Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga

Sutta 14

Cūḷa Dukkha-k-Khandha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[91]

[1][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati||
Kapilavatthusmiṃ||
Nigrodhārāme.|| ||

[2] Atha kho Mahānāmo Sakko||
yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
Mahānāmo Sakko Bhagavantaṃ etad avoca:|| ||

"Dīgha-rattāhaṃ bhante||
Bhagavatā evaṃ dhammaṃ desitaṃ ajānāmi:|| ||

'Lobho cittassa upakkileso,||
doso cittassa upakkileso,||
moho cittassa upakkileso' ti.|| ||

Evañ c'āhaṃ bhante||
Bhagavatā dhammaṃ desitaṃ ājānāmi:|| ||

'Lobho cittassa upakkileso,||
doso cittassa upakkileso,||
moho cittassa upakkileso' ti.|| ||

Atha ca pana me ekadā||
lobha-dhammā pi cittaṃ pariyādāya tiṭṭhanti||
dosa-dhammā pi cittaṃ pariyādāya tiṭṭhanti||
moha-dhammā pi cittaṃ pariyādāya tiṭṭhanti.|| ||

Tassa mayhaṃ bhante evaṃ hoti:|| ||

'Ko su nāma me dhammo||
ajjhattaṃ a-p-pahīno||
yena me ekadā
lobha-dhammā pi cittaṃ pariyādāya tiṭṭhanti,||
dosa-dhammā pi cittaṃ pariyādāya tiṭṭhanti,||
moha-dhammā pi cittaṃ pariyādāya tiṭṭhantī'" ti?|| ||

[3] "So eva kho te Mahānāma dhammo||
ajjhattaṃ a-p-pahīno||
yena te ekadā
lobha-dhammā pi cittaṃ pariyādāya tiṭṭhanti,||
dosa-dhammā pi cittaṃ pariyādāya tiṭṭhanti,||
moha-dhammā pi cittaṃ pariyādāya tiṭṭhanti.|| ||

So ca hi te Mahānāma dhammo||
ajjhattaṃ pahīno abhavissa,||
na tvaṃ agāraṃ ajjhāvaseyyāsi,||
na kāme paribhuñjeyyāsi.|| ||

Yasmā ca kho te Mahānāma||
so eva dhammo ajjhattaṃ a-p-pahīno,||
tasmā tvaṃ agāraṃ ajjhāvasasi,||
kāme paribhuñjasi.|| ||

[4] 'Appassādā kāmā||
bahu-dukkhā||
bah'ūpāyāsā,||
ādīnavo ettha bhiyyo' ti,||
iti ce pi Mahānāma ariya-sāvakassa||
yathā-bhūtaṃ||
samma-p-paññāya||
su-diṭṭhaṃ hoti,||
so ca aññatr'eva kāmehi||
aññatra akusalehi dhammehi||
pīti-sukhaṃ nādhigacchati||
aññaṃ vā tato santataraṃ,||
atha kho so n'eva tāva anāvaṭṭī kāmesu hoti.|| ||

Yato ca kho Mahānāma ariya-sāvakassa:|| ||

'Appassādā kāmā||
bahu-dukkhā||
bah'ūpāyāsā,||
ādīnavo ettha bhiyyo' ti|| ||

evam etaṃ yathā-bhūtaṃ||
samma-p-paññāya||
su-diṭṭhaṃ hoti,||
so ca aññatr'eva kāmehi||
aññatra akusalehi dhammehi||
pīti-sukhaṃ adhigacchati||
aññaṃ ca tato santataraṃ,||
atha kho so anāvaṭṭī kāmesu hoti.|| ||

[5] Mayham pi kho [92] Mahānāma pubbe va sambodhā||
anabhi-sambuddhassa||
bodhisattass'eva sato:|| ||

'Appassādā kāmā||
bahu-dukkhā||
bah'ūpāyāsā,||
ādīnavo ettha bhiyyo' ti,|| ||

evam etaṃ yathā-bhūtaṃ||
samma-p-paññāya||
su-diṭṭhaṃ ahosi,||
so ca aññatr'eva kāmehi||
aññatra akusalehi dhammehi||
pīti-sukhaṃ nājjhagamaṃ||
aññaṃ vā tato santataraṃ,||
atha khv'āhaṃ n'eva tāva anāvaṭṭī kāmesu paccaññāsiṃ.|| ||

Yato ca kho me Mahānāma:|| ||

'Appassādā kāmā||
bahu-dukkhā||
bah'ūpāyāsā,||
ādīnavo ettha bhiyyo' ti,|| ||

evam etaṃ yathā-bhūtaṃ||
samma-p-paññāya||
su-diṭṭhaṃ ahosi,||
so ca aññatr'eva kāmehi||
aññatra akusalehi dhammehi||
pīti-sukhaṃ ajjhagamaṃ||
aññañ ca tato santataraṃ,||
ath'āhaṃ anāvaṭṭī kāmesu paccaññāsiṃ.|| ||

[6] Ko ca Mahānāma kāmānaṃ assādo?|| ||

Pañc'ime Mahānāma kāma-guṇā.|| ||

Katame pañca?|| ||

[1] Cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā rajanīyā.|| ||

[2] Sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā rajanīyā.|| ||

[3] Ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā rajanīyā.|| ||

[4] Jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā rajanīyā.|| ||

[5] Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā rajanīyā.|| ||

Ime kho Mahānāma pañca kāma-guṇā.|| ||

Yaṃ kho Mahānāma ime pañca kāma-guṇe||
paṭicca uppajjati sukhaṃ somanassaṃ,||
ayaṃ kāmānaṃ assādo.|| ||

[7] Ko ca Mahānāma kāmānaṃ ādīnavo?|| ||

Idha, Mahānāma, kula-putto||
yena sippa-ṭ-ṭhānena jīvikaṃ kappeti:||
yadi muddāya,||
yadi gaṇanāya,||
yadi saṇkhānena,||
yadi kasiyā,||
yadi vaṇijjāya,||
yadi go-rakkhena,||
yadi issatthena,||
yadi rāja-porisena,||
yadi sipp'aññatarena,||
sītassa purakkhato||
uṇhassa purakkhato,||
ḍaṃsa-makasa-vāt'ātapa-siriṃsapa-samphassehi||
rissamāno,||
khuppipāsāya||
mīyamāno.|| ||

Ayam pi Mahānāma kāmānaṃ ādīnavo||
sandiṭṭhiko||
dukkha-k-khandho||
kāma-hetu||
kāma-nidānaṃ||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[8] Tassa ce Mahānāma kula-puttassa||
evaṃ uṭṭhahato||
ghaṭato||
vāyamato||
te bhogā nābhi-nipphajjanti,||
so socati||
kilamati||
paridevati||
urattāḷiṃ kandati,||
sammohaṃ āpajjati:|| ||

'Moghaṃ vata me uṭṭhānaṃ,||
aphalo vata me vāyāmo' ti!|| ||

Ayam pi Mahānāma kāmānaṃ ādīnavo||
sandiṭṭhiko||
dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[9] Tassa ce Mahānāma kula-puttassa||
evaṃ uṭṭhahato||
ghaṭato||
vāyamato||
te bhogā abhi-nipphajjanti,||
so tesaṃ bhogānaṃ||
ārakkh-ā-dhikaraṇaṃ||
dukkhaṃ domanassaṃ paṭisaṃvedeti:|| ||

'Kinti me bhoge||
n'eva rājāno hareyyuṃ||
na corā hareyyuṃ||
na aggi ḍaheyya||
na udakaṃ vaheyya||
na appiyā dāyādā hareyyun' ti.|| ||

Tassa evaṃ ārakkhato gopayato te bhoge||
rājāno vā haranti,||
corā vā haranti,||
aggi vā ḍahati,||
udaka vā vahati,||
appiyā vā dāyādā haranti.|| ||

So socati kilamati paridevati.|| ||

Urattāḷiṃ kandati,||
sammohaṃ āpajjati:|| ||

'Yam pi me ahosi||
tam pi no n'atthī' ti.|| ||

Ayam pi Mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[10] Puna ca paraṃ Mahānāma||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu||
rājāno pi rājūhi vivadanti,||
khattiyā pi khattiyehi vivadanti,||
brāhmaṇā pi brāhmaṇehi vivadanti,||
gapahatī pi gahapatīhi vivadanti,||
mātā pi puttena vivadati,||
putto pi mātarā vivadati,||
pitā pi puttena vivadati,||
bhātā pi bhātarā vivadati,||
bhātā pi bhaginiyā vivadati,||
bhaginī pi bhātarā vivadati,||
sahāyo pi sahāyena vivadati.|| ||

Te tattha kalaha-viggaha-vivādāṃ-āpannā añña-maññaṃ pāṇīhi pi upakkamanti,||
leḍḍūhi pi upakkamanti,||
daṇḍehi pi upakkamanti,||
satthehi pi upakkamanti,||
te tattha maraṇam pi nigacchanti maraṇa-mattam pi dukkhaṃ.|| ||

Ayam pi Mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[11] Puna ca paraṃ Mahānāma||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā ubhato-viyūḷhaṃ saṇgāmaṃ pakkhandanti usūsu pi khippamānesu||
sattīsu pi khippamānāsu,||
asīsu pi vijjotalantesu,||
te tattha usūhi pi vijjhanti,||
sattiyā pi vijjhanti,||
asinā pi sīsaṃ chindanti,||
te tattha maraṇam pi nigacchanti maraṇa-mattam pi dukkhaṃ.|| ||

Ayam pi Mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[12] Puna ca paraṃ Mahānāma||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu||
asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā addāvalepanā upakāriyo pakkhandanti usūsu pi khippamānāsu||
sattīsu pi khippamānāsu||
asīsu pi vijjotalantesu;||
te tattha usūhi pi vijjhanti,||
sattiyā pi vijjhanti,||
pakkaṭṭhiyā pi osiñcanti,||
ahivaggena pi omaddanti,||
asinā pi sīsaṃ chindanti;||
te tattha maraṇam pi nigacchanti,||
maraṇa-mattam pi dukkhaṃ.|| ||

Ayam pi Mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[13] Puna ca paraṃ bhikkhave||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu sandhim pi chindanti,||
nillopam pi haranti,||
ekāgārikam pi karonti,||
paripanthe pi tiṭṭhanti,||
paradāram pi gacchanti;||
tam enaṃ rājāno gahetvā vividhā kamma-kāraṇā kārenti:||
kasāhi pi tāḷenti,||
vettehi pi tāḷenti,||
addhadaṇḍakehi pi tāḷenti,||
hattham pi chindanti,||
pādam pi chindanti,||
hatthapādam pi chindanti,||
kaṇṇam pi chindanti,||
nāsam pi chindanti,||
kaṇṇanāsam pi chindanti,||
bilaṇgathālikam pi karonti,||
saṅkhamuṇḍikam pi karonti,||
Rāhumukham pi karonti,||
joti-mālikam pi karonti,||
hatthapajjotikam pi karonti,||
erakavattikam pi karonti,||
cīrakavāsikam pi karonti,||
eṇeyyakam pi karonti,||
baḷisamaṃsikam pi karonti,||
kahāpaṇakam pi karonti.,||
khārāpatacchikam pi karonti,||
palighaparivattikam pi karonti,||
palālapīṭhakam pi karonti,||
tattena pi telena osiñcanti,||
sunakhehi pi khādāpenti,||
jīvantam pi sūle uttāsenti,||
asinā pi sīsaṃ chindanti,||
te tattha maraṇam pi nigacchanti,||
maraṇa-mattam pi dukkhaṃ.|| ||

Ayam pi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

[14] Puna ca paraṃ bhikkhave||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu kāyena du-c-caritaṃ caranti,||
vācāya du-c-caritaṃ caranti,||
manasā du-c-caritaṃ caranti;||
te kāyena du-c-caritaṃ caritvā||
vācāya du-c-caritaṃ caritvā||
manasā du-c-caritaṃ caritvā||
kāyassa bhedā param maraṇā apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ upapajjanti.|| ||

Ayaṃ bhikkhave kāmānaṃ ādīnavo samparāyiko dukkha-k-khandho||
kāma-hetu,||
kāma-nidānaṃ,||
kāmā-dhikaraṇaṃ||
kāmānam-eva hetu.|| ||

 

§

 

[15] Ekam idāhaṃ Mahānāma samayaṃ Rājagahe viharāmi||
Gijjhakūṭe pabbate.|| ||

Tena kho pana samayena sambahulā Nigaṇṭhā Isigilipasse Kāḷasilāyaṃ ubbhaṭṭhakā honti āsanapaṭikkhittā,||
opakkamikā||
dukkhā||
tippā||
kaṭukā vedanā vediyanti.|| ||

[16] Atha khohaṃ Mahānāma sāyaṇha-samayaṃ paṭisallānā vuṭṭhito||
yena Isigilipasse Kāḷasilā||
yena te Nigaṇṭhā ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā te Nigaṇṭhe etad avocaṃ:|| ||

'Kin nu tumhe āvuso Nigaṇṭhā,||
ubbhaṭṭhakā āsanapaṭikkhittā||
opakkamikā||
tippā||
kaṭukā vedanā vediyathā' ti?|| ||

[17] Evaṃ vutte Mahānāma||
te Nigaṇṭhā maṃ etad avocuṃ:|| ||

'Nigaṇṭho āvuso Nātaputto||
sabbaññū||
sabba-dassāvī||
aparisesaṃ ñāṇa-dassanaṃ paṭijānāti:|| ||

"Carato ca me tiṭṭhato ca||
suttassa ca||
[93] jāgarassa ca||
satataṃ||
samitaṃ||
ñāṇa-dassanaṃ pacc'upatthikan" ti.|| ||

So evam āha:|| ||

"Atthi vo Nigaṇṭhā,||
pubbe pāpaṃ kammaṃ kataṃ,||
taṃ imāya kaṭukāya du-k-kara-kāri-kāya nijjaretha.|| ||

Yaṃ pan'ettha etarahi kāyena saṃvutā||
vācāya saṃvutā||
manasā saṃvutā||
taṃ āyatiṃ pāpassa kammassa akaraṇaṃ.|| ||

Iti purāṇānaṃ kammānaṃ tapasā vyantībhāvā,||
navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo,||
āyatiṃ anavassavā kamma-k-khayo||
kamma-k-khayā dukkha-k-khayo||
dukkha-k-khayā vedanā-k-khayo||
vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī" ti.|| ||

Tañ ca pan'amhākaṃ ruccati c'eva khamati ca||
tena c'amhā atta-manā' ti.|| ||

[18] Evaṃ vutte||
ahaṃ Mahānāma||
te Nigaṇṭhe etad avocuṃ:|| ||

'Kim pana tumhe āvuso Nigaṇṭhā jānātha:|| ||

"Ahuvamh'eva mayaṃ pubbe,||
na nāhuvamhā" ti?|| ||

'No h'idaṃ āvuso.'|| ||

'Kim pana tumhe āvuso Nigaṇṭhā jānātha:|| ||

"Akaramh'eva mayaṃ pubbe pāpaṃ kammaṃ,||
na nākaramhā" ti?|| ||

'No h'idaṃ āvuso.'|| ||

'Kim pana tumhe āvuso Nigaṇṭhā jānātha:|| ||

"Eva-rūpaṃ vā pāpaṃ kammaṃ akaramhā" ti?|| ||

'No h'idaṃ āvuso.'|| ||

'Kim pana tumhe āvuso Nigaṇṭhā jānātha:|| ||

"Ettakaṃ vā dukkhaṃ nijjiṇṇaṃ,||
ettakaṃ vā dukkhaṃ nijjaretabbaṃ,||
ettakamhi vā dukkhe nijjiṇṇe||
sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī" ti?|| ||

'No h'idaṃ āvuso.'|| ||

'Kim pana tumhe āvuso Nigaṇṭhā jānātha:|| ||

"Diṭṭhe'va dhamme akusalānaṃ dhammānaṃ pahānaṃ,||
kusalānaṃ dhammānaṃ upasampadan" ti?|| ||

'No h'idaṃ āvuso.'|| ||

[19] Iti kira tumhe āvuso Nigaṇṭhā na jānātha:|| ||

"Ahuvamh'eva mayaṃ pubbe na nāhuvamhā" ti.|| ||

Na jānātha:|| ||

"Akaramh'eva mayaṃ pubbe pāpaṃ kammaṃ na nākaramhā" ti.|| ||

Na jānātha:|| ||

"Eva-rūpaṃ vā eva-rūpaṃ vā pāpaṃ kammaṃ akaramhā" ti.|| ||

Na jānātha:|| ||

"Ettakaṃ vā dukkhaṃ nijjiṇṇaṃ,||
ettakaṃ vā dukkhaṃ nijjaretabbaṃ,||
ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatī" ti.|| ||

Na jānātha diṭṭhe'va dhamme akusalānaṃ dhammānaṃ pahānaṃ||
kusalānaṃ dhammānaṃ upasampadaṃ.|| ||

Evaṃ sante āvuso Nigaṇṭhā||
ye loke luddā||
lohitapāṇino||
kurūrakammantā manussesu paccājātā,||
te Nigaṇṭhesu pabbajantī' ti?|| ||

[20] 'Na kho āvuso Gotama||
sukhena sukhaṃ adhigantabbaṃ,||
dukkhena kho sukhaṃ adhigantabbaṃ.|| ||

Sukhena ca [94] āvuso Gotama sukhaṃ adhigantabbaṃ abhavissa,||
rājā Māgadho Seniyo Bimbisāro sukhaṃ adhigaccheyya,||
rājā Māgadho Seniyo Bimbisāro sukha-vihāritaro āyasmatā Gotamenā' ti.|| ||

'Addhāyasmantehi Nigaṇṭhehi sahasā appaṭisaṅkhā vācā bhāsitā:|| ||

"Na kho āvuso Gotama,||
sukhena sukhaṃ adhigantabbaṃ,||
dukkhena kho sukhaṃ adhigantabbaṃ.|| ||

Sukhena ca āvuso Gotama,||
sukhaṃ adhigantabbaṃ abhavissa,||
rājā Māgadho Seniyo Bimbisāro sukhaṃ adhigaccheyya||
rājā Māgadho Seniyo Bimbisāro sukha-vihāritaro āyasmatā Gotamenā" ti.|| ||

Api ca aham eva tattha paṭipucchitabbo:|| ||

"Ko nu kho āyasmantānaṃ sukha-vihāritaro,||
rājā vā Māgadho Seniyo Bimbisāro||
āyasmā vā Gotamo" ti?|| ||

'Addh'āvuso Gotama amhehi sahasā appaṭisaṅkhā vācā bhāsitā:|| ||

"Na kho āvuso Gotama sukhena sukhaṃ adhigantabbaṃ,||
dukkhena kho sukhaṃ adhigantabbaṃ sukhena ca āvuso Gotama,||
sukhaṃ adhigantabbaṃ abhavissa,||
rājā Māgadho Seniyo Bimbisāro sukhaṃ adhigaccheyya,||
rājā Māgadho Seniyo Bimbisāro sukha-vihāritaro āyasmatā Gotamenā" ti.|| ||

'Api ca tiṭṭhat'etaṃ,||
idāni pi mayaṃ āyasmantaṃ Gotamaṃ pucchāma:|| ||

"Ko nu kho āyasmantānaṃ sukha-vihāritaro||
rājā vā Māgadho Seniyo Bimbisāro||
āyasmā vā Gotamo" ti?|| ||

[21] 'Tena h'āvuso Nigaṇṭhā tumhe va tattha paṭipucchissāmi||
yathā vo khameyya,||
tathā naṃ vyākareyyātha.|| ||

Taṃ kiṃ maññath'āvuso Nigaṇṭhā?|| ||

Pahoti rājā Māgadho Seniyo Bimbisāro||
aniñjamāno kāyena||
abhāsa-māno vācaṃ||
satta rattin-divāni||
ekanta-sukha-paṭisaṃvedi viharitun' ti?|| ||

'No h'idaṃ āvuso.'|| ||

'Taṃ kiṃ maññath'āvuso Nigaṇṭhā?|| ||

Pahoti rājā Māgadho Seniyo Bimbisāro||
aniñjamāno kāyena||
abhāsa-māno vācaṃ||
cha rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharitun' ti?|| ||

'No h'idaṃ āvuso.'|| ||

'Taṃ kiṃ maññath'āvuso Nigaṇṭhā?|| ||

Pahoti rājā Māgadho Seniyo Bimbisāro||
aniñjamāno kāyena||
abhāsa-māno vācaṃ||
pañca rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharitun' ti?|| ||

'No h'idaṃ āvuso.'|| ||

'Taṃ kiṃ maññath'āvuso Nigaṇṭhā?|| ||

Pahoti rājā Māgadho Seniyo Bimbisāro||
aniñjamāno kāyena||
abhāsa-māno vācaṃ||
cattāri rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharitun' ti?|| ||

'No h'idaṃ āvuso.'|| ||

'Taṃ kiṃ maññath'āvuso Nigaṇṭhā?|| ||

Pahoti rājā Māgadho Seniyo Bimbisāro||
aniñjamāno kāyena||
abhāsa-māno vācaṃ||
tīṇi rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharitun' ti?|| ||

'No h'idaṃ āvuso.'|| ||

'Taṃ kiṃ maññath'āvuso Nigaṇṭhā?|| ||

Pahoti rājā Māgadho Seniyo Bimbisāro||
aniñjamāno kāyena||
abhāsa-māno vācaṃ||
dve rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharitun' ti?|| ||

'No h'idaṃ āvuso.'|| ||

'Taṃ kiṃ maññath'āvuso Nigaṇṭhā?|| ||

Pahoti rājā Māgadho Seniyo Bimbisāro||
aniñjamāno kāyena||
abhāsa-māno vācaṃ||
ekaṃ rattin-divaṃ||
ekanta-sukha-paṭisaṃvedī viharitunti?|| ||

'No h'idaṃ āvuso.'|| ||

[22] 'Ahaṃ kho āvuso Nigaṇṭhā,||
pahomi aniñjamāno kāyena||
abhāsa-māno vācaṃ||
ekaṃ rattin-divaṃ||
ekanta-sukha-paṭisaṃvedī viharituṃ.|| ||

Ahaṃ kho āvuso Nigaṇṭhā,||
pahomi aniñjamāno kāyena||
abhāsa-māno vācaṃ||
dve rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharituṃ.|| ||

Ahaṃ kho āvuso Nigaṇṭhā,||
pahomi aniñjamāno kāyena||
abhāsa-māno vācaṃ||
tīṇi rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharituṃ.|| ||

Ahaṃ kho āvuso Nigaṇṭhā,||
pahomi aniñjamāno kāyena||
abhāsa-māno vācaṃ||
cattāri rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharituṃ.|| ||

Ahaṃ kho āvuso Nigaṇṭhā,||
pahomi aniñjamāno kāyena||
abhāsa-māno vācaṃ||
pañca rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharituṃ.|| ||

Ahaṃ kho āvuso Nigaṇṭhā,||
pahomi aniñjamāno kāyena||
abhāsa-māno vācaṃ||
cha rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharituṃ.|| ||

Ahaṃ kho āvuso Nigaṇṭhā,||
pahomi aniñjamāno kāyena||
abhāsa-māno vācaṃ||
satta rattin-divāni||
ekanta-sukha-paṭisaṃvedī viharituṃ.|| ||

Taṃ kiṃ maññath'āvuso Nigaṇṭhā?|| ||

Evaṃ sante||
ko sukha-vihāritaro||
rājā vā Māgadho Seniyo Bimbisāro||
ahaṃ vā' ti?|| ||

'Evaṃ sante||
āyasmāva Gotamo sukha-vihāritaro||
raññā Māgadhena Seniyena Bimbisārenā'" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano Mahānāmo Sakko Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||

Cūḷa Dukkha-k-Khandha Suttaṃ


Contact:
E-mail
Copyright Statement