Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

Majjhima Nikāya
1. Mūla-Paṇṇāsa
1. Mūla-Pariyāya Vagga

Sutta 10

Sati-Paṭṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[55]

[1][chlm][pts][nysa][soma][than][ntbb][upal][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kurūsu viharati||
Kammāsadammaṃ nāma Kurūnaṃ nigamo.|| ||

Tatra kho Bhagavā bhikkhu āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhu Bhagavato paccassosuṃ
Bhagavā etad avoca:|| ||

[2] "Ekāyano ayaṃ bhikkhave maggo||
sattāṇaṃ visuddhiyā [56]||
soka-pari-d-davānaṃ samati-k-kamāya||
dukkha-domanassānaṃ attha-gamāya||
ñāyassa adhigamāya||
Nibbānassa sacchi-kiriyāya -||
yadidaṃ cattāro sati-paṭṭhānā.|| ||

[3] Katame cattāro?|| ||

[1] Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

[2] Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

[3] Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

[4] Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

[4] Kathañ ca bhikkhave bhikkhu||
kāye kāy'ānupassī viharati?|| ||

Idha, bhikkhave, bhikkhu||
arañña-gato vā||
rukkha-mūla-gato vā||
suññ-ā-gāra-gato vā||
nisīdati||
pallaṇkaṃ||
ābhujitvā ujuṃ kāyaṃ||
paṇidhāya||
parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So sato va assasati,||
sato passasati.|| ||

Dīghaṃ vā assasanto||
'Dīghaṃ assasāmī' ti pajānāti.|| ||

Dīghaṃ vā passasanto||
'Dīghaṃ passasāmī' ti pajānāti.|| ||

Rassaṃ vā assasanto||
'Rassaṃ assasāmī' ti pajānāti.|| ||

Rassaṃ vā passasanto||
'Rassaṃ passasāmī' ti pajānāti.|| ||

'Sabba-kāya-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Sabba-kāya-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Passambh ayaṃ kāya-saṇkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passambh ayaṃ kāya-saṇkhāraṃ passasissāmī' ti sikkhati.|| ||

Seyyathā pi, bhikkhave,||
dakkho bhamakāro vā||
bhamakārantevāsī vā||
dīghaṃ vā añchanto||
'Dīghaṃ añchāmī' ti pajānāti,||
rassaṃ vā añchanto||
'Rassaṃ añchāmī' ti pajānāti.|| ||

Evam eva kho, bhikkhave, bhikkhu:|| ||

Dīghaṃ vā assasanto||
'Dīghaṃ assasāmī' ti pajānāti;|| ||

Dīghaṃ vā passasanto||
'Dīghaṃ passasāmī' ti pajānāti;|| ||

Rassaṃ vā assasanto||
'Rassaṃ assasāmī' ti pajānāti;|| ||

Rassaṃ vā passasanto||
'Rassaṃ passasāmī' ti pajānāti;|| ||

'Sabba-kāya-paṭisaṃvedī assasissāmī' ti sikkhati|| ||

'Sabba-kāya-paṭisaṃvedī passasissāmī' ti sikkhati|| ||

'Passambh ayaṃ kāya-saṇkhāraṃ assasissāmī' ti sikkhati|| ||

'Passambh ayaṃ kāya-saṇkhāraṃ passasissāmī' ti sikkhati.|| ||

[5] Iti ajjhattaṃ vā kāye kāy'ānupassī viharati.|| ||

Bahiddhā vā kāye kāy'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā kāye kāy'ānupassī viharati.|| ||

Samudaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Vaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Samudayavaya-dhamm'ānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāy'ānupassī viharati.|| ||

[6] Puna ca paraṃ bhikkhave bhikkhu|| ||

Gacchanto vā||
'Gacchāmī' ti pajānāti.|| ||

Ṭhito vā||
'Ṭhito'mhī' ti pajānāti.|| ||

Nisinno vā||
[57] 'Nisinno'mhī' ti pajānāti.|| ||

Sayāno vā||
'Sayāno'mhī' ti pajānāti.|| ||

Yathā yathā vā panassa kāyo paṇihito hoti||
tathā tathā naṃ pajānāti.|| ||

Iti ajjhattaṃ vā kāye kāy'ānupassī viharati.|| ||

Bahiddhā vā kāye kāy'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā kāye kāy'ānupassī viharati.|| ||

Samudaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Vaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Samudayavaya-dhamm'ānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāy'ānupassī viharati.|| ||

[7] Puna ca paraṃ bhikkhave bhikkhu abhikkante||
paṭikkante||
sampajāna-kārī hoti.|| ||

Ālokite||
vilokite||
sampajāna-kārī hoti.|| ||

Sammiñjite||
pasārite||
sampajāna-kārī hoti.|| ||

Saṇghāṭi-patta-cīvara-dhāraṇe||
sampajāna-kārī hoti.|| ||

Asite||
pīte||
khāyite||
sāyite||
sampajāna-kārī hoti.|| ||

Uccāra-passā-vakamme||
sampajāna-kārī hoti.|| ||

Gate||
ṭhite||
nisinne||
sutte||
jāgarite||
bhāsite||
tuṇhī-bhāve||
sampajāna-kārī hoti.|| ||

Iti ajjhattaṃ vā kāye kāy'ānupassī viharati.|| ||

Bahiddhā vā kāye kāy'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā kāye kāy'ānupassī viharati.|| ||

Samudaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Vaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Samudayavaya-dhamm'ānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāy'ānupassī viharati.|| ||

[8] Puna ca paraṃ bhikkhave bhikkhu||
imam eva kāyaṃ||
uddhaṃ pādatalā||
adho kesa-matthakā||
taca-pariyantaṃ pūraṃ||
nāna-p-pakārassa asucino pacc'avekkhati:|| ||

'Atthi imasmiṃ kāye||
[1] kesā||
[2] lomā||
[3] nakhā||
[4] dantā||
[5] taco||
[6] maṃsaṃ||
[7] nahāru||
[8] aṭṭhi||
[9] aṭṭhimiñjaṃ||
[10] vakkaṃ||
[11] hadayaṃ||
[12] yakanaṃ||
[13] kilomakaṃ||
[14] pīhakaṃ||
[15] pa-p-phāsaṃ||
[16] antaṃ||
[17] antaguṇaṃ||
[18] udariyaṃ||
[19] karīsaṃ||
[20] pittaṃ||
[21] semhaṃ||
[22] pubbo||
[23] lohitaṃ||
[24] sedo||
[25] medo||
[26] assu||
[27] vasā||
[28] kheḷo||
[29] siṇghāṇikā||
[30] lasikā||
[31] muttan' ti.|| ||

Seyyathā pi, bhikkhave, ubhato-mukhā mūtoḷī||
pūrā nānā-vihitassa dhaññassa -||
seyyath'īdaṃ:||
sālīnaṃ||
vīhīnaṃ||
muggānaṃ||
māsānaṃ||
tilānaṃ||
taṇḍulānaṃ,||
tam enaṃ cakkhumā puriso muñcitvā||
pacc'avekkheyya:|| ||

'Ime sālī||
ime vīhī||
ime muggā||
ime māsā||
ime tilā||
ime taṇḍulā' ti,|| ||

Evam eva kho bhikkhave bhikkhu||
imam eva kāyaṃ||
uddhaṃ pādatalā||
adho kesa-matthakā||
taca-pariyantaṃ pūraṃ||
nāna-p-pakārassa asucino pacc'avekkhati:|| ||

'Atthi imasmiṃ kāye||
kesā||
lomā||
nakhā||
dantā||
taco||
maṃsaṃ||
nahāru||
aṭṭhi||
aṭṭhimiñjaṃ||
vakkaṃ||
hadayaṃ||
yakanaṃ||
kilomakaṃ||
pīhakaṃ||
pa-p-phāsaṃ||
antaṃ||
antaguṇaṃ||
udariyaṃ||
karīsaṃ||
pittaṃ||
semhaṃ||
pubbo||
lohitaṃ||
sedo||
medo||
assu||
vasā||
kheḷo||
siṇghāṇikā||
lasikā||
muttan' ti.|| ||

Iti ajjhattaṃ vā kāye kāy'ānupassī viharati.|| ||

Bahiddhā vā kāye kāy'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā kāye kāy'ānupassī viharati.|| ||

Samudaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Vaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Samudayavaya-dhamm'ānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāy'ānupassī viharati.|| ||

[9] Puna ca paraṃ bhikkhave bhikkhu||
imam eva kāyaṃ||
yathā-ṭhitaṃ||
yathā-paṇihitaṃ||
dhātuso pacc'avekkhati:|| ||

'Atthi imasmiṃ kāye||
paṭhavī-dhātu||
āpo-dhātu||
tejo-dhātu||
vāyo-dhātū' ti.|| ||

[58] Seyyathā pi, bhikkhave,||
dakkho go-ghātako vā||
go-ghātakantevāsī vā||
gāviṃ vadhitvā||
cātu-m-mahā-pathe bilaso paṭivibhajitvā||
nisinno assa.|| ||

Evam eva kho bhikkhave bhikkhu||
imam eva kāyaṃ||
yathā-ṭhitaṃ||
yathā-paṇihitaṃ||
dhātuso pacc'avekkhati:|| ||

'Atthi imasmiṃ kāye||
paṭhavī-dhātu||
āpo-dhātu||
tejo-dhātu||
vāyo-dhātū' ti.|| ||

Iti ajjhattaṃ vā kāye kāy'ānupassī viharati.|| ||

Bahiddhā vā kāye kāy'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā kāye kāy'ānupassī viharati.|| ||

Samudaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Vaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Samudayavaya-dhamm'ānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāy'ānupassī viharati.|| ||

[10] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya||
chaḍḍitaṃ||
ekāhamataṃ vā||
dvīhamataṃ vā||
tīhamataṃ vā||
uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ dhammo||
evam bhāvī||
evaṃ anatīto' ti.|| ||

Iti ajjhattaṃ vā kāye kāy'ānupassī viharati.|| ||

Bahiddhā vā kāye kāy'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā kāye kāy'ānupassī viharati.|| ||

Samudaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Vaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Samudayavaya-dhamm'ānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāy'ānupassī viharati.|| ||

[11] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ||
kākehi vā||
khajja-mānaṃ kulalehi vā||
khajja-mānaṃ gijjhehi vā||
khajja-mānaṃ supāṇehi vā||
khajja-mānaṃ sigālehi vā||
khajja-mānaṃ vividhehi vā||
pāṇakajātehi khajja-mānaṃ,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ dhammo||
evam bhāvī||
evaṃ anatīto' ti.|| ||

Iti ajjhattaṃ vā kāye kāy'ānupassī viharati.|| ||

Bahiddhā vā kāye kāy'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā kāye kāy'ānupassī viharati.|| ||

Samudaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Vaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Samudayavaya-dhamm'ānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāy'ānupassī viharati.|| ||

[12] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ||
atthika-saṅkha-likaṃ samaṃsa-lohitaṃ nahāru-sambandhaṃ,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ dhammo||
evam bhāvī||
evaṃ anatīto' ti.|| ||

Iti ajjhattaṃ vā kāye kāy'ānupassī viharati.|| ||

Bahiddhā vā kāye kāy'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā kāye kāy'ānupassī viharati.|| ||

Samudaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Vaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Samudayavaya-dhamm'ānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāy'ānupassī viharati.|| ||

[13] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ||
atthika-saṅkha-likaṃ nimmaṃsa-lohita-makkhittaṃ nahāru-sambandhaṃ,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ dhammo||
evam bhāvī||
evaṃ anatīto' ti.|| ||

Iti ajjhattaṃ vā kāye kāy'ānupassī viharati.|| ||

Bahiddhā vā kāye kāy'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā kāye kāy'ānupassī viharati.|| ||

Samudaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Vaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Samudayavaya-dhamm'ānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāy'ānupassī viharati.|| ||

[14] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ||
atthika-saṅkha-likaṃ apagata-maṃsa-lohitaṃ nahāru-sambandhaṃ,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ dhammo||
evam bhāvī||
evaṃ anatīto' ti.|| ||

Iti ajjhattaṃ vā kāye kāy'ānupassī viharati.|| ||

Bahiddhā vā kāye kāy'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā kāye kāy'ānupassī viharati.|| ||

Samudaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Vaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Samudayavaya-dhamm'ānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāy'ānupassī viharati.|| ||

[15] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhikāni apagata-sambandhāni disā vidisāsu vikkhittāni aññena hatthatthikaṃ||
aññena pāda-ṭ-ṭhikaṃ||
aññena jaṇgha-ṭ-ṭhikaṃ||
aññena ūra-ṭ-ṭhikaṃ||
aññena kaṭa-ṭ-ṭhikaṃ||
aññena pi-ṭ-ṭhikaṇṭakaṃ||
aññena sīsakaṭāhaṃ,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ dhammo||
evam bhāvī||
evaṃ anatīto' ti.|| ||

Iti ajjhattaṃ vā kāye kāy'ānupassī viharati.|| ||

Bahiddhā vā kāye kāy'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā kāye kāy'ānupassī viharati.|| ||

Samudaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Vaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Samudayavaya-dhamm'ānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāy'ānupassī viharati.|| ||

[16] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhikāni setāni saṅkha-vaṇṇ'ūpanibhāni,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ dhammo||
evam bhāvī||
evaṃ anatīto' ti.|| ||

Iti ajjhattaṃ vā kāye kāy'ānupassī viharati.|| ||

Bahiddhā vā kāye kāy'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā kāye kāy'ānupassī viharati.|| ||

Samudaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Vaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Samudayavaya-dhamm'ānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāy'ānupassī viharati.|| ||

[17] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhikāni puñjakitāni tero-vassikāni ,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ dhammo||
evam bhāvī||
evaṃ anatīto' ti.|| ||

Iti ajjhattaṃ vā kāye kāy'ānupassī viharati.|| ||

Bahiddhā vā kāye kāy'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā kāye kāy'ānupassī viharati.|| ||

Samudaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Vaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Samudayavaya-dhamm'ānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāy'ānupassī viharati.|| ||

[18] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhikāni pūtīni cuṇṇa- [59] kajātāni,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ dhammo||
evam bhāvī||
evaṃ anatīto' ti.|| ||

Iti ajjhattaṃ vā kāye kāy'ānupassī viharati.|| ||

Bahiddhā vā kāye kāy'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā kāye kāy'ānupassī viharati.|| ||

Samudaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Vaya-dhamm'ānupassī vā kāyasmiṃ viharati|| ||

Samudayavaya-dhamm'ānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāy'ānupassī viharati.|| ||

 

§

 

[19] Kathañ ca bhikkhave bhikkhu||
vedanāsu vedan'ānupassī viharati?|| ||

Idha, bhikkhave, bhikkhu||
sukhaṃ vedanaṃ vediyamāno||
'Sukhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

Dukkhaṃ vedanaṃ vediyamāno||
'Dukkhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

Adukkha-m-asukhaṃ vedanaṃ vediyamāno||
'Adukkha-m-asukhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

Sāmisaṃ vā sukhaṃ vedanaṃ vediyamāno||
'Sāmisaṃ sukhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

Nirāmisaṃ vā sukhaṃ vedanaṃ vediyamāno||
'Nirāmisaṃ sukhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

Sāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno||
'Sāmisaṃ dukkhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

Nirāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno||
'Nirāmisaṃ dukkhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

Sāmisaṃ vā adukkha-m-asukhaṃ vedanaṃ vediyamāno||
'Sāmīsaṃ adukkha-m-asukhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

Nirāmisaṃ vā adukkha-m-asukhaṃ vedanaṃ vediyamāno||
'Nirāmisaṃ adukkha-m-asukhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

Iti ajjhattaṃ vā vedanāsu vedan'ānupassī viharati|| ||

Bahiddhā vā vedanāsu vedan'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā vedanāsu vedan'ānupassī viharati.|| ||

Samudaya-Dhamm'ānupassī vā vedanāsu viharati.|| ||

Vaya-Dhamm'ānupassī vā vedanāsu viharati.|| ||

Samudaya-vaya-dhamm'ānupassī vā vedanāsu viharati.|| ||

'Atthi vedanā' ti vā panassa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati|| ||

Evaṃ kho bhikkhave bhikkhu vedanāsu vedan'ānupassī viharati.|| ||

 

§

 

[20] Kathañ ca bhikkhave bhikkhu||
citte citt'ānupassī viharati?|| ||

Idha, bhikkhave, bhikkhu||
sarāgaṃ vā cittaṃ||
'Sarāgaṃ cittan' ti pajānāti.|| ||

Vīta-rāgaṃ vā cittaṃ||
'Vīta-rāgaṃ cittan' ti pajānāti.|| ||

Sadosaṃ vā cittaṃ||
'Sadosaṃ cittan' ti pajānāti.|| ||

Vīta-dosaṃ vā cittaṃ||
'Vīta-dosaṃ cittan' ti pajānāti.|| ||

Samohaṃ vā cittaṃ||
'Samohaṃ cittan' ti pajānāti.|| ||

Vīta-mohaṃ vā cittaṃ||
'Vīta-mohaṃ cittan' ti pajānāti.|| ||

Saṇkhittaṃ vā cittaṃ||
'Saṇkhittaṃ cittan' ti pajānāti.|| ||

Vikkhittaṃ vā cittaṃ||
'Vikkhittaṃ cittan' ti pajānāti.|| ||

Mahaggataṃ vā cittaṃ||
'Mahaggataṃ cittan' ti pajānāti|| ||

Amahaggataṃ vā cittaṃ||
'Amahaggataṃ cittan' ti pajānāti.|| ||

Sauttaraṃ vā cittaṃ||
'Sa-uttaraṃ cittan' ti pajānāti|| ||

Anuttaraṃ vā cittaṃ||
'Anuttaraṃ cittan' ti pajānāti.|| ||

Samāhitaṃ vā cittaṃ||
'Samāhitaṃ cittan' ti pajānāti.|| ||

Asamāhitaṃ vā cittaṃ||
'Asamāhitaṃ cittan' ti pajānāti.|| ||

Vimuttaṃ vā cittaṃ||
'Vimuttaṃ cittan' ti pajānāti.|| ||

Avimuttaṃ vā cittaṃ||
'Avimuttaṃ cittan' ti pajānāti.|| ||

Iti ajjhattaṃ vā citte||
citt'ānupassī viharati.|| ||

Bahiddhā vā citte||
citt'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā citte||
citt'ānupassī viharati.|| ||

Samu- [60] daya-dhamm'ānupassī vā cittasmiṃ viharati|| ||

Vaya-dhamm'ānupassī vā cittasmiṃ viharati.|| ||

Samudaya-vaya-dhamm'ānupassī vā cittasmiṃ viharati|| ||

'Atthi cittan' ti vā panassa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evaṃ kho bhikkhave bhikkhu citte citt'ānupassī viharati.|| ||

 

§

 

[21] Kathañ ca bhikkhave bhikkhu Dhammesu Dhamm'ānupassī viharati?|| ||

Idha, bhikkhave, bhikkhu||
Dhammesu Dhamm'ānupassī viharati||
pañcasu nīvaraṇesu.|| ||

Kathañ ca bhikkhave bhikkhu||
Dhammesu Dhamm'ānupassī viharati||
pañcasu nīvaraṇesu?|| ||

Idha, bhikkhave, bhikkhu||
santaṃ vā ajjhattaṃ kāma-c-chandaṃ||
'Atthi me ajjhattaṃ kāma-c-chando' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ kāma-c-chandaṃ||
'N'atthi me ajjhattaṃ kāma-c-chando' ti pajānāti.|| ||

Yathā ca anuppannassa kāma-c-chandassa uppādo hoti,||
tañ ca pajānāti|| ||

Yathā ca uppannassa kāma-c-chandassa pahānaṃ hoti,||
tañ ca pajānāti|| ||

Yathā ca pahīnassa kāma-c-chandassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

Santaṃ vā ajjhattaṃ vyāpādaṃ||
'Atthi me ajjhattaṃ vyāpādo' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ vyāpādaṃ||
'N'atthi me ajjhattaṃ vyāpādo' ti pajānāti.|| ||

Yathā ca anuppannassa vyāpādassa uppādo hoti,||
tañ ca pajānāti|| ||

Yathā ca uppannassa vyāpādassa pahānaṃ hoti,||
tañ ca pajānāti|| ||

Yathā ca pahīnassa vyāpādassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

Santaṃ vā ajjhattaṃ thīna-middhaṃ||
'Atthi me ajjhattaṃ thīna-middhan' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ thīna-middhaṃ||
'N'atthi me ajjhattaṃ thīna-middhan' ti pajānāti.|| ||

Yathā ca anuppannassa thīna-middhassa uppādo hoti,||
tañ ca pajānāti|| ||

Yathā ca uppannassa thīna-middhassa pahānaṃ hoti,||
tañ ca pajānāti|| ||

Yathā ca pahīnassa thīna-middhassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

Santaṃ vā ajjhattaṃ uddhacca-kukkuccaṃ||
'Atthi me ajjhattaṃ uddhacca-kukkuccan' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ uddhacca-kukkuccaṃ||
'N'atthi me ajjhattaṃ uddhacca-kukkuccan' ti pajānāti.|| ||

Yathā ca anuppannassa uddhacca-kukkuccassa uppādo hoti,||
tañ ca pajānāti|| ||

Yathā ca uppannassa uddhacca-kukkuccassa pahānaṃ hoti,||
tañ ca pajānāti|| ||

Yathā ca pahīnassa uddhacca-kukkuccassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

Santaṃ vā ajjhattaṃ vici-kicchaṃ||
'Atthi me ajjhattaṃ vicikicchā' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ vici-kicchaṃ||
'N'atthi me ajjhattaṃ vicikicchā' ti pajānāti.|| ||

Yathā ca anuppannāya vicikicchāya uppādo hoti,||
tañ ca pajānāti|| ||

Yathā ca uppannāya vicikicchāya pahānaṃ hoti,||
tañ ca pajānāti|| ||

Yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

Iti ajjhattaṃ vā Dhammesu Dhamm'ānupassī viharati.|| ||

Bahiddhā vā Dhammesu Dhamm'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā Dhammesu Dhamm'ānupassī viharati.|| ||

Samudaya-Dhamm'ānupassī vā Dhammesu viharati.|| ||

Vaya-Dhamm'ānupassī vā Dhammesu viharati.|| ||

Samudayavaya-Dhamm'ānupassī vā Dhammesu viharati|| ||

'Atthi Dhammā' ti vā panassa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evaṃ kho bhikkhave bhikkhu Dhammesu Dhamm'ānupassī viharati||
pañcasu nīvaraṇesu.|| ||

[22] Puna ca paraṃ bhikkhave bhikkhu||
Dhammesu Dham- [61] mānupassī viharati||
pañca-s-upādāna-k-khandhesu.|| ||

Kathañ ca bhikkhave bhikkhu||
Dhammesu Dhamm'ānupassī viharati||
pañca-s-upādāna-k-khandhesu?|| ||

Idha, bhikkhave, bhikkhu|| ||

Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa attha-gamo.|| ||

Iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya attha-gamo.|| ||

Iti saññā,||
iti saññāya samudayo,||
iti saññāya attha-gamo.|| ||

Iti saṇkhārā,||
iti saṇkhārānaṃ samudayo,||
iti saṇkhārānaṃ attha-gamo.|| ||

Iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa attha-gamo' ti.|| ||

Iti ajjhattaṃ vā Dhammesu Dhamm'ānupassī viharati.|| ||

Bahiddhā vā Dhammesu Dhamm'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā Dhammesu Dhamm'ānupassī viharati.|| ||

Samudaya-Dhamm'ānupassī vā Dhammesu viharati.|| ||

Vaya-Dhamm'ānupassī vā Dhammesu viharati.|| ||

Samudayavaya-Dhamm'ānupassī vā Dhammesu viharati|| ||

'Atthi Dhammā' ti vā panassa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evaṃ kho bhikkhave bhikkhu Dhammesu Dhamm'ānupassī viharati||
pañca-s-upādāna-k-khandhesu.|| ||

[23] Puna ca paraṃ bhikkhave bhikkhu||
Dhammesu Dhamm'ānupassī viharati||
chasu ajjhattika-bāhiresu āyatanesu.|| ||

Kathañ ca bhikkhave bhikkhu||
Dhammesu Dhamm'ānupassī viharati||
chasu ajjhattika-bāhiresu āyatanesu?|| ||

Idha, bhikkhave, bhikkhu cakkhuñ ca pajānāti.|| ||

Rūpe ca pajānāti.|| ||

Yañ ca tadubh ayaṃ paṭicca uppajjati saṃyojanaṃ,||
tañ ca pajānāti.|| ||

Yathā ca anuppannassa saṃyojanassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa saṃyojanassa pahānaṃ hoti||
tañ ca pajānāti.|| ||

Yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

Sotañ ca pajānāti|| ||

Sadde ca pajānāti yañ ca tadubh ayaṃ paṭicca uppajjati saṃyojanaṃ,||
tañ ca pajānāti.|| ||

Yathā ca anuppannassa saṃyojanassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa saṃyojanassa pahānaṃ hoti||
tañ ca pajānāti.|| ||

Yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

Ghāṇañ ca pajānāti|| ||

Gandhe ca pajānāti yañ ca tadubh ayaṃ paṭicca uppajjati saṃyojanaṃ,||
tañ ca pajānāti.|| ||

Yathā ca anuppannassa saṃyojanassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa saṃyojanassa pahānaṃ hoti||
tañ ca pajānāti.|| ||

Yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

Jivhañ ca pajānāti.|| ||

Rase ca pajānāti yañ ca tadubh ayaṃ paṭicca uppajjati saṃyojanaṃ,||
tañ ca pajānāti.|| ||

Yathā ca anuppannassa saṃyojanassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa saṃyojanassa pahānaṃ hoti||
tañ ca pajānāti.|| ||

Yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

Kāyañ ca pajānāti.|| ||

Phoṭṭhabbe ca pajānāti yañ ca tadubh ayaṃ paṭicca uppajjati saṃyojanaṃ,||
tañ ca pajānāti.|| ||

Yathā ca anuppannassa saṃyojanassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa saṃyojanassa pahānaṃ hoti||
tañ ca pajānāti.|| ||

Yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

Manañ ca pajānāti|| ||

Dhamme ca pajānāti yañ ca tad ubhayaṃ paṭicca uppajjati saṃyojanaṃ,||
tañ ca pajānāti.|| ||

Yathā ca anuppannassa saṃyojanassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa saṃyojanassa pahānaṃ hoti||
tañ ca pajānāti.|| ||

Yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

Iti ajjhattaṃ vā Dhammesu Dhamm'ānupassī viharati.|| ||

Bahiddhā vā Dhammesu Dhamm'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā Dhammesu Dhamm'ānupassī viharati.|| ||

Samudaya-Dhamm'ānupassī vā Dhammesu viharati.|| ||

Vaya-Dhamm'ānupassī vā Dhammesu viharati.|| ||

Samudayavaya-Dhamm'ānupassī vā Dhammesu viharati|| ||

'Atthi Dhammā' ti vā panassa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evaṃ kho bhikkhave bhikkhu Dhammesu Dhamm'ānupassī viharati||
chasu ajjhattika-bāhiresu āyatanesu.|| ||

[24] Puna ca paraṃ bhikkhave bhikkhu||
Dhammesu Dhamm'ānupassī viharati||
sattasu bojjhaṇgesu.|| ||

Kathañ ca bhikkhave bhikkhu||
Dhammesu Dhamm'ānupassī viharati||
sattasu bojjhaṇgesu?|| ||

Idha, bhikkhave, bhikkhu||
santaṃ vā ajjhattaṃ sati-sambojjhaṇgaṃ||
'Atthi me ajjhattaṃ sati-sambojjhaṇgo' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ sati-sambojjhaṇgaṃ||
'N'atthi [62] me ajjhattaṃ sati-sambojjhaṇgo' ti pajānāti.|| ||

Yathā ca anuppannassa sati-sambojjhaṇgassa uppādo hoti,||
tañ ca pajānāti|| ||

Yathā ca uppannassa sati-sambojjhaṇgassa bhāvanā-pāripūrī hoti,||
tañ ca pajānāti.|| ||

Santaṃ vā ajjhattaṃ Dhamma-vicaya-sambojjhaṇgaṃ 'Atthi me ajjhattaṃ Dhamma-vicaya-sambojjhaṇgo' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ Dhamma-vicaya-sambojjhaṇgaṃ 'N'atthi me ajjhattaṃ Dhamma-vicaya-sambojjhaṇgo' ti pajānāti.|| ||

Yathā ca anuppannassa Dhamma-vicaya-sambojjhaṇgassa uppādo hoti,||
tañ ca pajānāti|| ||

Yathā ca uppannassa Dhamma-vicaya-sambojjhaṇgassa bhāvanā-pāripūrī hoti,||
tañ ca pajānāti.|| ||

Santaṃ vā ajjhattaṃ viriya-sambojjhaṇgaṃ||
'Atthi me ajjhattaṃ viriya-sambojjhaṇgo' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ viriya-sambojjhaṇgaṃ 'N'atthi me ajjhattaṃ viriya-sambojjhaṇgo' ti pajānāti.|| ||

Yathā ca anuppannassa viriya-sambojjhaṇgassa uppādo hoti,||
tañ ca pajānāti|| ||

Yathā ca uppannassa viriya-sambojjhaṇgassa bhāvanā-pāripūrī hoti||
tañ ca pajānāti.|| ||

Santaṃ vā ajjhattaṃ pīti-sambojjhaṇgaṃ||
'Atthi me ajjhattaṃ pīti-sambojjhaṇgo' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ pīti-sambojjhaṇgaṃ||
'N'atthi me ajjhattaṃ pīti-sambojjhaṇgo' ti pajānāti.|| ||

Yathā ca anuppannassa pīti-sambojjhaṇgassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa pīti-sambojjhaṇgassa bhāvanā-pāripūrī hoti||
tañ ca pajānāti.|| ||

Santaṃ vā ajjhattaṃ passaddhi-sambojjhaṇgaṃ||
'Atthi me ajjhattaṃ passaddhi-sambojjhaṇgo' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ passaddhi-sambojjhaṇgaṃ 'N'atthi me ajjhattaṃ passaddhi-sambojjhaṇgo' ti pajānāti.|| ||

Yathā ca anuppannassa passaddhi-sambojjhaṇgassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa passaddhi-sambojjhaṇgassa bhāvanā-pāripūrī hoti||
tañ ca pajānāti.|| ||

Santaṃ vā ajjhattaṃ samādhi-sambojjhaṇgaṃ||
'Atthi me ajjhattaṃ samādhi-sambojjhaṇgo' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ samādhi-sambojjhaṇgaṃ 'N'atthi me ajjhattaṃ samādhi-sambojjhaṇgo' ti pajānāti.|| ||

Yathā ca anuppannassa samādhi-sambojjhaṇgassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa samādhi-sambojjhaṇgassa bhāvanā-pāripūrī hoti||
tañ ca pajānāti.|| ||

Santaṃ vā ajjhattaṃ upekkhā-sambojjhaṇgaṃ||
'Atthi me ajjhattaṃ upekkhā-sambojjhaṇgo' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ upekkhā-sambojjhaṇgaṃ 'N'atthi me ajjhattaṃ upekkhā-sambojjhaṇgo' ti pajānāti.|| ||

Yathā ca anuppannassa upekkhā-sambojjhaṇgassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa upekkhā-sambojjhaṇgassa bhāvanā-pāripūrī hoti tañ ca pajānāti.|| ||

Iti ajjhattaṃ vā Dhammesu Dhamm'ānupassī viharati.|| ||

Bahiddhā vā Dhammesu Dhamm'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā Dhammesu Dhamm'ānupassī viharati.|| ||

Samudaya-Dhamm'ānupassī vā Dhammesu viharati.|| ||

Vaya-Dhamm'ānupassī vā Dhammesu viharati.|| ||

Samudayavaya-Dhamm'ānupassī vā Dhammesu viharati|| ||

'Atthi Dhammā' ti vā panassa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi kho bhikkhave bhikkhu Dhammesu Dhamm'ānupassī viharati||
sattasu bojjhaṇgesu.|| ||

[25] Puna ca paraṃ bhikkhave bhikkhu||
Dhammesu Dhamm'ānupassī viharati||
catusu ariya-saccesu.|| ||

Kathañ ca bhikkhave bhikkhu||
Dhammesu Dhamm'ānupassī viharati||
catusu ariya-saccesu?|| ||

Idha, bhikkhave, bhikkhu||
'Idaṃ dukkhan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Iti ajjhattaṃ vā Dhammesu Dhamm'ānupassī viharati.|| ||

Bahiddhā vā Dhammesu Dhamm'ānupassī viharati.|| ||

Ajjhatta-bhiddhā vā Dhammesu Dhamm'ānupassī viharati.|| ||

Samudaya-Dhamm'ānupassī vā Dhammesu viharati.|| ||

Vaya-Dhamm'ānupassī vā Dhammesu viharati.|| ||

Samudayavaya-Dhamm'ānupassī vā Dhammesu viharati|| ||

'Atthi Dhammā' ti vā panassa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi kho bhikkhave bhikkhu Dhammesu Dhamm'ānupassī viharati||
catusu ariya-saccesu.|| ||

[26] Yo hi ko ci bhikkhave ime cattāro sati-paṭṭhāne||
evaṃ bhāveyya satta vassāni,||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṇkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave satta vassāni,||
yo hi [63] ko ci bhikkhave ime cattāro sati-paṭṭhāne||
evaṃ bhāveyya chabbassāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṇkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave chabbassāni,||
yo hi ko ci bhikkhave ime cattāro sati-paṭṭhāne||
evaṃ bhāveyya pañcavassāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṇkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave pañcavassāni,||
yo hi ko ci bhikkhave ime cattāro sati-paṭṭhāne||
evaṃ bhāveyya cattāri vassāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṇkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave cattāri vassāni,||
yo hi ko ci bhikkhave ime cattāro sati-paṭṭhāne||
evaṃ bhāveyya tīṇi vassāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṇkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave tīṇi vassāni,||
yo hi ko ci bhikkhave ime cattāro sati-paṭṭhāne||
evaṃ bhāveyya dve vassāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṇkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave dve vassāni,||
yo hi ko ci bhikkhave ime cattāro sati-paṭṭhāne||
evaṃ bhāveyya ekaṃ vassaṃ||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṇkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave ekaṃ vassaṃ,||
yo hi ko ci bhikkhave ime cattāro sati-paṭṭhāne||
evaṃ bhāveyya satta māsāni,||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṇkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave satta māsāni,||
yo hi ko ci bhikkhave ime cattāro sati sati-paṭṭhāne||
evaṃ bhāveyya cha māsāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṇkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave cha māsāni,||
yo hi ko ci bhikkhave ime cattāro sati sati-paṭṭhāne||
evaṃ bhāveyya' pañca māsāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṇkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave pañca māsāni,||
yo hi ko ci bhikkhave ime cattāro sati sati-paṭṭhāne||
evaṃ bhāveyya' cattāri māsāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṇkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave cattāri māsāni,||
yo hi ko ci bhikkhave ime cattāro sati sati-paṭṭhāne||
evaṃ bhāveyya' tīṇi māsāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṇkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave tīṇi māsāni,||
yo hi ko ci bhikkhave ime cattāro sati sati-paṭṭhāne||
evaṃ bhāveyya' dve māsāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṇkhaṃ:||
diṭṭhe'va dhamme aññā||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave dve māsāni,||
yo hi ko ci bhikkhave ime cattāro sati sati-paṭṭhāne||
evaṃ bhāveyya' māsaṃ||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṇkhaṃ:||
diṭṭhe'va dhamme aññā||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhatu bhikkhave māsaṃ,||
yo hi ko ci bhikkhave ime cattāro sati sati-paṭṭhāne||
evaṃ bhāveyya' addhamāsaṃ,||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṇkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhatu bhikkhave addhamāso,||
yo hi ko ci bhikkhave ime cattāro sati-paṭṭhāne||
evaṃ bhāveyya sattāhaṃ,||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṇkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

[27] 'Ekāyano ayaṃ bhikkhave Maggo sattāṇaṃ||
visuddhiyā||
soka-pari-d-davānaṃ samati-k-kamāya||
dukkha-domanassānaṃ attha-gamāya||
ñāyassa adhigamāya||
Nibbānassa sacchi-kiriyāya -||
yadidaṃ cattāro sati-paṭṭhānā' ti.|| ||

Iti yantaṃ vuttaṃ idam-etaṃ paṭicca vuttan" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandunti|| ||

Sati-paṭṭhānasuttaṃ dasamaṃ


Contact:
E-mail
Copyright Statement