tena patthena gacchantassa antarāmagge corā ni-k-khamitvā hatthehi ca pādeha ca viheṭhesuṃ.|| ||

Pattañ ca bhindiṃsu, saṅghāṭiñca vipphālesun' ti.|| ||

3. Atha ko Bhagavā etam atthaṃ viditvā kāyaṃ velāyaṃ imaṃ udānaṃ udānesi: -|| ||

"Saddhiṃ caramekato vasaṃ misso aññajanena vedagu,||
Vidvā pajahāti pāpakaṃ koñco khīrapako'ca ninnagan" ti.|| ||

 


 

Sutta VIII-8

Visākhā Suttaṃ

[VIII-8.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā sāvattiyaṃ viharati pubārāme Migāra-mātupāsāde.|| ||

Tena kho pana samayena misākhāya Migāra-mātuyā nattā kāla-katā hoti piyā manāpā.|| ||

Atha ko Visākhā Migāra-mātā allavatthā allakesā divādivassayena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinnaṃ ko Visākhaṃ Migāra-mātaraṃ Bhagavā etad avoca: ' handa kutonu tvaṃ Visākhe āgacchasi allavatthā allakesā idhūpasaṅkantā divādivassā ti?|| ||

"Nattā me bhante piyā manāpā kāla-katā.|| ||

Ten-ā-haṃ allavatthā allakesā idhūpasaṅkantā divādivassā" ti.|| ||

"Iccheyyāmahaṃ Bhagavā yāvatikā Sāvatthiyā manussā tāvatike putte ca nattāro cā" ti.|| ||

2. "Kīvabahukā pana Visākhe Sāvatthiyā manussā devasikaṃ kālaṃ karontī" ti?|| ||

"Dasapi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karonti, navapi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karonti, aṭṭhapi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karonti, sattapi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karonti, chapi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karonti, paccapi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karonti, cattāropi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karontī, tīṇipi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karonti, dve pi bhante Sāvatthiyā manussā devasikaṃ kālaṃ karonti, eko pi bhante Sāvatthiyā manusso devasikaṃ kālaṃ karoti, avivittā bhante sāvatti manussehi kālaṃ karontehī" ti.|| ||

'Taṃ kiṃ maññasi Visākhe api nu tvaṃ kadāci karahaci anallavatthaṃ anallakesā vā" ti?|| ||

3. "No h'etaṃ bhante. Alaṃ [92] me bhante tāvabahukehi puttehi ca nattārehi cā" ti.|| ||

"Yesaṃ kho Visākhe, sataṃ piyāni, sataṃ tesaṃ dukkhāni.|| ||

Yesaṃ navuti piyāni, navutitesaṃ dukkhāni.|| ||

Yesaṃ asiti piyāni, asīti tesaṃ dukkhāni.|| ||

Yesaṃ sattati piyāni, sattati tesaṃ dukkhāni.|| ||

Yesaṃ saṭṭhi piyāni, saṭṭhi tesaṃ dukkhāni.|| ||

Yesaṃ paññāsaṃ piyāni, paññāsaṃ tesaṃ dukkhāni.|| ||

Yesaṃ cattārīsaṃ piyāni, cattārīsaṃ tesaṃ dukkhāni.|| ||

Yesaṃ tisaṃ piyānī tiṃsaṃ tesaṃ dukkhāni.|| ||

Yesaṃ vīsaṃ piyāni, vīsaṃ1 tesaṃ dukkhāni.|| ||

Yesaṃ dasa piyāni, dasa tesaṃ dūkkhāni.|| ||

Yesaṃ nava piyāni, nava tesaṃ dukkhāni.|| ||

Yesaṃ aṭṭha piyāni, aṭṭha tesaṃ dukkhāni.|| ||

Yesaṃ satta piyāni, satta tesaṃ dukkhāni.|| ||

Yesaṃ cha piyāni, cha tesaṃ dukkhāni.|| ||

Yesaṃ pañca piyāni, pañca tesaṃ dukkhāni.|| ||

Yesaṃ cattāri piyāni, cattāritesaṃ dukkhāni.|| ||

Yesaṃ tīṇi piyāni, tīṇi tesaṃ dukkhāni.|| ||

Yesaṃ dve piyāni, dve tesaṃ dukkhāni.|| ||

Yesaṃ vakaṃ piyaṃ' ekaṃ tesaṃ dukkhaṃ, yesaṃ n'atthi piyaṃ, n'atthi tesaṃ dukkhaṃ.|| ||

Asokā te virajā anupāyāsāti vadāmi" ti.|| ||

4. Atha ko Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Ye keca sokā paridevitā vā dukkhā ca lokasmiṃ anekarūpā,||
Piyaṃ paṭicca pabhavanti ete piye asante na bhavanti ete.|| ||

Tasmā hi te sukhino vītasokā yesaṃ piyaṃ n'atthi kuhiñci loke,||
Tasmā asokaṃ virajaṃ patthayāno piyaṃ na kayirātha kuhiñci loke".|| ||

 


 

Sutta VIII-9

Paṭhama Dabba Suttaṃ

[VIII-9.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Atha kho āyasmā dabbo mallaputto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho āyasmā dabbo mallaputto Bhagavantaṃ etad avoca: 'pari-Nibbānakālo me'dāni sugatā' ti 'yassa dāni tvaṃ dabba kālaṃ maññasi' ti.|| ||

2. Atha kho āyasmā dabbo mallaputto uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejo-dhātuṃ samāpajjitvā vuṭṭha-hitvā parinibbāyi.|| ||

Atha kho āyasmato dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejo-dhātuṃ samāpajjitvā vuṭṭhihitvā parinibbutassa sarīrassa jhāyamānassa ḍayha-mānassa n'eva chārikā paññāyittha na masi.|| ||

Seyyathā pi nāma sappissa vā telassa vā jhāyamānassa ḍayha-mānassa n'eva chārikā paññāyati na masi, evam eva ko āyasmato dabbassa mallaputtassa vehāsaṃ [93] abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejotuṃ samāpajjitvā vuṭṭha-hitvā parinibbutassa sarīrassa jhāyamānassa ḍayha-mānassa n'eva chārikā paññāyittha na masī' ti.|| ||

3. Atha ko Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Abhedi kāyo nirodhi saññā vedanā sītī-bhaviṃsu sabbā,||
Vūpasamiṃsu saṅkhārā viññāṇaṃ atthamagamā" ti.|| ||

 


 

Sutta VIII-10

Dutiya Dabba Suttaṃ

[VIII-10.1.][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bikkhū āmantesī bhikkhavo' ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca: 'dabbassa bhikkhave mallaputtassa vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejo-dhātuṃ samāpajjitvā vuṭṭhihitvā parinibbutassa larīrassa jhāyamānassa ḍayha-mānassa n'eva chārikā paññāyittha na masi.|| ||

Syethāpi nāma sappissa vā telassa vā jhāyamānassa ḍayha-mānassa n'eva chārikā paññāyati na masi.|| ||

evam eva kho bhikkhave dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antaḷikkhe pallaṅkena nisīditvā tejo-dhātuṃ samāpajjitvā vuṭṭhihitvā parinibbutassa sarirassa jhāyamānassa n'eva chārikā paññāyi na masī" ti.|| ||

2. Atha ko Bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:|| ||

"Ayoghanahatass'eva jalato jātavedaso.||
Anupubbūpasantassa yathā na ñāyate gati.|| ||

Evaṃ sammā vimuttānaṃ kāmabandhoghatāhinaṃ.||
Paññāpetuṃ gati n'atthi pattāṇaṃ acalaṃ sukhaṃ" ti.|| ||

 


 

Tassuddānaṃ.|| ||

Nibbānā caturo vuttā cundo Pāṭaligāmiyo,||
Dvidhā patho Visākhā ca dabbehi dvīhi te dasā' ti.|| ||

Vaggamidaṃ paṭhamaṃ vara bodhi vaggamidaṃ dutiyaṃ Mucalindo.||
Nandakavaggavaro tatiyo tu Meghiyavaggavaro ca catuttho.|| ||

Pañcamavaggavarantidha soṇo chaṭṭhamavaggavaraṃ jaccandho,||
Sattamavaggavaranti ca cullo Pāṭaligāma-varaṭṭhamavaggo.|| ||

Asiti manūnaka suttavaraṃ vaggavidhaṭṭhakaṃ su-vibhattaṃ,||
Dassita cakkhu-matā vimalena addhā tamudānamitīdamāhū.|| ||

Udānapāḷi samattā.|| ||

 


[1] See note 1 to Bhk. Thanissaro's translation.

[2] C sūkaramaddavan ti sūkarassa mudusiniddhaṃ pavattamaṃsan ti Mahāatthakathāyam vuttaṃ. Keci pana sūkaramaddavan ti na sūkaramaṃsaṃ sūkarehi madditavaṃsakalīro ti vadanti, aññe sūkarehi madditapadese ahicchattakan ti, apare pana sūkaramaddavaṃ nāma ekaṃ rasāyatanaṃ ti gaṇhiṃsu.


Contact:||
E-mail||
Copyright Statement